Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXI

śrīvasiṣṭha uvāca |
yāvatturyaparāmarśastāvatkevalatāpadam |
jīvanmuktasya viṣayo vacasāṃ ca raghūdvaha || 1 ||
[Analyze grammar]

ata ūrdhvamadehānāṃ muktānāṃ vacasā tathā |
viṣayo na mahābāho puruṣāṇāmivāmbaram || 2 ||
[Analyze grammar]

sā hi viśrāntipadavī dūrebhyo'pi davīyasī |
gamyā videhamuktānāṃ khalekheva nabhasvatām || 3 ||
[Analyze grammar]

suṣuptāvasthayā kaṃcitkālaṃ bhuktvā jagatsthitim |
turyatāmeti tadanu paramānandaghūrṇitaḥ || 4 ||
[Analyze grammar]

turyātītadaśāṃ tajjñā yathā yāntyātmakovidāḥ |
tathādhigaccha nirdvandvaṃ padaṃ raghukulodvaha || 5 ||
[Analyze grammar]

suṣuptāvasthayā rāma bhava saṃvyavahāravān |
citrendoriva te na staḥ kṣayodvegāvarindama || 6 ||
[Analyze grammar]

śarīrasaṃniveśasya kṣaye sthairye ca saṃvidaḥ |
mā gṛhāṇa bhramo hyeṣa śarīramiti jṛmbhate || 7 ||
[Analyze grammar]

dehanāśena ko'rthaste ko'rthaste dehasaṃsthayā |
bhava tvaṃ prakṛtārambhastiṣṭhatveṣa yathāsthitam || 8 ||
[Analyze grammar]

jñātavānasi tatsatyaṃ buddhavānasi tatpadam |
prāptavānasi rūpaṃ svaṃ viśoko bhava bhūtaye || 9 ||
[Analyze grammar]

īpsitānīpsitaṃ tyaktvā śītalālokaśobhayā |
andhakārāttathāmbhodānmuktaṃ khamiva śobhate || 10 ||
[Analyze grammar]

manastavātmasaṃpannaṃ nādhaḥ samanudhāvati |
yogamantratapaḥsiddhaḥ puruṣaḥ khādivāvanim || 11 ||
[Analyze grammar]

iha śuddhā cidevāsti pārāvāravivarjitā |
ayaṃ so'hamidaṃ tanma iti te māstu vibhramaḥ || 12 ||
[Analyze grammar]

ātmeti vyavahārārthamabhidhā kalpitā vibhoḥ |
nāmarūpādibhedastu dūramasmādalaṃ gataḥ || 13 ||
[Analyze grammar]

jalameva yathāmbhodhirna taraṅgādikaṃ pṛthak |
ātmaivedaṃ tathā sarvaṃ na bhūtoyādikaṃ pṛthak || 14 ||
[Analyze grammar]

yathā samastājjaladhau jalādanyanna labhyate |
tathaiva jagataḥ sphārādātmano'nyanna labhyate || 15 ||
[Analyze grammar]

ayaṃ so'hamiti prājña kva karoṣi vyavasthitim |
kiṃ tattvaṃ kiṃ ca vā te syātkiṃ tattvaṃ kiṃ ca vā na te || 16 ||
[Analyze grammar]

na dvitvamasti no dehāḥ saṃbandho na ca taiḥ sthitaḥ |
saṃbhāvyate kalaṅko vā bhānoriva tamaḥpaṭaiḥ || 17 ||
[Analyze grammar]

dvitvamabhyupagamyāpi kathayāmi tavārihan |
dehādibhiḥ sadbhirapi na saṃbandho vibhorbhavet || 18 ||
[Analyze grammar]

chāyātapaprasarayoḥ prakāśatamasoryathā |
na saṃbhavati saṃbandhastathā vai dehadehinoḥ || 19 ||
[Analyze grammar]

yathā śītoṣṇayornityaṃ parasparaviruddhayoḥ |
na saṃbhavati saṃbandho rāma dehātmanostathā || 20 ||
[Analyze grammar]

avinābhāvinoryastu saṃbandhaḥ kathametayoḥ |
jaḍacetanayordehadehinoranubhūyate || 21 ||
[Analyze grammar]

cinmātrasyātmano dehasaṃbandha iti yā kathā |
saiṣā duravabodhārthā dāvāgnau jaladhiryathā || 22 ||
[Analyze grammar]

satyāvalokanenaiṣā mithyādṛṣṭirvinaśyati |
avalokanayā sāmyamātape jaladhiryathā || 23 ||
[Analyze grammar]

cidātmā nirmalo nityaḥ svāvabhāso nirāmayaḥ |
dehastvanityo malavāṃstena saṃbadhyate katham || 24 ||
[Analyze grammar]

spandamāyāti vātena bhūtairvā pīvarīkṛtaḥ |
dehastena na saṃbandho manāgeva sahātmanā || 25 ||
[Analyze grammar]

siddhe dvitve'pi dehasya na saṃbandhasya saṃbhavaḥ |
dvitvāsiddhau tu sumate kalanaivedṛśī kutaḥ || 26 ||
[Analyze grammar]

ityetadeva tatsattve tatraivāntaḥsthitiṃ kuru |
na bandho'sti na mokṣo'sti kadācitkasyacitkvacit || 7 ||
[Analyze grammar]

sarvamātmamayaṃ śāntamityevaṃ pratyayaṃ sphuṭam |
sabāhyābhyantaraṃ rāma sarvatra dṛḍhatāṃ naya || 28 ||
[Analyze grammar]

sukhī duḥkhī vimūḍho'smītyetā durdṛṣṭayaḥ smṛtāḥ |
āsu cedvastubuddhiste tacciraṃ duḥkhamicchasi || 29 ||
[Analyze grammar]

yaḥ kramaḥ śailatṛṇayoḥ kauśeyopalayostathā |
sāmyaṃ prati sa evoktaḥ paramātmaśarīrayoḥ || 30 ||
[Analyze grammar]

yathā tejastimirayorna saṃbandho na tulyatā |
atyantabhinnayo rāma tathaivātmaśarīrayoḥ || 31 ||
[Analyze grammar]

yathā śītoṣṇayoraikyaṃ kathāsvapi na dṛśyate |
jaḍaprakāśayoḥ śleṣo na tathātmaśarīrayoḥ || 32 ||
[Analyze grammar]

dehaścalati vātena tenaivāyāti gacchati |
śabdaṃ karoti vātena dehanāḍīvilāsinā || 33 ||
[Analyze grammar]

śabdaḥ kacaṭataprāyaḥ sphuratyantaḥ samīraṇaiḥ |
yathā prajāyate vaṃśāddeharandhrāttathaiva hi || 34 ||
[Analyze grammar]

kanīnikāparispandaścakṣuḥspandasya mārutāt |
indriyasphuraṇātsaiva saṃvitkevalamātmanaḥ || 35 ||
[Analyze grammar]

ākāśopalakuḍyādau sarvatrātmadaśā sthitā |
pratibimbamivādarśe citta evātra dṛśyate || 36 ||
[Analyze grammar]

śarīrālayamutsṛjya yatra cittavihaṃgamaḥ |
svavāsanāvaśādyāti tatraivātmānubhūyate || 37 ||
[Analyze grammar]

yatra puṣpaṃ tatra gandhasaṃvidaḥ saṃsthitā yathā |
yatra cittaṃ hi tatrātmasaṃvidaḥ saṃsthitāstathā || 38 ||
[Analyze grammar]

sarvatra sthitamākāśamādarśe pratibimbati |
yathā tathātmā sarvatra sthitaścetasi dṛśyate || 39 ||
[Analyze grammar]

apāmavanataṃ sthānamāspadaṃ bhūtale yathā |
antaḥkaraṇamevātmasaṃvidāmāspadaṃ tathā || 40 ||
[Analyze grammar]

satyāsatyaṃ jagadrūpamantaḥkaraṇabimbitā |
ātmasaṃvittanotīdamālokamiva sūryabhā || 41 ||
[Analyze grammar]

antaḥkaraṇamevātaḥ kāraṇaṃ bhūtasaṃsṛtau |
ātmā sarvātigatvāttu kāraṇaṃ sadakāraṇam || 42 ||
[Analyze grammar]

avicāraṇamajñānaṃ maurkhyamāhurmahādhiyaḥ |
saṃsārasaṃsṛtau sāramantaḥkaraṇakāraṇam || 43 ||
[Analyze grammar]

asamyakprekṣaṇānmohāccetaḥsattāṃ gṛhītavat |
saṃmohabījakaṇikāṃ tamo'rkādiva dṛśyate || 44 ||
[Analyze grammar]

yathā bhūtātmatattvaikaparijñānena rāghava |
asattāmetyalaṃ ceto dīpeneva tamaḥ kṣaṇāt || 45 ||
[Analyze grammar]

saṃsārakāraṇamitaḥ svayaṃ ceto vicārayet |
jīvo'ntaḥkaraṇaṃ cittaṃ manaścetyādināmakam || 46 ||
[Analyze grammar]

śrīrāma uvāca |
etāḥ saṃjñāḥ prabho brahmaṃścetaso rūḍhimāgatāḥ |
kathamityeva kathaya mayi mānada siddhaye || 47 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sarve bhāvā ime nityamātmatatvaikarūpiṇaḥ |
cittāttaraṅgakagaṇā jalaikakalitā yathā || 48 ||
[Analyze grammar]

ātmā spandaikarūpātmā sthitasteṣu kvacitkvacit |
taraṅgeṣu viloleṣu payodheḥ salilaṃ yathā || 49 ||
[Analyze grammar]

kvacidaspandarūpātmā sthitasteṣu maheśvaraḥ |
taraṅgatvamayāteṣu jalabhāvo jaleṣviva || 50 ||
[Analyze grammar]

tatropalādayo bhāvā alolāḥ svātmani sthitāḥ |
surāphenavadutspandā lolāstu puruṣādayaḥ || 51 ||
[Analyze grammar]

tatra teṣu śarīreṣu sarvaśaktistadātmanaḥ |
kalitā'jñānakalanā tenājñānamasau sthitaḥ || 52 ||
[Analyze grammar]

tadajñānamanantātmabhūṣitaṃ jīva ucyate |
sa saṃsāre mahāmohamāyāpañjarakuñjaraḥ || 53 ||
[Analyze grammar]

jīvanājjīva ityukto'haṃbhāvaḥ syāttvahaṃtayā |
buddhirniścāyakatvena saṃkalpakalanānmanaḥ || 54 ||
[Analyze grammar]

prakṛtiḥ prakṛtitvena deho digdhatayā sthitaḥ |
jaḍaḥ prakṛtibhāvena cetanaḥ svātmasattayā || 55 ||
[Analyze grammar]

jaḍājaḍadṛśormadhyaṃ yattattvaṃ pāramātmikam |
tadetadeva nānātvaṃ nānāsaṃjñābhirātatam || 56 ||
[Analyze grammar]

evaṃ svarūpaṃ jīvasya bṛhadāraṇyakādiṣu |
bahudhā bahuṣu proktaṃ vedānteṣu kilānagha || 57 ||
[Analyze grammar]

ajñaistvetāsu saṃjñāsu kuvikalpakutārkikaiḥ |
mohāya kevalaṃ mūḍhairvyarthamāsthāḥ prakalpitāḥ || 58 ||
[Analyze grammar]

evameṣa mahābāho jīvaḥ saṃsārakāraṇam |
mūkenātivarākeṇa dehakeneha kiṃ kṛtam || 59 ||
[Analyze grammar]

ādhārādheyayorekanāśe nānyasya naṣṭatā |
yathā tathā śarīrādināśe nātmani naṣṭatā || 60 ||
[Analyze grammar]

ekaparṇarase kṣīṇe raso naiti yathā kṣayam |
yāti parṇarasaścārkaraśmijālāntare yathā || 61 ||
[Analyze grammar]

śarīrasaṃkṣaye dehī na kṣayaṃ yāti kasyacit |
nirvāsanaścettadvyomni tiṣṭhatyātmapade tathā || 62 ||
[Analyze grammar]

dehanāśe vinaṣṭo'smītyevaṃ yasyā'materbhramaḥ |
mātuḥ stanataṭāttasya manye vetāla utthitaḥ || 63 ||
[Analyze grammar]

yasya hyātyantiko nāśaḥ syādasāvuditaḥ smṛtaḥ |
cittanāśo hi nāśaḥ syātsa mokṣa iti kathyate || 64 ||
[Analyze grammar]

mṛto naṣṭa iti prokto manye tacca mṛṣā hyasat |
sa deśakālāntarito bhūtvā bhūtvānubhūyate || 65 ||
[Analyze grammar]

ihohyante janairevaṃ taraṅgāntastṛṇairiva |
maraṇavyapadeśāsu deśakālatirohitaiḥ || 66 ||
[Analyze grammar]

vāsanāvasthito jīvo yātyutsṛjya śarīrakam |
kapirvanataruṃ tyaktvā tarvantaramivāsthitaḥ || 67 ||
[Analyze grammar]

punastadapi saṃtyajya gacchatyanyadapi kṣaṇāt |
anyasminvitate deśe kāle'nyasmiṃśca rāghava || 68 ||
[Analyze grammar]

itaścetaśca nīyante jīvā vāsanayā svayā |
ciraṃ tadapijīvinyā dhūrtyā dhātryaiva bālakāḥ || 69 ||
[Analyze grammar]

vāsanārajjuvalitā jīrṇāḥ parvatakukṣiṣu |
jarayantyatiduḥkhena jīvitaṃ jīvajīvikāḥ || 70 ||
[Analyze grammar]

jaraṭhajaradupoḍhaduḥkhabhārāḥ pariṇatijarjarajīvitāśca satyaḥ |
hṛdayajanitavāsanānuvṛttyā narakabhare janatāściraṃ patanti || 71 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: