Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 303-307

sa ca kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddhaḥ samudrareṇorbrāhmaṇasya sādhukāramanupradattaḥ / "sādhu sādhu mahākāruṇika mahābrāhmaṇa, gaṇanātikrāntānāṃ sattvānāṃ tvaṃ asi kāruṇikahitakaraḥ prabhāsakaro loke saṃdṛśyase / tadyathāpi nāma brāhmaṇa saṃpannaṃ puṣpakṣetraṃ nānāvarṇaṃ nānāgandhaṃ nānāsparśaṃ nānāpatraṃ nānādaṇḍaṃ nānāmūlaṃ nānābhaiṣajyopakaraṇasthānaṃ / kecidatra puṣpā yojanaśataṃ pramāṇena varṇena gandhena tapanti virocanti, keciddviyojanaśataṃ kecittriyojanaśataṃ, peyālaṃ, kecidatra puṣpā yāvat sarvacāturdvīpikāṃ lokadhātuṃ varṇena gandhena tapanti virocanti / ye ca tatra sattvāścakṣurhīnāste puṣpagandhaṃ ghrātvā cakṣuṃsi pratilabhante, badhirāḥ śrotrāṇi pratilabhante, yāvat sarvāṅgavihīnāḥ sarvāṅgāni pratilabhante / ye ca tatra sattvāścaturuttararogaśatopadrutāste taṃ gandhaṃ ghrātvā sarvarogebhyaḥ parimucyeyuḥ / ye ca tatra sattvā mattonmattaparamattāḥ suptacittā vikṣiptacittāḥ smṛtipraṇaṣṭāsteṣāṃ puṣpāṇāṃ gandhamāghrātvā (KpSū 304) sarve smṛtiṃ pratilabheyuḥ / evaṃ ca tatra madhye puṣpakṣetre puṇḍarīkamutpannaṃ, dṛḍhasāraṃ vajramayaṃ vaidūryadaṇḍaṃ śatakomalaṃ kanakapatramaśmagarbhakiṃśukaṃ lohitamuktikeśaraṃ, caturaśītiryojanasahasrāṇyuccatvena yojanaśatasahasraṃ vistāreṇa / tacca puṇḍarīkaṃ daśasu dikṣu buddhakṣetraparamāṇurajaḥsamāllokadhātuṃ varṇena gandhena sphuritvā virocate / ye ca brāhmaṇa teṣu daśasu dikṣu buddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu sattvā dhātuviruddhāḥ kāyā vyādhyupahatā aṅgavihīnā mattapramattonmattāḥ suptasmṛtipraṇaṣṭā vikṣiptacittāsteṣāṃ sattvānāṃ tasya puṇḍarīkasyāvabhāsaṃ dṛṣṭvā gandhaṃ ghrātvā sarvavyādhayaḥ praśamaṃ gaccheyuḥ smṛtiṃ ca pratilabheyuḥ / ye ca tatra buddhakṣetreṣu sattvā mṛtā acirakālagatā avikṣiptaśarīrāsteṣāṃ kuṇapebhyaḥ tasya puṇḍarīkasya raśmayo nipatitvā gandhena spṛṣṭvā punaste kuṇapā jīvitendriyaṃ pratilabheyuḥ, punaścottiṣṭheyurmitrasālohitāṃśca dṛṣṭvā te sarve udyānaṃ praviśya pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samaṅgībhūtā vihareyusye ca punastataścyaveyusteṣu dve brahmavihāra upapadyeyuḥ, ye ca tatra cirasthāyino bhaveyuraparīttāyuṣkā, na ca tatra cyūtvā anyatropapadyeyuḥ / (KpSū 305) yathā brāhmaṇāstaṃ puṣpakṣetramevamayaṃ mahāyānasannipāto draṣṭavyaḥ / yathā sūryodgamanakāle pratyupasthite te puṣpā visaritā prasphulitā bhavanti tapanti virocanti kecidyojanaśatamuccatvena kecid yāvad yojanasahasramuccatvena, bahunāṃ sattvānāṃ vividharogāḥ praśamanti, evameva satpuruṣāḥ tathāgato buddhasūryo loka udapādi / yathā te puṣpāḥ sūryoditasya asya raśmibhirvikasitā bhāsanti tapanti virocanti, vividharogopahatānāṃ sattvānāṃ rogopaśamo bhavati / evamevāhaṃ satpuruṣa loka utpannaḥ sattvāṃ kāruṇyaraśmibhiḥ chādayitvā vikasitvā bhūyaḥ sattvāṃstriṣu puṇyakriyāvastuṣu niyojayāmi, tvayāpyaprameyāsaṃkhyeyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitā niveṣitāḥ pratiṣṭhāpitā mama ca sakāśamupanītāstaiśca sattvairmama sakāśe svakasvakāni praṇidhānāni kṛtāni buddhakṣetrāṇi ca parigṛhītāni, kecit pariśuddhā buddhakṣetrāḥ parigṛhītāḥ kecidapariśuddhāḥ, tathā caivaṃ mayā vyākṛtāḥ / yaiḥ satpuruṣairmama sakāśāt pariśuddhā buddhakṣetrāḥ parigṛhītāstaiḥ śuddhāśayāḥ suvineyā avaruptakuśalamūlā vaineyāḥ sattvāḥ parigṛhītā, (KpSū 306) na te bodhisattvā mahāsattvā ucyante, na ca teṣāṃ mahāpuruṣakāryaṃ, na ca teṣāṃ mahākaruṇācittacaitasikeṣu pravartate, na ca te bodhisattvāḥ sarvasattvānāṃ karuṇārthāyānuttarāṃ samyaksaṃbodhiṃ paryeṣante / ye'pi te pariśuddhaṃ buddhakṣetraṃ parigṛhṇanti, utsṛṣṭakṛpāste bodhisattvā; ye śrāvakapratyekabuddhayānikaiḥ parivarjitaṃ buddhakṣetramākāṅkṣanti, na ca te bodhisattvāḥ kuśalajñānāśayabhūtā / yeṣāmevaṃ praṇidhānaṃ kṛtaṃ yathā vayaṃ śrāvakapratyekabuddhavarjitā akuśalamūlasamavadhānagatairmātṛgrāmairvivarjite narakatiryagyoniyamalokavivarjite buddhakṣetre'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyurmahāyānasaṃprasthitānāṃ bodhisattvānāṃ śrāvakapratyekabuddhaparivarjitāṃ śuddhāṃ mahāyānakathāṃ dharmaṃ deśayeyaṃ, bodhiprāptaścāhaṃ dīrghāyuṣko bhaveyaṃ cirasthāyī, bahūni kalpāni śūddhāśayānāṃ suvinītānāṃ kuśalamūlasamavadhānagatānāṃ dharmaṃ deśayeyaṃ / tena te bodhisattvā na kuśalajñānāśayasaṃbhūtā, na mahāsattvā ityucyate /
Like what you read? Consider supporting this website: