Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.284

māpetvā tṛṇakuṭīparṇakuṭīni kṛtvā mūlapatrapuṣpaphalabhakṣeṇa bāhirakeṇa mārgeṇa pūrvarātraṃ apararātraṃ jāgarikāyogam anuyuktena viharantena catvāri dhyānāni utpāditāni paṃca ca abhijñā sākṣīkṛtā // so dāni caturdhyānalābhī paṃcābhijño daśakuśalakarmapathasamādāyavartī kumāro brahmacārī svayam āśrame paryaṃkena niṣaṇṇo candramaṇḍalaṃ ca sūryamaṇḍalaṃ ca pāṇinā parāmṛṣati / yāvad brahmakāyikakāyān vaśe varteti ugratapo ṛṣi mahābhāgo // kadācit kampille mahānagare sajanapade amanuṣyavyādhi dāruṇo utpanno // tena amanuṣyavyādhinā spṛṣṭā bahūni prāṇisahasrāṇi anayavyasanam āpadyante // rājñā brahmadattena taṃ kampille mahāntam ādīnavaṃ dṛṣṭvā anuhimavante rakṣitasya dūto preṣitaḥ // kampille edṛśo amanuṣyavyādhi utpanno bahūni prāṇisahasrāṇi anayavyasanam āpadyanti // sādhu bhagavān kampillam āgaccheyā anukampām upādāya // ṛṣir dūtavacanaṃ śrutvā anuhimavantāto kampillam āgato // tena ṛṣiṇā kampillasya sīmām ākramantena sarve te amanuṣyakā palānāḥ // ṛṣiṇā tahiṃ kampille svastyayanaṃ kṛtaṃ daśa kuśalāḥ karmapathā deśitā caturaśītināṃ prāṇisahasrāṇāṃ //

kiṃ so naro jalpam acintyakālaṃ
katamāsya vidyā katamaṃ sya dānaṃ /
saukhyādhvago asmiṃ pare ca loke
kathaṃkaro rakṣito svastyayanaṃ tad āhu //
yo siddhadevāṃ ca narāṃś ca sarvā
jñātiṃ ca bhūtāni ca nityakālaṃ /
avajānati prajvalanaṃ ca tīkṣṇaṃ
bhūtānukampi rakṣito svastyayanaṃ tad āhuḥ //

Like what you read? Consider supporting this website: