Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXX

śrīvasiṣṭha uvāca |
asaṃsaṅgasukhābhyāsasaṃsthitairvitatātmabhiḥ |
vyavahāribhirapyantarvītaśokabhayaiḥ sthitam || 1 ||
[Analyze grammar]

prakṣubdhākṣubdhadehasyāvisaṃvādena saṃvidaḥ |
antaḥpūrṇasya vadane śrīrindoriva lakṣyate || 2 ||
[Analyze grammar]

cetyahīnaṃ cidālambaṃ mano yasya gatajvaram |
tenāmbu katakeneva janatā saṃprasīdati || 3 ||
[Analyze grammar]

nityamātmadṛśā līno jñaḥ svasthaścañcalo'pi san |
kṣubdho dṛśyata evāsau pratibimbārkavanmudhā || 4 ||
[Analyze grammar]

ātmārāmā mahātmānaḥ prabuddhāḥ paramodayāḥ |
bahiḥ picchāgrataralā antarmerurivācalāḥ || 5 ||
[Analyze grammar]

cittamātmatvamāyātaṃ sukhaduḥkhānurañjanam |
nopaiti raṅgasaṃyukto masṛṇaḥ sphaṭiko yathā || 6 ||
[Analyze grammar]

saṃsāradṛṣṭiruditaṃ jñātalokaparāvaram |
na rañjayati saccittaṃ jalalekhā yathāmbujam || 7 ||
[Analyze grammar]

ātmadhyānamayo'dhyāne prabodhaṃ paramātmanaḥ |
kalanāmalanirmuktaḥ svasakta iti kathyate || 8 ||
[Analyze grammar]

ātmārāmatayā jīvo yātyasaṃsaṅgatāmiha |
ātmajñānena saṃsaṅgastanutāmeti nānyathā || 9 ||
[Analyze grammar]

jāgratyeva suṣuptastho jīvo bhavati rāghava |
asyāṃ dṛśi gato'dvandvo nityānastamayodayaḥ || 10 ||
[Analyze grammar]

atra prauḍhimupāyātaḥ sūryatāmeti pāvanīm |
pariṇāmavaśādinduramāvāsyārkatāmiva || 11 ||
[Analyze grammar]

citte cittadaśāhīne yā sthitiḥ kṣīṇacetasām |
socyate śāntakalanā jāgratyeva suṣuptatā || 12 ||
[Analyze grammar]

tāṃ suṣuptadaśāmetya jīvanvyavaharannaraḥ |
sukhaduḥkhavaratrābhirna kadācana kṛṣyate || 13 ||
[Analyze grammar]

jāgratyeva suṣuptastho yaḥ karoti jagatkriyām |
taṃ yantraputrakamiva nāyāti sukhaduḥkhadṛk || 14 ||
[Analyze grammar]

cittasya bādhikā śaktirbhāvābhāvopatāpadā |
ātmatāmāgate citte tasya kiṃ bādhate katham || 15 ||
[Analyze grammar]

suṣuptabuddhiḥ karmāṇi pūrvamevāvahelayā |
kurvanna badhyate jīvo jīvanmuktatayā sthitaḥ || 16 ||
[Analyze grammar]

sauṣuptīṃ vṛttimāśritya kuru mā kuru vānagha |
karma prakṛtijaṃ pākavaśādupagataṃ sthitam || 17 ||
[Analyze grammar]

nādānaṃ na parityāgaḥ karmaṇo'jñāya rocate |
tiṣṭhantyavagatātmāno yathāprāptānuvartinaḥ || 18 ||
[Analyze grammar]

kurvannapi na kartāsi suṣuptyaikasthayā dhiyā |
akartāpi ca kartāsi yathecchasi tathā kuru || 19 ||
[Analyze grammar]

yathā na kiṃcitkalayanmañcake spandate śiśuḥ |
tathā phalānyakalayankuru karmāṇi rāghava || 20 ||
[Analyze grammar]

acetyacitpadasvastho jāgratyapi suṣuptadhīḥ |
yadyatkaroti labdhātmā tasmiṃstasya na kartṛtā || 21 ||
[Analyze grammar]

daśāmāsādya sauṣuptīṃ svacitte ca vivāsanaḥ |
antaḥ śītalatāmeti jño rasena yathā śaśī || 22 ||
[Analyze grammar]

suṣuptastho mahātejāḥ pūrṇaḥ pūrṇendubimbavat |
samaḥ sarvāsvavasthāsu bhavatyadriryathartuṣu || 23 ||
[Analyze grammar]

suṣuptasaṃstho dhīrātmā bahirāyāti lolatām |
kriyāsu no bhavatkampaḥ praspandita ivācalaḥ || 24 ||
[Analyze grammar]

suṣuptāvasthito bhūtvā dehaṃ vigatakalmaṣaḥ |
pātayāśvatha vā dīrghaṃ kālaṃ dhāraya śailavat || 25 ||
[Analyze grammar]

eṣaiva rāma sauṣuptī sthitirabhyāsayogataḥ |
prauḍhā satī turyamiti kathitā tattvakovidaiḥ || 26 ||
[Analyze grammar]

ānandamaya evāntaḥ prakṣīṇasakalāmayaḥ |
atyantāstaṃ gatamanā bhavati jño mahodayaḥ || 27 ||
[Analyze grammar]

tatrastho jñaḥ pramuditaḥ paramānandaghūrṇitaḥ |
līlāmivemāṃ racanāṃ sadā samanupaśyati || 28 ||
[Analyze grammar]

vītaśokabhayāyāso gatasaṃsārasaṃbhramaḥ |
turyāvasthāmupārūḍho bhūyaḥ patati nātmavān || 29 ||
[Analyze grammar]

prāpya svāṃ padavīṃ puṇyāṃ yathedaṃ bhramitaṃ jagat |
śailasaṃstha ivādhaḥsthaṃ hasanpaśyati dhīradhīḥ || 30 ||
[Analyze grammar]

asyāṃ tu turyāvasthāyāṃ sthitiṃ prāpyāvināśinīm |
ānandaikāntalīnatvādanānandapadaṃ gataḥ || 31 ||
[Analyze grammar]

anānandamahānandakalātītastato'pi hi |
mukta ityucyate yogī turyātītaṃ padaṃ gataḥ || 32 ||
[Analyze grammar]

parigalitasamastajanmapāśaḥ sakalavilīnatamomayābhimānaḥ |
paramarasamayīṃ prayāti sattāṃ jalagatasaindhavakhaṇḍavanmahātmā || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: