Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CIV

śrīvasiṣṭha uvāca |
ityadhyātmavicitrābhiḥ kathābhistau parasparam |
āsāte vedyavettārau muhūrtatritayaṃ vane || 1 ||
[Analyze grammar]

tata utthāya kasmiṃścitsānau sarasasārase |
sarovare vane caiva vihṛtau nandane vane || 2 ||
[Analyze grammar]

tenācāreṇa tābhiśca kathābhistau vane tataḥ |
nītavantau dinānyaṣṭau tāsu kānanavīthiṣu || 3 ||
[Analyze grammar]

atha kumbha uvācānyadvanaṃ yāvo girāviti |
tadomiti nṛpo matvā tāvubhau praviceratuḥ || 4 ||
[Analyze grammar]

vanānyanekarūpāṇi jaṅgalāni taṭāni ca |
sarāṃsi gulmajālāni śrṛṅgāṇi gahanāni ca || 5 ||
[Analyze grammar]

nadīrdeśāṃstathā grāmānnagarāṇi vanāni ca |
mañjughoṣāngirīnkuñjāṃstīrthānyāyatanāni ca || 6 ||
[Analyze grammar]

samameva samasnehau samavetau sthitāvubhau |
samasattvau samotsāhau śaṃsantau tasthatuḥ sadā || 7 ||
[Analyze grammar]

ānarcatuḥ pitṛndevānbubhujāte ca rāghava |
samaṃ tapte ca sikte ca samabuddhī babhūvatuḥ || 8 ||
[Analyze grammar]

tamālavanakhaṇḍeṣu mandāragahaneṣu ca |
daṃpatī snigdhahṛdayau suhṛdau tau virejatuḥ || 9 ||
[Analyze grammar]

idaṃ gehamidaṃ neti vikalpakalanā manaḥ |
na jahāra tayo rāma vātyeva vibudhācalam || 10 ||
[Analyze grammar]

viceratustau suhṛdau kvaciddhūlividhūsarau |
kvaciccandanadigdhāṅgau kvacidbhasmānurañjitau || 11 ||
[Analyze grammar]

kvaciddivyāmbaradharau citrāmbaradharau kvacit |
kvacitpallavasaṃchannau kvacitkusumamaṇḍitau || 12 ||
[Analyze grammar]

dinaiḥ katipayaireva samacittatayā tayā |
sattvodāttatayā caiva rājā kumbhavadābabhau || 13 ||
[Analyze grammar]

atha taṃ suragarbhābhaṃ cūḍālā sā śikhidhvajam |
dṛṣṭvā śobhāmupagataṃ cintayāmāsa māninī || 14 ||
[Analyze grammar]

ayaṃ patiradīnātmā ramyāśca vanabhūmayaḥ |
iyaṃ sthitiranāyāsā yā na kāmena vañcitā || 15 ||
[Analyze grammar]

jīvanmuktadhiyāṃ bhogaṃ yathāprāptamatiṣṭhatām |
ekāgrahātmikā tucchā mūḍhataivoditā bhavet || 16 ||
[Analyze grammar]

nijaḥ patirudārātmā nirādhiśca navaṃ vayaḥ |
gṛhāṇi puṣpajālāni sā hatā yā na kāminī || 17 ||
[Analyze grammar]

vanapuṣpalatāgehe svāyatte bhartari priyā |
ramate yā na nirduḥkhā sā hataiva duraṅganā || 18 ||
[Analyze grammar]

ramyaṃ vivāhitaṃ kāntaṃ patimāsādya nirjane |
strī satī yā na ramate tāṃ dhigastu duraṅganām || 19 ||
[Analyze grammar]

samujjhatā yathāprāptamapi vedyavidā sadā |
anindyaṃ samudārārthaṃ kiṃ tajjñena kṛtaṃ bhavet || 20 ||
[Analyze grammar]

tatkiṃcidracayāmyāśu prapañcaṃ prekṣayā vane |
yenāyaṃ bhūpatirbhartā ramate mayi mānadaḥ || 21 ||
[Analyze grammar]

iti saṃcintya cūḍālā kumbhaveṣadharā patim |
prāha kānanagulmasthā kokilaṃ kokilā yathā || 22 ||
[Analyze grammar]

kumbha uvāca |
caitramāsasya śuklo'yaṃ pratipaddivaso mahān |
adyāsthānaṃ mahārambhaṃ svarge bhavati vai hareḥ || 23 ||
[Analyze grammar]

saṃnidhānaṃ mayā tatra kartavyaṃ pituragrataḥ |
yathāsthitā hi niyatirna saṃtyājyā kadācana || 24 ||
[Analyze grammar]

pratipālayitavyaṃ me tvayeha ca vanāvanau |
krīḍatā navapuṣpāyāṃ samudvegamagacchatā || 25 ||
[Analyze grammar]

āgacchāmi dinānte'dya nirvikalpaṃ nabhastalāt |
sargādatitarāmeva tvatsaṅgo mama tuṣṭaye || 26 ||
[Analyze grammar]

ityuktvā mañjarīṃ kumbho dadau mitrāya kausumīm |
prītaye svāmiva prītiṃ kāntāṃ nandanavṛkṣajām || 27 ||
[Analyze grammar]

āgantavyaṃ tvayā śīghramevaṃ vadati bhūpatau |
ṣupluve'tha vanādvayoma śaranmukhapayodavat || 28 ||
[Analyze grammar]

puṣpāñjaliṃ jahau vyoma vrajankusumadāmajam |
visāri vanavātena himaṃ haima ivāmbudaḥ || 29 ||
[Analyze grammar]

śikhidhvajo vrajantaṃ taṃ dadarśā''darśanaṃ tadā |
unnidro'bdaṃ yathā barhī dhīmatprītirhi dustyajā || 30 ||
[Analyze grammar]

śikhidhvajadṛśāmante vyomni kumbhavapurjahau |
śāntāvarteva vāriśrīrmugdhā svaṃ rūpamāyayau || 31 ||
[Analyze grammar]

prāpa mañjaritākārakalpavṛkṣopamaṃ puram |
sphuratpatākamātmīyaṃ svargaramyaṃ divaḥ pathā || 32 ||
[Analyze grammar]

antaḥpuramadṛśyaiva viveśa lalanākulam |
madhumāsamahālakṣmīrlasallatamiva drumam || 33 ||
[Analyze grammar]

rājakāryāṇi sarvāṇi tatra saṃpādya satvaram |
śikhidhvajasya purataḥ papāta phalapuṣpavat || 34 ||
[Analyze grammar]

tatra kāladyuti mukhaṃ cakārākhinnamānasā |
induṃ sanīhāramiva śyāmā khinnamivāmbujam || 35 ||
[Analyze grammar]

taṃ dṛṣṭvā tādṛśākāraṃ samuttasthau śikhidhvajaḥ |
babhūva khinnacetāśca samuvācedamādṛtaḥ || 36 ||
[Analyze grammar]

devaputra namaste'stu vimanā iva lakṣyase |
kumbhastvaṃ tyaja saṃrambhamidamāsanamāsyatām || 37 ||
[Analyze grammar]

santo viditavedyā ye te hi harṣaviṣādajām |
nāśrayanti sthitiṃ svasthāḥ padmā iva jalārdratām || 38 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tena kṣmāpatinetyukte kumbha āhāsane viśan |
girā viṣaṇṇayā śīrṇavaṃśasvanasamānayā || 39 ||
[Analyze grammar]

yāvaddehamavasthāsu samacittatayaiva ye |
karmendriyairna tiṣṭhanti na te tattvavidaḥ śaṭhāḥ || 40 ||
[Analyze grammar]

ye hyatattvavido mūḍhā rājanbālatayaiva te |
avasthābhyaḥ palāyante gṛhītābhyaḥ svabhāvataḥ || 41 ||
[Analyze grammar]

yāvattilaṃ yathā tailaṃ yāvaddehaṃ tathā daśā |
yo na dehadaśāmeti sa cchinattyasināmbaram || 42 ||
[Analyze grammar]

eṣa dehadaśāduḥkhaparityāgo hyanuttamaḥ |
yatsāmyaṃ cetaso yogānna tu karmendriyasthiteḥ || 43 ||
[Analyze grammar]

yāvaddehaṃ yathācāraṃ daśāsvaṅga vijānatā |
karmendriyairhi sthātavyaṃ na tu buddhīndriyaiḥ kvacit || 44 ||
[Analyze grammar]

parameṣṭhiprabhṛtayaḥ sarva evoditāśayāḥ |
dehāvasthāsu tiṣṭhanti niyatereṣa niścayaḥ || 45 ||
[Analyze grammar]

ajñatattvajñabhūtāni dṛśyajātamidaṃ hi yat |
tatsarvameva niyatiṃ dhāvatyambu yathāmbudhim || 46 ||
[Analyze grammar]

tajjñā buddhyādisāmyena pāṇyādicalanena ca |
niyatiṃ yāpayantīmāṃ yāvaddehamakhaṇḍitām || 47 ||
[Analyze grammar]

ajñāstu sarvakṣobheṇa sukhaduḥkhadaśāhatāḥ |
niyatiṃ yāpayantyaṅga dehalakṣairvikhaṇḍitām || 48 ||
[Analyze grammar]

itthaṃ sukheṣu nanu duḥkhadaśāsu cetthaṃ sthātavyamityadhigataṃ yadihāṅga jīvaiḥ |
ajñajñabhūtanivahasphuritastadevaṃ durlaṃghya eṣa niyato niyatervilāsaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: