Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.326

ānanda bhagavāṃ kāśyapo kṛkiṃ kāśirājānam etad avocat* // na hi mahārāja śakyaṃ vajjiṣu me varṣāvāso bhaviṣyati // dvitīyaṃ pi tṛtīyaṃ pi evam eva kartavyaṃ // atha khalv ānanda kṛkī kāśirājā naivaṃ bhagavāṃ kāśyapo adhivāseti vārāṇasīyaṃ nagare varṣāvāsaṃ ti prārodīd aśrukāni ca pravartayi // atha khalv ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad avocat* // asti punar bhagavato anyo pi evaṃrūpo upasthāyako yathaivāhaṃ // evam ukte ānanda bhagavāṃ kāśyapo kṛkiṃ rājānam etad avocat* // aparipūrṇo khalu me tvaṃ mahārāja upasthāyako // evam ukte ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad uvāca // katamo punar bhagavato mama pūrṇataro paripūrṇataro upasthāyako // evam ukte ānanda bhagavāṃ kāśyapo kṛkiṃ kāśirājānam etad avocat* // asti mahārāja tuhyaṃ eva vijite veruḍiṅgaṃ nāma brāhmaṇagrāmo // tatra ghaṭikāro so me upasthāyako // evam ukte ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad avocat* // kevarūpā punar bhagavaṃ ghaṭikārasya bhogā yehi bhagavantam upasthihati saṃghaṃ ca // evam ukte ānanda bhagavāṃ kāśyapo kṛkiṃ kāśirājānam etad avocat* // ghaṭikāro mahārāja kumbhakāro yāvajjīvaṃ prāṇātipātāto prativirato yāvajjīvam adattādānāto prativirato yāvajjīvaṃ abrahmacaryāto prativirato yāvajjīvaṃ mṛṣāvādāt prativirato yāvajjīvaṃ surāmaireyamadyapramadasthānāto prativirato yāvajjīvaṃ nṛtyagītavāditā prativirato yāvajjīvaṃ gandhamālyavarṇakadhāraṇāt prativirato yāvajjīvaṃ uccaśayanā mahāśayanāt prativirato yāvajjīvaṃ vikārabhojanāt prativirato yāvajjīvaṃ jātarūparajatapratigrahaṇāt prativirato // na khalu mahārāja ghaṭikāro kumbhakāro sāmaṃ pṛthivīṃ khanati iti / atha khalu ye te bhavanti mūṣotkirā vāripraropitā

Like what you read? Consider supporting this website: