Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.172

saṃvṛttā // so dāni aśvavāṇijako teṣāṃ ceṭīnām āha // gacchatha yūyaṃ bhāṇḍamūle āsatha vayaṃ viśvastā udakakrīḍāṃ krīḍiṣyāmaḥ // dāni ceṭī ekānte bhāṇḍamūle āsanti // te dāni ubhayo puṣkariṇīm otīrṇā udakakrīḍyakehi krīḍituṃ // so dāni aśvavāṇijako tāṃ śyāmāṃ kaṇṭhe samāliṃgaṃ kṛtvā nivarteti muhūrtaṃ vāretvā udyacchati / śyāmā jānāti āryaputra udakakrīḍāṃ karoti / evaṃ tena aśvavāṇijena vajrasenena bhūyobhūyo cirataraṃ nivuṭṭiya vāryati śyāmā ca pīḍiyati vajraseno ca tahiṃ udake nivuṭṭāpiya karoti alpaprāṇāṃ saṃjātāṃ // vajrasenasya bhavati / mṛtā eṣā śyāmā ayaṃ velā mama palāyanāye // so dāni śyāmāṃ mṛtām abhijñātvā puṣkariṇīye sopānasmiṃ sthapetvā ito itaḥ pratyavekṣitvā palāyate yathā na kenacid dṛṣṭo //
___teṣāṃ ceṭīnām etad abhūṣi / viloḍenti atra puṣkariṇīyaṃ āryaputro āryadhītā ca krīḍārthaṃ na ca sānaṃ kiṃcit krīḍāntānāṃ śābdaṃ śṛṇoma gacchāma jānāma // te dāni puṣkariṇīṃ allīnā paśyanti ca tāṃ śyāmāṃ tatra puṣkariṇyāṃ sopāne mṛtikāṃ śāyamānāṃ / kathaṃcid āśvāsayanti // dāni śyāmā tehi ceṭīhi tanmuhūrtaṃ omūrdhikam ālambāpitā sarvaṃ ca se udakaṃ mukhena āgataṃ // dāni śyāmā yaṃ velaṃ pratyāśvastā tataḥ ceṭīni pṛcchati kahiṃ āryaputro ti // ceṭī āhansuḥ // āryadhīte na khalv āryaputro kahiṃcid dṛśyati bhavitavyaṃ palāno // āha // ciraṃ karotha nagaraṃ pravekṣyāmaḥ // dāni nagaraṃ praviṣṭā //

Like what you read? Consider supporting this website: