Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.284

māpetvā tṛṇakuṭīparṇakuṭīni kṛtvā mūlapatrapuṣpaphalabhakṣeṇa bāhirakeṇa mārgeṇa pūrvarātraṃ apararātraṃ jāgarikāyogam anuyuktena viharantena catvāri dhyānāni utpāditāni paṃca ca abhijñā sākṣīkṛtā // so dāni caturdhyānalābhī paṃcābhijño daśakuśalakarmapathasamādāyavartī kumāro brahmacārī svayam āśrame paryaṃkena niṣaṇṇo candramaṇḍalaṃ ca sūryamaṇḍalaṃ ca pāṇinā parāmṛṣati / yāvad brahmakāyikakāyān vaśe varteti ugratapo ṛṣi mahābhāgo // kadācit kampille mahānagare sajanapade amanuṣyavyādhi dāruṇo utpanno // tena amanuṣyavyādhinā spṛṣṭā bahūni prāṇisahasrāṇi anayavyasanam āpadyante // rājñā brahmadattena taṃ kampille mahāntam ādīnavaṃ dṛṣṭvā anuhimavante rakṣitasya dūto preṣitaḥ // kampille edṛśo amanuṣyavyādhi utpanno bahūni prāṇisahasrāṇi anayavyasanam āpadyanti // sādhu bhagavān kampillam āgaccheyā anukampām upādāya // ṛṣir dūtavacanaṃ śrutvā anuhimavantāto kampillam āgato // tena ṛṣiṇā kampillasya sīmām ākramantena sarve te amanuṣyakā palānāḥ // ṛṣiṇā tahiṃ kampille svastyayanaṃ kṛtaṃ daśa kuśalāḥ karmapathā deśitā caturaśītināṃ prāṇisahasrāṇāṃ //

kiṃ so naro jalpam acintyakālaṃ
katamāsya vidyā katamaṃ sya dānaṃ /
saukhyādhvago asmiṃ pare ca loke
kathaṃkaro rakṣito svastyayanaṃ tad āhu //
yo siddhadevāṃ ca narāṃś ca sarvā
jñātiṃ ca bhūtāni ca nityakālaṃ /
avajānati prajvalanaṃ ca tīkṣṇaṃ
bhūtānukampi rakṣito svastyayanaṃ tad āhuḥ //

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: