Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CIII

śrīvasiṣṭha uvāca |
nirvikalpasamādhānātkāṣṭhakuḍyopamasthitiḥ |
evaṃ śikhidhvajo rājā cūḍālāmadhunā śrṛṇu || 1 ||
[Analyze grammar]

śikhidhvajaṃ taṃ bhartāraṃ kumbhaveṣeṇa tena sā |
prabodhyāntardhimāgatya tatāra tarasā nabhaḥ || 2 ||
[Analyze grammar]

devaputrākṛtiṃ vyomni jahau māyāvinirmitām |
vidagdhamugdhamākāraṃ straiṇaṃ jagrāha sundaram || 3 ||
[Analyze grammar]

nabhasā svapuraṃ prāpa viveśāntaḥpuraṃ kṣaṇāt |
dṛśyā babhūva lokasya nṛpakarma cakāra ca || 4 ||
[Analyze grammar]

vāsaratritayenātha punarambarametya sā |
babhūva kumbho yogena śikhidhvajavanaṃ yayau || 5 ||
[Analyze grammar]

tathā tatraiva taṃ bhūpamapaśyadvanabhūmigā |
nirvikalpasamādhisthaṃ samutkīrṇamiva drumam || 6 ||
[Analyze grammar]

aho nu khalu bho diṣṭyā viśrānto'yamihātmani |
sthitaḥ svasthaḥ samaḥ śānta ityuvāca punaḥpunaḥ || 7 ||
[Analyze grammar]

tadenaṃ tāvadetasmādbodhayāmi parātpadāt |
idānīmeva kiṃ dehatyāgameṣa karoti vai || 8 ||
[Analyze grammar]

kiṃcitkālaṃ sphuratveṣa rājyena vipinena vā |
samameva gamiṣyāvastyaktadehāvimau samau || 9 ||
[Analyze grammar]

tasyopadeśo viṣamaḥ pariṇāmaṃ na gacchati |
anenābhyāsayogena tāvadābodhayāmyaham || 10 ||
[Analyze grammar]

iti saṃcintya cūḍālā siṃhanādaṃ cakāra sā |
bhūyobhūyaḥ prabhoragre vanecarabhayapradam || 11 ||
[Analyze grammar]

na cacāla śilevādrau yadā nādena tena saḥ |
bhūyobhūyaḥ kṛtenāpi tadā sā taṃ vyacālayat || 12 ||
[Analyze grammar]

cālitaḥ pātito'pyeṣa yadā na bubudhe nṛpaḥ |
tadā saṃcintayāmāsa cūḍālā kumbharūpiṇī || 13 ||
[Analyze grammar]

aho pariṇataḥ sādhuḥ svapade bhagavānayam |
tadenaṃ hi kayā yuktyā sāṃprataṃ bodhayāmyaham || 14 ||
[Analyze grammar]

athavainaṃ mahātmānaṃ kimarthaṃ bodhayāmyaham |
videhaṃ bodhamāsādya tiṣṭhatveṣa yathāsukham || 15 ||
[Analyze grammar]

ahamapyaṃganādehamimaṃ tyaktvā paraṃ padam |
apunarjananāyaiva gacchāmīha hi kiṃ samam || 16 ||
[Analyze grammar]

iti saṃcintya dehaṃ svaṃ tyaktumabhyudyatā satī |
punaḥ saṃcintayāmāsa cūḍālā sā mahāmatiḥ || 17 ||
[Analyze grammar]

ālokayāmi caitāvadenaṃ dehaṃ mahīpateḥ |
yadyasya sattvaśeṣo'sti bodhabījaṃ hṛdantare || 18 ||
[Analyze grammar]

tatkālenaiṣa bhagavānsaṃprabodhamupaiṣyati |
mūlakośarasālīnaṃ puṣpajālamiva drume || 19 ||
[Analyze grammar]

tadevaṃ virahañjīvanmukta eva bhavatyalam |
mukto bhavatyatha yadi manye gacchāmi tatsamam || 20 ||
[Analyze grammar]

iti saṃcintya cūḍālā sparśanena nayena ca |
patimālokya sāśaṅkamuvāca varavarṇinī || 21 ||
[Analyze grammar]

astyeva sattvaśeṣo'sya hṛdi saṃbodhakāraṇam |
saṃbodhahetūdayena sattvaśeṣaṃ vyabudhyata || 22 ||
[Analyze grammar]

śrīrāma uvāca |
bhṛśaṃ saṃśāntacittasya kāṣṭhaloṣṭasamasthiteḥ |
sattvaśeṣaḥ kathaṃ brahmanjñāyate dhyānaśālinaḥ || 23 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
prabodhakāraṇaṃ yasya durlakṣyāṇuvapurhṛdi |
vidyate sattvaśeṣo'ntarbīje puṣpaphalaṃ yathā || 24 ||
[Analyze grammar]

cittaspandaviyuktasya tasyāspanditasaccitaḥ |
dvitvaikatvavihīnasya samasyācalasaṃsthiteḥ || 25 ||
[Analyze grammar]

kāyaḥ samasamābhogo na glāyati na hṛṣyati |
nāstameti na codeti samamevāvatiṣṭhate || 26 ||
[Analyze grammar]

dvitvaikatvādiyuktasya yasya praspandate manaḥ |
tasya deho'nyatāmeti nāspandasya kadācana || 27 ||
[Analyze grammar]

cittaspando hi sarveṣāṃ kāraṇaṃ jagataḥ sthiteḥ |
rāma bhāvavikārāṇāṃ kusumānāṃ yathā madhuḥ || 28 ||
[Analyze grammar]

asminprayāsyato dehe cetaso hi muhurmuhuḥ |
harṣaḥ kopo na saṃmoho vaśameti raghūdvaha || 29 ||
[Analyze grammar]

citte praśamamāyāte kāyo yaḥ sattvavarjitaḥ |
bādhate nāmbarasyeva tasya bhāvavikārabhūḥ || 30 ||
[Analyze grammar]

vīcyādi na yathodeti samāyā jalasaṃtateḥ |
tathā na dṛśyate doṣaḥ samāyāḥ sattvasaṃtateḥ || 31 ||
[Analyze grammar]

sattvasyānupalambho'sti na tasyopaśamādṛte |
yāvadbhāti samaṃ tattvaṃ kālācchāmyati kevalam || 32 ||
[Analyze grammar]

dehe yasmiṃstu no cittaṃ nāpi sattvaṃ ca vidyate |
sa tāpe himavadrāma pañcatvena vilīyate || 33 ||
[Analyze grammar]

śikhidhvajasya deho'sau niścittastejasorjitaḥ |
sattvāṃśena ca saṃyuktastena na glānibhājanam || 34 ||
[Analyze grammar]

taṃ tathābhūtamālokya bharturdehaṃ varāṅganā |
anujjhitavatī dehaṃ cintayāmāsa satvaram || 35 ||
[Analyze grammar]

cittattvaṃ sarvagaṃ śuddhaṃ praviśyābodhayāmyaham |
bhaviṣyadbodhanaṃ kāntamatha tatra hi saṃsthitā || 36 ||
[Analyze grammar]

na bodhayāmi yadyenaṃ cirāttadbudhyate svayam |
kimekaivāvatiṣṭhe'hamityevaṃ bodhayāmyaham || 37 ||
[Analyze grammar]

iti saṃcintya cūḍālā dehaṃ karaṇapañjaram |
saṃtyajya prāpa cittattve sthitimādyantavarjite || 38 ||
[Analyze grammar]

tatra sā cetanāspandaṃ kṛtvā sattvavataḥ prabhoḥ |
svaṃ viveśa punardehaṃ svaṃ nīḍamiva pakṣiṇī || 39 ||
[Analyze grammar]

kumbhākṛtirathotthāya niviṣṭā kusumasthale |
sāma gātuṃ pravṛttā sā bhramarīvṛndaniḥsvanā || 40 ||
[Analyze grammar]

taṃ sāmasvanamākarṇya citsattvaguṇaśālinī |
bubudhe bhūpaterdehe vasanta iva padminī || 41 ||
[Analyze grammar]

dṛśaṃ vikāsayāmāsa tāṃ tadārka ivābjinīm |
gṛhītasattvasaṃpattiḥ śikhidhvajamahīpatiḥ || 42 ||
[Analyze grammar]

apaśyatkumbhamagrasthaṃ sāmagāyanatatparam |
pareṇa vapuṣā yuktaṃ sāmavedamivāparam || 43 ||
[Analyze grammar]

aho bata vayaṃ dhanyāḥ punaḥ prāpto muniḥ svataḥ |
ityevodāharavrājā kumbhāya kusumaṃ dadau || 44 ||
[Analyze grammar]

diṣṭyoditāḥ smo bhagavaṃstava cetasi pāvane |
ke nāma vā mahāsattvāḥ prasādeṣvaṅga no sthitāḥ || 45 ||
[Analyze grammar]

asmatpavitrīkaraṇamevāgamanakāraṇam |
na cetkiṃ cāgame brūhi dvitīyaṃ kāraṇaṃ bhavet || 46 ||
[Analyze grammar]

kumbha uvāca |
yataḥ prabhṛti yāto'smi tvatsakāśādaninditaḥ |
tataḥ prabhṛti ceto me tvayaiveha samaṃ sthitam || 47 ||
[Analyze grammar]

ramye svarge na tiṣṭhāmi samīpe tava sāṃpratam |
abhīṣṭamudyadevāṅga ramyāṇāṃ tatpuraḥ sthitam || 48 ||
[Analyze grammar]

tvādṛśo bandhurāptaśca suhṛnmitraṃ tathā sakhā |
viśvāsyo vāpi śiṣyaśca manye jagati nāsti me || 49 ||
[Analyze grammar]

śikhidhvaja uvāca |
aho nu phalitaṃ puṇyapādapairnaḥ kulācale |
yasmādbhavānasaṅgo'pi vāñchatyasmatsamāgamam || 50 ||
[Analyze grammar]

idaṃ vanamime vṛkṣā bhṛtyo'yamahamādṛtaḥ |
rocate te na cetasvargastadiha sthīyatāṃ prabho || 51 ||
[Analyze grammar]

bhavadvitīrṇayā yogayuktyā viśrāntavānaham |
yathā sādho tathā manye svarge viśramaṇaṃ kutaḥ || 52 ||
[Analyze grammar]

tāmeva saṃsthitiṃ svacchāmavalambya prakāśinīm |
vihareha yathākāmaṃ svarge bhūmitale tathā || 53 ||
[Analyze grammar]

kumbha uvāca |
pare pade mahānande kaccidviśrāntavānasi |
idaṃ bhedamayaṃ duḥkhaṃ kaccitsaṃtyaktavānasi || 54 ||
[Analyze grammar]

kaccidāpātaramyebhyaḥ saṃkalpebhyo ratirbhṛśam |
nirmūlatāṃ gatā rājanbhoganīrasameva te || 55 ||
[Analyze grammar]

heyādeyadaśātītaṃ śāntaṃ śamasamasthiti |
yathāprāpteṣvanudvegaṃ kaccittava manaḥsthitam || 56 ||
[Analyze grammar]

śikhidhvaja uvāca |
tvatprasādena bhagavandṛṣṭā dṛśyātigā gatiḥ |
prāptaḥ saṃsārasīmānto labdho labdhavyaniścayaḥ || 57 ||
[Analyze grammar]

cirādaticireṇaiva viśrānto'smi nirāmayaḥ |
labdhaṃ lavdhavyamakhilaṃ tṛptaḥ saṃścirasaṃsthitaḥ || 58 ||
[Analyze grammar]

nopadeṣṭavyamasmākaṃ kiṃcidapyupayujyate |
sarvatraivātitṛpto'smi saṃsthito'smi gatajvaraḥ || 59 ||
[Analyze grammar]

jñātamajñātamaprāptaṃ tyaktaṃ tyaktavyamāśritam |
tattvaṃ paratvaṃ sattvaṃ me svasyaivāsti na kiṃcana || 60 ||
[Analyze grammar]

niḥsaṃsṛtirvigatamohabhayo virāgo nityoditaḥ samasamāśayasarvasaumyaḥ |
sarvātmakaḥ sakalasaṃkalanāviyukta ākāśakośaviśadaḥ samamāsthito'smi || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: