Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXVIII

śrīrāma uvāca |
kīdṛśo bhagavansaṅgaḥ kathaṃ bandhāya vā nṛṇām |
kaśca mokṣāya kathitaḥ kathaṃ vaiṣa cikitsyate || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dehadehivibhāgaikaparityāgena bhāvanāt |
dehamātre tu viśvāsaḥ saṅgo bandhārha ucyate || 2 ||
[Analyze grammar]

anantasyātmatattvasya saparyantatvaniścaye |
yatsukhārthitvamantaḥ sa saṅgo bandhārha ucyate || 3 ||
[Analyze grammar]

sarvamātmedamakhilaṃ kiṃ vāñchāmi tyajāmi kim |
ityasaṅgasthitiṃ viddhi jīvanmuktatanusthitim || 4 ||
[Analyze grammar]

nāhamasmi na cānyo'sti mā bhavantu bhavantu vā |
sukhānyasakta ityantaḥ kathyate muktibhāṅnaraḥ || 5 ||
[Analyze grammar]

nābhinandati naiṣkarmyaṃ na karmasvanuṣajjate |
susamo yaḥ phalatyāgī so'saṃsakta iti smṛtaḥ || 6 ||
[Analyze grammar]

ātmatattvaikaniṣṭhasya harṣāmarṣavaśaṃ manaḥ |
yasya nāyātyasakto'sau jīvanmuktaḥ sa kathyate || 7 ||
[Analyze grammar]

sarvakarmaphalādīnāṃ manasaiva na karmaṇā |
nipuṇaṃ yaḥ parityāgī so'saṃsakta iti smṛtaḥ || 8 ||
[Analyze grammar]

asaṃsaṅgena sakalāśceṣṭā nānā vijṛmbhitāḥ |
cikitsitā bhavantīha śreyaḥ saṃpādayanti ca || 9 ||
[Analyze grammar]

saṃsaktivaśataḥ sarve vitatā duḥkharāśayaḥ |
prayānti śataśākhatvaṃ śvabhrakaṇṭakavṛkṣavat || 10 ||
[Analyze grammar]

rajjukṛṣṭaghanaghrāṇo yadgatyā pathi gardabhaḥ |
bhāraṃ vahati bhītātmā tatsaṃsaktivijṛmbhitam || 11 ||
[Analyze grammar]

śītavātātapakleśamekadeśaniṣaṇṇayā |
tarurvahati yattanvā tatsaṃsaktivijṛmbhitam || 12 ||
[Analyze grammar]

dharāvivaranirmagno yatkīṭaḥ pīḍitāṅgakaḥ |
kṣiṇoti vikalaḥ kālaṃ tatsaṃsaktivijṛmbhitam || 13 ||
[Analyze grammar]

kṣutkṣāmakukṣiḥ kṣapayatyāyurvyāghātabhīrudhīḥ |
pakṣī vṛkṣaśikhāśāyī tatsaṃsaktivijṛmbhitam || 14 ||
[Analyze grammar]

dūrvāṅkuratṛṇāhāraḥ kirātaśarapīḍayā |
jahāti yanmṛgo dehaṃ tatsaṃsaktivijṛmbhitam || 13 ||
[Analyze grammar]

kṛmikīṭatvamāyānti jāyamānāḥ punaḥpunaḥ |
yadimā janatā jīrṇāstatsaṃsaktivijṛmbhitam || 16 ||
[Analyze grammar]

utpattyotpattya līyante taraṅgiṇi taraṅgavat |
bhūtāni yadanantāni tatsaṃsaktivijṛmbhitam || 17 ||
[Analyze grammar]

vīruttṛṇadaśāṃ yātā mriyante yatpunaḥpunaḥ |
narā vigatasaṃcārāstatsaṃsaktivijṛmbhitam || 18 ||
[Analyze grammar]

rasātalarasāyogāttṛṇagulmalatādayaḥ |
janayanti yadākāraṃ tatsaṃsaktivijṛmbhitam || 19 ||
[Analyze grammar]

svānarthāntarasaṃkāśapadārthaśatasaṃkulā |
yatsaṃsāranadī mattā tatsaṃsaktivijṛmbhitam || 20 ||
[Analyze grammar]

saṃsaktirdvividhā proktā vandyā vandhyā ca rāghava |
vandhyā sarvatra mūḍhānāṃ vandyā tattvavidāṃ nijā || 21 ||
[Analyze grammar]

ātmatattvāvabodhena hīnā dehādivastujā |
bhūyaḥ saṃsārasaktiryā dṛḍhā vandhyeti kathyate || 22 ||
[Analyze grammar]

ātmatattvāvabodhena satyabhūtavivekajā |
vandyā hi kathyate saktirbhūyaḥ saṃsāravarjitā || 23 ||
[Analyze grammar]

śaṅkhacakragadāhasto devo vividhayehayā |
vandyasaṃsaktivaśataḥ paripāti jagattrayam || 24 ||
[Analyze grammar]

anāratanirālambaṃ vyoma vartmani pānthatām |
vandyasaṃsaktivaśataḥ karoti raviranvaham || 25 ||
[Analyze grammar]

mahākalpasamādhānacirakalpitakalpanam |
vandyasaṃsaktivaśato brāhmaṃ sphurati vai vapuḥ || 26 ||
[Analyze grammar]

līlayā lalanālānalīnaṃ bhūtivibhūṣitam |
vandyasaṃsaktivaśataḥ śarīraṃ śāṅkaraṃ sthitam || 27 ||
[Analyze grammar]

vijñānagatayaḥ siddhā lokapālāstathetare |
vandyasaṃsaktivaśatastiṣṭhanti jagato'ṅgaṇe || 28 ||
[Analyze grammar]

dhatte śārīrayantraughamanyā bhuvanasaṃtatiḥ |
vandyasaṃsaktivaśato jarāmṛtivivarjitam || 29 ||
[Analyze grammar]

manaḥ patati bhogeṣu gṛdhro māṃsalaveṣviva |
vandyasaṃsaktivaśato vyarthayā ramyaśaṅkayā || 30 ||
[Analyze grammar]

saṃsaktivaśato vāti vāyurbhuvanakoṭare |
pañcabhūtāni tiṣṭhanti vahatīyaṃ jagatsthitiḥ || 31 ||
[Analyze grammar]

divi devā bhuvi narāḥ pātāle bhogino'surāḥ |
brahmāṇḍodumbaraphale sphuranmaśakavatsthitāḥ || 32 ||
[Analyze grammar]

jāyante ca mriyante ca nipatantyutpatanti ca |
bhūtāni yadanantāni taraṅgiṇi taraṅgavat || 33 ||
[Analyze grammar]

utpattyotpattya līyante tatsaṃsaktivijṛmbhitam |
bhūtāni virasaṃ bhūyo nirjharāmbukaṇā iva || 34 ||
[Analyze grammar]

parasparanigīrṇāṅgā janatā jāḍyajarjarā |
saṃbhrāntā prabhramatyaṅga śīrṇaparṇamivāmvare || 35 ||
[Analyze grammar]

nakṣatracakraṃ gagane drume maśakasaṃtatiḥ |
sphuratyāvartavṛttyaiva pātāle'ṅga jalaughavat || 36 ||
[Analyze grammar]

pātotpātadaśājīrṇaṃ kālabālakakandukam |
adyāpi na jahātīndurjalamāmalinaṃ vapuḥ || 37 ||
[Analyze grammar]

nānāpārayugāvartaduḥkhālokanakarkaśam |
na lunāti manaḥkhaṇḍaṃ duḥkhigīrvāṇamaṇḍalam || 38 ||
[Analyze grammar]

vāsanāmātravaśataḥ pare vyomani kenacit |
idamāracitaṃ citraṃ vicitraṃ paśya rāghava || 39 ||
[Analyze grammar]

manaḥsaṅgaikaraṅgeṇa śūnye vyomni jaganmayam |
yadidaṃ racitaṃ citraṃ tatsatyaṃ na kadācana || 40 ||
[Analyze grammar]

saṃsaktamanasāmasminsaṃsāre vyavahāriṇām |
atti tṛṣṇā śarīrāṇi tṛṇānyagniśikhā yathā || 41 ||
[Analyze grammar]

parisaktamaterdehānsikatāḥ patyurambhasām |
kaḥ śaktaḥ parisaṃkhyātuṃ trasareṇugaṇaṃ yathā || 42 ||
[Analyze grammar]

muktālatāyā gaṅgāyā merorāpādamastakam |
taraṅgamuktā gaṇyante na dehāḥ saktacetasām || 43 ||
[Analyze grammar]

saṃsaktamanasāmetā ramyāntaḥpurapaṅktayaḥ |
racitā rauravā vīcikālasūtrādināmikāḥ || 44 ||
[Analyze grammar]

saktacittaṃ janaṃ duḥkhaśuṣkamindhanasaṃcayam |
jvalatāṃ narakāgnīnāṃ viddhi tena jvalanti te || 45 ||
[Analyze grammar]

duḥkhajālamidaṃ nāma yatkiṃcijjagatīgatam |
saṃsaktamanasāmarthe tatsarvaṃ parikalpitam || 46 ||
[Analyze grammar]

saṃsaktacittamāyānti sarvā duḥkhaparamparāḥ |
jalakallolavalitā mahānadya ivāmbudhim || 47 ||
[Analyze grammar]

manaḥsaṃsargarūpiṇyā bhārūbhūtaśarīrayā |
kṣayodayadaśārthinyā sarvaṃ tatamavidyayā || 48 ||
[Analyze grammar]

asaṃsaṅgena bhogānāṃ sarvā rāma vibhūtayaḥ |
paraṃ vistāramāyānti prāvṛṣīva mahāpagāḥ || 49 ||
[Analyze grammar]

antaḥsaṃsaṅgamaṅgānāmaṅgāraṃ viddhi rāghava |
anantaḥsaṅgamaṅgānāṃ viddhi rāma rasāyanam || 50 ||
[Analyze grammar]

saṃsaṅgenāntarasthena dahyate prakṛtiḥ svayam |
svakalotthe nairakāṅkṣī pāvakena yathauṣadhiḥ || 51 ||
[Analyze grammar]

sarvatrāsaktamāśāntamanantamiva saṃsthitam |
asatkalpaṃ sadābhāsaṃ sukhāyaiva mano bhavet || 52 ||
[Analyze grammar]

vidyādṛśi prodayamāgatena kṣayaṃ tvavidyāviṣaye gatena |
sarvatra saṃsaktivivarjitena svacetasā tiṣṭhati yaḥ sa muktaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: