Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXIX

śrīvasiṣṭha uvāca |
sarvadā sarvasaṃsthena sarveṇa saha tiṣṭhatā |
sarvakarmaratenāpi manaḥ kāryaṃ vijānatā || 1 ||
[Analyze grammar]

na saktamiha ceṣṭāsu na cintāsu na vastuṣu |
nākāśe nāpyadho nāgre na dikṣu na latāsu ca || 2 ||
[Analyze grammar]

na bahirvipulābhoge na caivendriyavṛttiṣu |
nābhyantare na ca prāṇe na mūrdhani na tāluni || 3 ||
[Analyze grammar]

na bhrūmadhye na nāsānte na mukhe na ca tārake |
nāndhakāre na cābhāse na cāsminhṛdayāmbare || 4 ||
[Analyze grammar]

na jāgrati na ca svapne na suṣupte na nirmale |
nāsite na ca vā pītaraktādau śabale na ca || 5 ||
[Analyze grammar]

na cale na sthire nādau na madhye netaratra ca |
na dūre nāntike nāgre na padārthe na cātmani || 6 ||
[Analyze grammar]

na śabdasparśarūpeṣu na mohānandavṛttiṣu |
na gamāgamaceṣṭāsu na kālakalanāsu ca || 7 ||
[Analyze grammar]

kevalaṃ citi viśramya kiṃciccetyāvalambini |
sarvatra nīrasamiva tiṣṭhatvātmarasaṃ manaḥ || 8 ||
[Analyze grammar]

tatrastho vigatāsaṅgo jīvo'jīvatvamāgataḥ |
vyavahāramimaṃ sarvaṃ mā karotu karotu vā || 9 ||
[Analyze grammar]

akurvannapi kurvāṇo jīvaḥ svātmaratiḥ kriyāḥ |
kriyāphalairna saṃbandhamāyāti khamivāmbudaiḥ || 10 ||
[Analyze grammar]

athavā tamapi tyaktvā cetyāṃśaṃ śāntaciddhanaḥ |
jīvastiṣṭhatu saṃśānto jvalanmaṇirivātmani || 11 ||
[Analyze grammar]

nirvāṇamātmani gataḥ satatoditātmā jīvo'rucirvyavaharannapi rāmabhadra |
no saṅgameti gatasaṅgatayā phalena karmodbhavena sahatīva ca dehabhāram || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: