Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.361

vasanti grāmagatā vāraṇyagatā parvatagatā mahārājasya śaraṇaṃ gatāḥ sarve te mahārāja cintanīyā paripālanīyā ca // mahārājā ca teṣāṃ prabhavati anyo rājā na // yaṃ velaṃ mahārājā mṛgavyaṃ niṣkāsati tataḥ bahūni mṛgaśatāni anayavyasanam āpadyanti // na tattakā mahārājasya upajīvyā bhavanti yattakā śarehi āhatakā atra vanagahaneṣu ca naḍagahaneṣu śarahāreṣu ca kāśahāreṣu ca praviśiya maranti kākaśakuntehi khādyante mahārājā ca adharmeṇa lipyati // yadi mahārājasya prasādo bhaveya vayaṃ dve yūthapatino mahārājasya daivasikaṃ ekamṛgaṃ visarjayiṣyāmaḥ yo tava mahānasaṃ svayaṃ praviśiṣyati // ekāto yūthāto ekaṃ divasaṃ dvitīyāto yūthāto dvitīyaṃ divasaṃ ekaṃ mṛgaṃ visarjayiṣyāmaḥ mahārājasya ca mṛgamānsena avibhakṣaṇaṃ bhaviṣyati ime ca mṛgā evaṃ anayavyasanaṃ nopapadyiṣyanti // tena dāni rājñā teṣāṃ mṛgayūthapatīnāṃ vijñapti dinnā // yathā yuṣmākam abhiprāyo tathā bhavatu gacchatha abhītā anuttrastā vasatha mama ca ekaṃ mṛgaṃ divasedivase visarjetha // rājā teṣāṃ vijñaptiṃ dattvā amātyānām āha // na kenacit* mṛgā viheṭhayitavyā // evam ājñāṃ dattvā nagaraṃ praviṣṭo // tehi yūthapatīhi te mṛgā sarve samānītā āśvāsitā ca // bhāyatha evam asmābhiḥ rājā vijñāpito yathā rājā na bhūyo mṛgavyaṃ nirdhāviṣyati na kvacit* mṛgāṃ viheṭhayiṣyati rājño ca divasedivase eko mṛgo visarjetavyaḥ ekaṃ divasaṃ ekato yūthāto aparaṃ divasaṃ aparāto yūthāto // tehi mṛgehi sarvāṃ ca tāṃ mṛgāṃ ubhayehi yūthehi gaṇetvā yūthātoyūthāto osaraṃ kṛtaṃ // ekāto yūthāto ekaṃ divasaṃ mṛgo gacchati rājño mahānasaṃ aparāto yūthāto aparaṃ divasaṃ gacchati //
___kadācit viśākhasya yūthāto osarasmiṃ gurviṇīye mṛgīye vāro rājño mahānasaṃ gamanāya // dāni mṛgī āṇāpakena mṛgena vucyati // tava adya osaro gaccha

Like what you read? Consider supporting this website: