Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter LXX
śrīvasiṣṭha uvāca |
asaṃsaṅgasukhābhyāsasaṃsthitairvitatātmabhiḥ |
vyavahāribhirapyantarvītaśokabhayaiḥ sthitam || 1 ||
[Analyze grammar]
prakṣubdhākṣubdhadehasyāvisaṃvādena saṃvidaḥ |
antaḥpūrṇasya vadane śrīrindoriva lakṣyate || 2 ||
[Analyze grammar]
cetyahīnaṃ cidālambaṃ mano yasya gatajvaram |
tenāmbu katakeneva janatā saṃprasīdati || 3 ||
[Analyze grammar]
nityamātmadṛśā līno jñaḥ svasthaścañcalo'pi san |
kṣubdho dṛśyata evāsau pratibimbārkavanmudhā || 4 ||
[Analyze grammar]
ātmārāmā mahātmānaḥ prabuddhāḥ paramodayāḥ |
bahiḥ picchāgrataralā antarmerurivācalāḥ || 5 ||
[Analyze grammar]
cittamātmatvamāyātaṃ sukhaduḥkhānurañjanam |
nopaiti raṅgasaṃyukto masṛṇaḥ sphaṭiko yathā || 6 ||
[Analyze grammar]
saṃsāradṛṣṭiruditaṃ jñātalokaparāvaram |
na rañjayati saccittaṃ jalalekhā yathāmbujam || 7 ||
[Analyze grammar]
ātmadhyānamayo'dhyāne prabodhaṃ paramātmanaḥ |
kalanāmalanirmuktaḥ svasakta iti kathyate || 8 ||
[Analyze grammar]
ātmārāmatayā jīvo yātyasaṃsaṅgatāmiha |
ātmajñānena saṃsaṅgastanutāmeti nānyathā || 9 ||
[Analyze grammar]
jāgratyeva suṣuptastho jīvo bhavati rāghava |
asyāṃ dṛśi gato'dvandvo nityānastamayodayaḥ || 10 ||
[Analyze grammar]
atra prauḍhimupāyātaḥ sūryatāmeti pāvanīm |
pariṇāmavaśādinduramāvāsyārkatāmiva || 11 ||
[Analyze grammar]
citte cittadaśāhīne yā sthitiḥ kṣīṇacetasām |
socyate śāntakalanā jāgratyeva suṣuptatā || 12 ||
[Analyze grammar]
tāṃ suṣuptadaśāmetya jīvanvyavaharannaraḥ |
sukhaduḥkhavaratrābhirna kadācana kṛṣyate || 13 ||
[Analyze grammar]
jāgratyeva suṣuptastho yaḥ karoti jagatkriyām |
taṃ yantraputrakamiva nāyāti sukhaduḥkhadṛk || 14 ||
[Analyze grammar]
cittasya bādhikā śaktirbhāvābhāvopatāpadā |
ātmatāmāgate citte tasya kiṃ bādhate katham || 15 ||
[Analyze grammar]
suṣuptabuddhiḥ karmāṇi pūrvamevāvahelayā |
kurvanna badhyate jīvo jīvanmuktatayā sthitaḥ || 16 ||
[Analyze grammar]
sauṣuptīṃ vṛttimāśritya kuru mā kuru vānagha |
karma prakṛtijaṃ pākavaśādupagataṃ sthitam || 17 ||
[Analyze grammar]
nādānaṃ na parityāgaḥ karmaṇo'jñāya rocate |
tiṣṭhantyavagatātmāno yathāprāptānuvartinaḥ || 18 ||
[Analyze grammar]
kurvannapi na kartāsi suṣuptyaikasthayā dhiyā |
akartāpi ca kartāsi yathecchasi tathā kuru || 19 ||
[Analyze grammar]
yathā na kiṃcitkalayanmañcake spandate śiśuḥ |
tathā phalānyakalayankuru karmāṇi rāghava || 20 ||
[Analyze grammar]
acetyacitpadasvastho jāgratyapi suṣuptadhīḥ |
yadyatkaroti labdhātmā tasmiṃstasya na kartṛtā || 21 ||
[Analyze grammar]
daśāmāsādya sauṣuptīṃ svacitte ca vivāsanaḥ |
antaḥ śītalatāmeti jño rasena yathā śaśī || 22 ||
[Analyze grammar]
suṣuptastho mahātejāḥ pūrṇaḥ pūrṇendubimbavat |
samaḥ sarvāsvavasthāsu bhavatyadriryathartuṣu || 23 ||
[Analyze grammar]
suṣuptasaṃstho dhīrātmā bahirāyāti lolatām |
kriyāsu no bhavatkampaḥ praspandita ivācalaḥ || 24 ||
[Analyze grammar]
suṣuptāvasthito bhūtvā dehaṃ vigatakalmaṣaḥ |
pātayāśvatha vā dīrghaṃ kālaṃ dhāraya śailavat || 25 ||
[Analyze grammar]
eṣaiva rāma sauṣuptī sthitirabhyāsayogataḥ |
prauḍhā satī turyamiti kathitā tattvakovidaiḥ || 26 ||
[Analyze grammar]
ānandamaya evāntaḥ prakṣīṇasakalāmayaḥ |
atyantāstaṃ gatamanā bhavati jño mahodayaḥ || 27 ||
[Analyze grammar]
tatrastho jñaḥ pramuditaḥ paramānandaghūrṇitaḥ |
līlāmivemāṃ racanāṃ sadā samanupaśyati || 28 ||
[Analyze grammar]
vītaśokabhayāyāso gatasaṃsārasaṃbhramaḥ |
turyāvasthāmupārūḍho bhūyaḥ patati nātmavān || 29 ||
[Analyze grammar]
prāpya svāṃ padavīṃ puṇyāṃ yathedaṃ bhramitaṃ jagat |
śailasaṃstha ivādhaḥsthaṃ hasanpaśyati dhīradhīḥ || 30 ||
[Analyze grammar]
asyāṃ tu turyāvasthāyāṃ sthitiṃ prāpyāvināśinīm |
ānandaikāntalīnatvādanānandapadaṃ gataḥ || 31 ||
[Analyze grammar]
anānandamahānandakalātītastato'pi hi |
mukta ityucyate yogī turyātītaṃ padaṃ gataḥ || 32 ||
[Analyze grammar]
parigalitasamastajanmapāśaḥ sakalavilīnatamomayābhimānaḥ |
paramarasamayīṃ prayāti sattāṃ jalagatasaindhavakhaṇḍavanmahātmā || 33 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXX
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!