Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXX

śrīvasiṣṭha uvāca |
asaṃsaṅgasukhābhyāsasaṃsthitairvitatātmabhiḥ |
vyavahāribhirapyantarvītaśokabhayaiḥ sthitam || 1 ||
[Analyze grammar]

prakṣubdhākṣubdhadehasyāvisaṃvādena saṃvidaḥ |
antaḥpūrṇasya vadane śrīrindoriva lakṣyate || 2 ||
[Analyze grammar]

cetyahīnaṃ cidālambaṃ mano yasya gatajvaram |
tenāmbu katakeneva janatā saṃprasīdati || 3 ||
[Analyze grammar]

nityamātmadṛśā līno jñaḥ svasthaścañcalo'pi san |
kṣubdho dṛśyata evāsau pratibimbārkavanmudhā || 4 ||
[Analyze grammar]

ātmārāmā mahātmānaḥ prabuddhāḥ paramodayāḥ |
bahiḥ picchāgrataralā antarmerurivācalāḥ || 5 ||
[Analyze grammar]

cittamātmatvamāyātaṃ sukhaduḥkhānurañjanam |
nopaiti raṅgasaṃyukto masṛṇaḥ sphaṭiko yathā || 6 ||
[Analyze grammar]

saṃsāradṛṣṭiruditaṃ jñātalokaparāvaram |
na rañjayati saccittaṃ jalalekhā yathāmbujam || 7 ||
[Analyze grammar]

ātmadhyānamayo'dhyāne prabodhaṃ paramātmanaḥ |
kalanāmalanirmuktaḥ svasakta iti kathyate || 8 ||
[Analyze grammar]

ātmārāmatayā jīvo yātyasaṃsaṅgatāmiha |
ātmajñānena saṃsaṅgastanutāmeti nānyathā || 9 ||
[Analyze grammar]

jāgratyeva suṣuptastho jīvo bhavati rāghava |
asyāṃ dṛśi gato'dvandvo nityānastamayodayaḥ || 10 ||
[Analyze grammar]

atra prauḍhimupāyātaḥ sūryatāmeti pāvanīm |
pariṇāmavaśādinduramāvāsyārkatāmiva || 11 ||
[Analyze grammar]

citte cittadaśāhīne yā sthitiḥ kṣīṇacetasām |
socyate śāntakalanā jāgratyeva suṣuptatā || 12 ||
[Analyze grammar]

tāṃ suṣuptadaśāmetya jīvanvyavaharannaraḥ |
sukhaduḥkhavaratrābhirna kadācana kṛṣyate || 13 ||
[Analyze grammar]

jāgratyeva suṣuptastho yaḥ karoti jagatkriyām |
taṃ yantraputrakamiva nāyāti sukhaduḥkhadṛk || 14 ||
[Analyze grammar]

cittasya bādhikā śaktirbhāvābhāvopatāpadā |
ātmatāmāgate citte tasya kiṃ bādhate katham || 15 ||
[Analyze grammar]

suṣuptabuddhiḥ karmāṇi pūrvamevāvahelayā |
kurvanna badhyate jīvo jīvanmuktatayā sthitaḥ || 16 ||
[Analyze grammar]

sauṣuptīṃ vṛttimāśritya kuru mā kuru vānagha |
karma prakṛtijaṃ pākavaśādupagataṃ sthitam || 17 ||
[Analyze grammar]

nādānaṃ na parityāgaḥ karmaṇo'jñāya rocate |
tiṣṭhantyavagatātmāno yathāprāptānuvartinaḥ || 18 ||
[Analyze grammar]

kurvannapi na kartāsi suṣuptyaikasthayā dhiyā |
akartāpi ca kartāsi yathecchasi tathā kuru || 19 ||
[Analyze grammar]

yathā na kiṃcitkalayanmañcake spandate śiśuḥ |
tathā phalānyakalayankuru karmāṇi rāghava || 20 ||
[Analyze grammar]

acetyacitpadasvastho jāgratyapi suṣuptadhīḥ |
yadyatkaroti labdhātmā tasmiṃstasya na kartṛtā || 21 ||
[Analyze grammar]

daśāmāsādya sauṣuptīṃ svacitte ca vivāsanaḥ |
antaḥ śītalatāmeti jño rasena yathā śaśī || 22 ||
[Analyze grammar]

suṣuptastho mahātejāḥ pūrṇaḥ pūrṇendubimbavat |
samaḥ sarvāsvavasthāsu bhavatyadriryathartuṣu || 23 ||
[Analyze grammar]

suṣuptasaṃstho dhīrātmā bahirāyāti lolatām |
kriyāsu no bhavatkampaḥ praspandita ivācalaḥ || 24 ||
[Analyze grammar]

suṣuptāvasthito bhūtvā dehaṃ vigatakalmaṣaḥ |
pātayāśvatha vā dīrghaṃ kālaṃ dhāraya śailavat || 25 ||
[Analyze grammar]

eṣaiva rāma sauṣuptī sthitirabhyāsayogataḥ |
prauḍhā satī turyamiti kathitā tattvakovidaiḥ || 26 ||
[Analyze grammar]

ānandamaya evāntaḥ prakṣīṇasakalāmayaḥ |
atyantāstaṃ gatamanā bhavati jño mahodayaḥ || 27 ||
[Analyze grammar]

tatrastho jñaḥ pramuditaḥ paramānandaghūrṇitaḥ |
līlāmivemāṃ racanāṃ sadā samanupaśyati || 28 ||
[Analyze grammar]

vītaśokabhayāyāso gatasaṃsārasaṃbhramaḥ |
turyāvasthāmupārūḍho bhūyaḥ patati nātmavān || 29 ||
[Analyze grammar]

prāpya svāṃ padavīṃ puṇyāṃ yathedaṃ bhramitaṃ jagat |
śailasaṃstha ivādhaḥsthaṃ hasanpaśyati dhīradhīḥ || 30 ||
[Analyze grammar]

asyāṃ tu turyāvasthāyāṃ sthitiṃ prāpyāvināśinīm |
ānandaikāntalīnatvādanānandapadaṃ gataḥ || 31 ||
[Analyze grammar]

anānandamahānandakalātītastato'pi hi |
mukta ityucyate yogī turyātītaṃ padaṃ gataḥ || 32 ||
[Analyze grammar]

parigalitasamastajanmapāśaḥ sakalavilīnatamomayābhimānaḥ |
paramarasamayīṃ prayāti sattāṃ jalagatasaindhavakhaṇḍavanmahātmā || 33 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: