Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CV

śikhidhvaja uvāca |
evaṃ sthite mahābhāga kathamudvegamīdṛśam |
labdhavānasi devo'pi vada vedyavidāṃ vara || 1 ||
[Analyze grammar]

kumbha uvāca |
śrṛṇu kāryamidaṃ cittaṃ madīyaṃ vasudhādhipa |
kathayāmi tavāśeṣaṃ sarge yadvṛttamadya me || 2 ||
[Analyze grammar]

suhṛdyāveditaṃ duḥkhaṃ paramāyāti tānavam |
ghanaṃ jaḍaṃ kṛṣṇamapi muktavṛṣṭirivāmbudaḥ || 3 ||
[Analyze grammar]

suhṛdā pṛcchatā sādhu ceto yāti prasannatām |
svacchatopagatenāśu katakena jalaṃ yathā || 4 ||
[Analyze grammar]

ahaṃ tāvadito yāto bhavate puṣpamañjarīm |
dattvā gaganamullaṅghya saṃprāptaśca triviṣṭapam || 5 ||
[Analyze grammar]

tataḥ pitrā mahendrasya sabhāsthāne yathākramam |
sthitvotthāya tathotthānakāle pitrā vivarjitaḥ || 6 ||
[Analyze grammar]

ihāgantumahaṃ tyaktvā svargaṃ saṃprāptavānnabhaḥ |
divākarahayaiḥ sārdhaṃ vahāmyanilavartmani || 7 ||
[Analyze grammar]

athaikatra gato bhānurekenānyena vartmanā |
āgacchāmyahamākāśaṃ sāgarāpatitākṛtiḥ || 8 ||
[Analyze grammar]

athāgre vāripūrṇānāṃ meghānāṃ madhyavartmanā |
apaśyaṃ munimāyāntamahaṃ durvāsasaṃ javāt || 9 ||
[Analyze grammar]

payodharapaṭacchannaṃ vidyudvalayabhū'ṣitam |
abhisārikayā tulyaṃ dhārādhautāṅgacandanam || 10 ||
[Analyze grammar]

sthitāṃ sutarusucchāyāmāpagāṃ vasudhātale |
vegenābhisarantaṃ tāṃ tapolakṣmīmiva priyām || 11 ||
[Analyze grammar]

tasya kṛtvā namaskāramuktaṃ khe vahatā mayā |
mune nīlābhravastrastvamabhisārikayā samaḥ || 12 ||
[Analyze grammar]

ityākarṇya mumocāsau mayi mānada śāpakam |
stanakeśavatī kāntā hāvabhāvavilāsinī || 13 ||
[Analyze grammar]

gacchānena duruktena rātrau yoṣā bhaviṣyasi |
iti śrutvā'śubhaṃ vākyamutthitaṃ jarjaradvijāt || 14 ||
[Analyze grammar]

vimṛśāmi manāgyāvattāvadantarhito muniḥ |
ityudvegamanāḥ sādho saṃprāpto'haṃ nabhastalāt || 15 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ saṃpanno'smi niśāṅganā |
ativāhyaṃ dinānteṣu strītvametanmayā katham || 16 ||
[Analyze grammar]

yoṣitstanavatī rātrau vaktavyaṃ kiṃ mayā pituḥ |
saṃsṛtau bhavitavyānāmaho nu viṣamā gatiḥ || 17 ||
[Analyze grammar]

ahamapyadya yaddaivādyūnāmāmiṣatāṃ gataḥ |
kaṣṭaṃ madapahāreṇa kalaho jāyate'dhunā || 18 ||
[Analyze grammar]

divi devakumārāṇāṃ kāmākuladhiyāmiha |
gurudevadvijātīnāṃ lajjāparavaśātmanā || 19 ||
[Analyze grammar]

kathamagre mayā samyagvastavyaṃ yāminīstriyā |
śrīvasiṣṭha uvāca |
ityuktvā kṣaṇamekaṃ sā tūṣṇīṃ sthitvā munisthitau || 20 ||
[Analyze grammar]

dhairyamāśritya kumbho'tra punarāha raghūdvaha |
kimajña iva śocāmi kiṃ mama kṣatamātmanaḥ || 21 ||
[Analyze grammar]

yathāgatamayaṃ deho matto'nyo'nubhaviṣyati |
śikhidhvaja uvāca |
paridevanayā ko'rtho devaputra tathaitayā || 22 ||
[Analyze grammar]

yadāyāti tadāyātu dehasyātmā na lipyate |
kānicidyāni duḥkhāni sukhāni vihitāni ca || 23 ||
[Analyze grammar]

tāni sarvāṇi dehasya dehino na tu kānicit |
yadi tvamapi kāryāṇāmakhedārho'pi khidyase || 24 ||
[Analyze grammar]

tadanyeṣāmupāyaḥ syātka ivāgamabhūṣaṇaḥ |
khede khedocitaṃ vācyamiti kiṃcittvamuktavān || 25 ||
[Analyze grammar]

idānīṃ samatāmetya tiṣṭhākhinno yathāsthitam |
śrīvasiṣṭha uvāca |
tāvevamādibhirvākyairanyonyāśvāsanaṃ svayam || 26 ||
[Analyze grammar]

kṛtvā sthitau vanasnigdhau suhṛdau khedinau mithaḥ |
athārko'pyasya kumbhasya strītvamutpādayanniva || 27 ||
[Analyze grammar]

jagāmāstaṃ jagaddīpo dīpaḥ snehakṣayādiva |
vyavahārabharaiḥ sārdhaṃ padmāḥ saṃkocamāyayuḥ || 28 ||
[Analyze grammar]

mārgāśca pathikaiḥ sārdhaṃ pānthastrīhṛdayāni ca |
dāśavadvihagānsarvānkurvadekatra saṃcitān || 29 ||
[Analyze grammar]

tārakāratnajālāḍhyaṃ bhuvane sāmyatāṃ yayau |
khaṃ hasadiva tārāḍhyaṃ vikāsikumudākaram || 30 ||
[Analyze grammar]

yayāvunnādacakrāhvabhramadbhramarapeṭakam |
suhṛdau tāvathotthāya saṃdhyāmudyanniśākarām || 31 ||
[Analyze grammar]

vandayitvā tathā kṛtvā japyaṃ gulmāntare sthitau |
tataḥ kumbhaḥ śanaistatra straiṇamabhyāharanvapuḥ || 32 ||
[Analyze grammar]

śikhidhvajaṃ puraḥsaṃsthaṃ provāca galadakṣaram |
patāmīva sphurāmīva dravāmīvāṅgayaṣṭibhiḥ || 33 ||
[Analyze grammar]

lajjayaiva ca te rājanmanye strītvaṃ vrajāmyaham |
paśyeme parivardhante rājanmama śiroruhāḥ || 34 ||
[Analyze grammar]

prasphurattārakāmālā dināntatimirā iva |
paśyemau mama jāyete pronmukhāvurasi stanau || 35 ||
[Analyze grammar]

korakāviva padminyā vasante gaganonmukhau |
āgulphameva lambāni saṃpadyante'mbarāṇi me || 36 ||
[Analyze grammar]

dehādeva sakhe paśya striyā iva śanaiḥ śanaiḥ |
bhūṣaṇānyuta ratnāni mālyāni vividhāni ca || 37 ||
[Analyze grammar]

paśyemānyaṅga jāyante svāṅgebhyo vṛkṣapuṣpavat |
paśyāyaṃ svayamevādya candrāṃśukaraśobhanaḥ || 38 ||
[Analyze grammar]

mūrdhni paṭṭāṃśuko jāto nīhāro'drāvivāṅga me |
sarvāṇi kāntāliṅgāni jātāni mama mānada || 39 ||
[Analyze grammar]

hā dhikkaṣṭaṃ viṣādo me kiṃ karomyaṅganāsmyaham |
hā dhikkaṣṭamaho sādho sthita evāhamaṅganā || 40 ||
[Analyze grammar]

saṃvidānubhavāmyantarnitambajaghane tvime |
vipine kumbha ityuktvā tūṣṇīṃ khinno babhūva ha || 41 ||
[Analyze grammar]

rājāpi ca tamālokya tathaivāsīdviṣaṇṇadhīḥ |
muhūrtamātreṇovāca śikhidhvaja idaṃ vacaḥ || 42 ||
[Analyze grammar]

kaṣṭaṃ so'yaṃ mahāsattvaḥ saṃpannā varavarṇinī |
sādho viditavedyastvaṃ jānāsi niyatergatim || 43 ||
[Analyze grammar]

avaśyabhāvinyarthe'sminmā khinnahṛdayo bhava |
āpatanti daśāstāstāḥ sudhiyāṃ dehamātrake || 44 ||
[Analyze grammar]

na cetasyadhiyāṃ tvetāścittaṃ yānti na dehakam |
kumbha uvāca |
evamastvanutiṣṭhāmi yāminīstrītvamātmanaḥ || 45 ||
[Analyze grammar]

na khedamanugacchāmi niyatiḥ kena laṅghyate |
iti nirṇīya tau khedaṃ taṃ nītvā tanutāmiva || 45 ||
[Analyze grammar]

ekatalpe niśāṃ tūṣṇīṃ nītavantau cireṇa tām |
atha prabhāte tatstraiṇaṃ vapurutsṛjya yauvanam || 47 ||
[Analyze grammar]

babhūva kumbhaḥ kumbhābhaḥ kucaprojjhitamūrtimān |
iti sā rājamahiṣī cūḍālā varavarṇinī || 48 ||
[Analyze grammar]

kumbhatvamāsthitā bhartuḥ paścātstrītvamupāgatā |
vijahāra vanānteṣu kumārīdharmiṇī niśi |
kumbharūpadharā cāhni bhartrā mitreṇa saṃyutā || 49 ||
[Analyze grammar]

kailāsamandaramahendrasumerusahyasānuṣvaviskhalitayogagamāgamā sā |
sākaṃ priyeṇa suhṛdā bhavatā yathecchaṃ sragdāmahāravalitā vijahāra nārī || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: