Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXII

śrīvasiṣṭha uvāca |
dehe jāte na jāto'si dehe naṣṭe na naśyasi |
tvamātmanyakalaṅkātmā dehastava na kaścana || 1 ||
[Analyze grammar]

yaḥ kuṇḍabadaranyāyo yā ghaṭākāśasaṃsthitiḥ |
tatraikasminkṣate kṣīṇe dve iti vyarthakalpanā || 2 ||
[Analyze grammar]

vināśini vinaṣṭe'smindehe svāṃ sthitimāgate |
vinaśyāmīti yaḥ khedī taṃ dhigastvandhacetasam || 3 ||
[Analyze grammar]

yādṛśo raśmirathayoḥ snehodvegavivarjitaḥ |
saṃbandhastādṛśo dehacittendriyamukhaiściteḥ || 4 ||
[Analyze grammar]

gatetaretarāpekṣaḥ saraḥpaṅkāmalāmbhasām |
yathā rāghava saṃbandhastathā dehendriyātmanām || 5 ||
[Analyze grammar]

yādṛśo'dhvā gatādhvānāṃ nirāsthāparidevanaḥ |
saṃyogo viprayogaśca tādṛśo dehadehinoḥ || 6 ||
[Analyze grammar]

yathā kalpitavetālavikārabhayabhītayaḥ |
mithyaiva kalpitā ete tathā snehasukhādayaḥ || 7 ||
[Analyze grammar]

bhūtapañcakasaṃpiṇḍādracitā janatāḥ pṛthak |
ekasmādeva viṭapādvicitrā iva putrikāḥ || 8 ||
[Analyze grammar]

kāṣṭhetaratkāṣṭhabhāre kiṃcidanyanna dṛśyate |
bhūtapiṇḍetaraddehe kiṃcidanyanna dṛśyate || 9 ||
[Analyze grammar]

bhūtapañcakavikṣobhanāśotpādeṣu he janāḥ |
harṣāmarṣaviṣādānāṃ kiṃ bhavanto vaśaṃ gatāḥ || 10 ||
[Analyze grammar]

ko nāmātiśayaḥ puṃsāṃ strīnāmnyaparanāmni ca |
pelave bhūtasaṃghāte prodbhūtajanapātavat || 11 ||
[Analyze grammar]

saṃniveśāṃśavaicitryamajñānāmeva tuṣṭaye |
tajjñānāṃ tu yathābhūtabhūtapañcakadarśanam || 12 ||
[Analyze grammar]

mithaḥ śilāputrakayoryathaikopalaputrayoḥ |
śliṣṭayorapi no rāgastathā cittaśarīrayoḥ || 13 ||
[Analyze grammar]

mṛtpuṃsāṃ yādṛśo'nyonyamāśayaḥ saṃgame bhavet |
buddhīndriyātmamanasāṃ saṃgame tādṛśo'stu te || 14 ||
[Analyze grammar]

nānyonyasnehasaṃbandhabhājanaṃ śailaputrakāḥ |
dehendriyātmaprāṇāśca kasyātra paridevanā || 15 ||
[Analyze grammar]

itaścetaśca jātāni yathā saṃśleṣayantyalam |
taraṅgāstṛṇajālāni tathā bhūtāni dehadṛk || 16 ||
[Analyze grammar]

saṃyujyante viyujyante tṛṇānyabdhijale yathā |
muktāntaḥkalanaṃ dehe bhūtānyātmani vai tathā || 17 ||
[Analyze grammar]

ātmā cittatayā dehabhūtānyāśleṣayansthitaḥ |
tṛṇānyāvṛttavṛttāntakalanotsiktamabdhivat || 18 ||
[Analyze grammar]

prabodhāccetyatāṃ tyaktvā vrajatyātmātmatāṃ svayam |
svaspandavaśato vāri tyaktvācchatvamivācchatāṃ || 19 ||
[Analyze grammar]

tato viśliṣṭabhūtaugho dehaṃ saṃprati paśyati |
vāyuskandhagato janturvasudhāmaṇḍalaṃ yathā || 20 ||
[Analyze grammar]

pṛthagbhūtagaṇaṃ dṛṣṭvā dehātīto bhavatyajaḥ |
paraṃ prakāśamāyāti sūryakāntirivāhani || 21 ||
[Analyze grammar]

jānātyathātmanātmānaṃ mānameyāmayojjhitam |
muktakṣībatayevāntaḥ svāṃ saṃvidamanusmaran || 22 ||
[Analyze grammar]

ātmaiva spandate viśvaṃ vastujātairivoditam |
taraṅgakaṇakallolairanantāmbvambudhāviva || 23 ||
[Analyze grammar]

evaṃprāyamahābodhā vītarāgā gatainasaḥ |
jīvanmuktāścarantīha mahāsattvapadaṃ gatāḥ || 24 ||
[Analyze grammar]

yathā caranti vividhairmaṇiratnairmahormayaḥ |
nirastavāsanāścittavyavahāraistathottamāḥ || 25 ||
[Analyze grammar]

na kūlakāṣṭhairjaladhirna rajobhirnabhastalam |
na mlāyati nijairlokavyavahārairihātmavān || 26 ||
[Analyze grammar]

gatairabhyāgataiḥ svacchaiścapalairmalinairjaḍaiḥ |
na rāgo nāmbudherdveṣo bhogaiścādhigatātmanaḥ || 27 ||
[Analyze grammar]

yanmanomananaṃ kiṃcitsamagraṃ jagati sthitam |
taccetyonmukhacittattvavilāsollasanaṃ viduḥ || 28 ||
[Analyze grammar]

yadahaṃ yacca bhūtādi kālatritayabhāvi yat |
dṛśyadarśanasaṃbandhavistāraistadvijṛmbhate || 29 ||
[Analyze grammar]

yadṛśyaṃ tadasatsadvā dṛṣṭimekāmupāśritam |
anyattvalepakaṃ tasmāddharṣaśokadṛśau kutaḥ || 30 ||
[Analyze grammar]

asatyamevāsatyaṃ hi satyaṃ satyaṃ sadeva hi |
satyāsatyamasadviddhi tadarthaṃ kiṃ nu muhyasi || 31 ||
[Analyze grammar]

asamyagdarśanaṃ tyaktvā samyakpaśya sulocana |
na kvacinmuhyati prauḍhaḥ samyagdarśanavāniha || 32 ||
[Analyze grammar]

dṛśyadarśanasaṃbandhavistāraistadvijṛmbhate |
dṛśyadarśanasaṃbandhe yatsukhaṃ pāramātmikam || 33 ||
[Analyze grammar]

anubhūtimayaṃ tasmātsāraṃ brahmeti kathyate |
dṛśyadarśanasaṃbandhe sukhasaṃvidanuttamā || 34 ||
[Analyze grammar]

dadātyajñāya saṃsāraṃ jñāya mokṣaṃ sadodayam |
dṛśyadarśanasaṃbandhasukhamātmavapurviduḥ || 35 ||
[Analyze grammar]

tadṛśyavalitaṃ bandhastanmuktaṃ muktirucyate |
dṛśyadarśanasaṃbandhasukhasaṃvidanāmayā || 36 ||
[Analyze grammar]

kṣayātiśayamuktā cettanmuktiḥ socyate budhaiḥ |
dṛśyadarśanasaṃbandhe yānubhūtiḥ svagocarā || 37 ||
[Analyze grammar]

dṛśyadarśananirmuktā tāmālambya bhavābhavaḥ |
sauṣuptī dṛṣṭireṣā hi yātyevaṃ saṃprakāśate || 38 ||
[Analyze grammar]

evaṃ ca yāti turyatvamevaṃ muktiriti smṛtā |
dṛśyadarśanamuktāyāṃ yuktāyāṃ parayā dhiyā || 39 ||
[Analyze grammar]

dṛśyadarśanasaṃbandhasaṃvidasyāṃ tu rāghava |
nātmā sthūlo na caivāṇurna pratyakṣo na cetaraḥ || 40 ||
[Analyze grammar]

na cetano na ca jaḍo na caivāsanna sanmayaḥ |
nāhaṃ nānyo na caivaiko nāneko nāpyanekavān || 41 ||
[Analyze grammar]

nābhyāśastho na dūrastho naivāsti na ca nāsti ca |
na prāpyo nāti cāprāpyo na vā sarvo na sarvagaḥ || 42 ||
[Analyze grammar]

na padārtho nāpadārtho na pañcātmā na pañca ca |
yadidaṃ dṛśyatāṃ prāptaṃ manaḥṣaṣṭhendriyāspadam || 43 ||
[Analyze grammar]

tadatītaṃ padaṃ yatsyāttanna kiṃcidiveha tat |
yathābhūtamidaṃ samyagjñasya saṃpaśyato jagat || 44 ||
[Analyze grammar]

sarvamātmamayaṃ viśvaṃ nāstyanātmamayaṃ kvacit |
kāṭhinyadravaṇaspandakhāvakāśāvalokanaiḥ || 45 ||
[Analyze grammar]

ātmaiva sarvaṃ sarveṣu bhūvāryanilakhāgniṣu |
sattaivāsti na vastūnāṃ yā yā rāma citā vinā |
vyatiriktaṃ tato'smīti viddhipronmattajalpitam || 46 ||
[Analyze grammar]

eko jaganti sakalāni samastakālakalpakramāntaragatāni gatāgatāni |
ātmaiva netarakalākalanāsti kāciditthaṃmatirbhava tayātigato mahātman || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: