Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.360

khajjanti // nyagrodho mṛgarājā taṃ bhrātaraṃ viśākhaṃ āha // viśākha etaṃ kāśirājaṃ vijñāpema // na tattakā tvaṃ mṛgāṃ svayaṃ upajīvasi yattakā āhatakā gahanehi pradeśehi praviśitvā maranti kākaśakuntehi khādyanti // vayaṃ rājño ekaṃ mṛgaṃ daivasikaṃ dāsyāmaḥ yo tava svayaṃ mahānasaṃ praviśiṣyati // imaṃ ca mṛgayūthaṃ na evaṃ anayavyasanam āpadyiṣyanti // tasya bhrātā viśākho āha // evaṃ bhavatu vijñāpema // so dāni rājā mṛgavyaṃ nirdhāvito // tehi yūthapatīhi mṛgarājehi so rājā dṛṣṭo dūrata eva āgacchanto sabalavāhano asidhanuśaktitomaradharehi saṃparivṛto // te dāni taṃ rājānaṃ dṛṣṭvā yena rājā tena abhimukhā pratyudgatā abhītā anuttrastā ātmānaṃ parityajitvā // tena dāni kāśirājñā mṛgarājānau dṛṣṭvā dūrata eva abhimukhā āgacchantā // tena svakasya balāgrasya āṇatti dinnā // na kenacid ete mṛgā āgacchanto viheṭhayitavyā ko jānāti kim atra antaraṃ yathaite balāgraṃ dṛṣṭvā na palāyanti mama abhimukhā āgacchanti // balāgreṇa teṣāṃ mṛgāṇām antaro dinno vāmadakṣiṇabhūto so balāgro // te mṛgā yena rājā tenopasaṃkramitvā rājño jānuhi praṇipatitāḥ // rājā teṣāṃ mṛgarājānāṃ pṛcchati // vo vijñaptiḥ vijñāpetha yaṃ vo kāryaṃ // te dāni mānuṣāye vācāye taṃ rājānaṃ vijñāpenti // mahārāja vijñāpāma // vayaṃ tava iha rājye atra vanakhaṇḍe jātā saṃvṛddhā anye pi bahūni mṛgaśatāni // vayan teṣāṃ mṛgāṇāṃ dve bhrātarau yūthapatinau iha mahārājasya vijite prativasāmaḥ // yathaiva mahārājasya nagarā paṭṭanā ca grāmā ca janapadā ca janena śobhanti gobalivardehi ca anyehi pi prāṇasahasrehi dvipadacatuṣpadehi evam etāni vanakhaṇḍāni āśramāṇi ca nadīyo ca prasravaṇīyo ca etehi mṛgapakṣehi śobhanti // evaṃ mahārāja etasya adhiṣṭhānasya alaṃkāro // sarve ete mahārāja dvipadacatuṣpadā yattakā mahārājasya vijite

Like what you read? Consider supporting this website: