Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.283

vaśitādaśasu etāsu pratiṣṭhāya viśāradāḥ /
satvakoṭisahasrāṇi paripācenti nararṣabhāḥ //
buddhakṣetraṃ viśodhenti bodhisatvā ca nāyakā /
bodhisatvā dyutimanto mahākāruṇalābhino //
jātakaparyavasāne tahiṃ ca paripācitā /
caturaśītihi prāṇisahasrehi dharmo abhisaṃmato //
buddhena bhagavatā vaiśālīye sīmaṃ ākramantena sarve amanuṣyakā palānāḥ // mahanto janakāyo prīto bhagavantaṃ pṛcchati // paśya bhagavan kathaṃ bhagavatā vaiśālīye sīmām ākramantenaiva sarve amanuṣyakāḥ palānāḥ // bhagavān āha // kim atra vāsiṣṭhāho āścaryaṃ yan tathāgatena paramasaṃbodhipraptena devātidevena sīmām ākramantenaiva sarve amanuṣyakā palānāḥ // anyadāpi mayā ṛṣibhūtena kampille nagare sīmām ākramantenaiva sarve amanuṣyakā palānāḥ // lecchavikā āhansu // anyadāpi bhagavan* // bhagavān āha // anyadāpi vāsiṣṭhā //
___bhūtapūrvaṃ vāsiṣṭhā atīta-m-adhvāne pāṃcāle janapade kampilla nagare rājā brahmadatto nāma rājyaṃ kāresi susaṃgṛhītaparijano dānasaṃvibhāgaśīlo // tasya taṃ kampillaṃ janapadaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca sukhitamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaraṃ vyavahārasampannaṃ // tasya dāni rājño brahmadattasya rakṣito nāma purohitaputro maheśākhyo daśakuśalakarmapathasamādāyavartī kāmeṣu ādīnavadarśāvī niḥśaraṇaprajño saṃvegabahulo naiṣkramyābhiprāyo // so kāmeṣu ādīnavaṃ dṛṣṭvā anuhimavantaṃ gatvā ṛṣipravrajyāṃ parvrajīto // tena dāni tahiṃ himavante āśramaṃ

Like what you read? Consider supporting this website: