Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXVII

śrīvasiṣṭha uvāca |
evaṃ tau kuśalapraśnaṃ kṛtavantau parasparam |
kālenāsādya vimalaṃ jñānaṃ mokṣaṃ tato gatau || 1 ||
[Analyze grammar]

tato vacmi mahābāho yathā jñānetarā gatiḥ |
nāsti saṃsārataraṇe pāśabandhasya cetasaḥ || 2 ||
[Analyze grammar]

idaṃ bhavyamaterduḥkhamanantamapi pelavam |
kukhagasyā'taro'mbhodhiḥ sarpārergoṣpadāyate || 3 ||
[Analyze grammar]

dehātītā mahātmānaścinmātrasvātmani sthitāḥ |
dūrāddehaṃ samīkṣante prekṣako janatāmiva || 4 ||
[Analyze grammar]

dehe duḥkhātisaṃkṣubdhe kā naḥ kṣatirupasthitā |
rathe vidhurite bhagne sāratheḥ keva khaṇḍanā || 5 ||
[Analyze grammar]

manasi kṣubdhatāṃ yāte cittvasyāṅga kimāgatam |
taraṅgajalasaṃtāne vaiparītyaṃ kimambudheḥ || 6 ||
[Analyze grammar]

ke'bhavanpayasāṃ haṃsāḥ payasāmupalāśca ke |
kāḥ śilāḥ kila dārūṇāṃ ke bhogāḥ paramātmanaḥ || 7 ||
[Analyze grammar]

saṃbandhaḥ ka iva śrīman śailāparasamudrayoḥ |
antare girisaṃbādhe kaśca cittattvabandhayoḥ || 8 ||
[Analyze grammar]

apyutsaṅgohyamānāni padmāni saridambhasām |
kāni nāma bhavantīha śarīrāṇi tathātmanaḥ || 9 ||
[Analyze grammar]

saṃghaṭṭātkāṣṭhapayasoryathottuṅgāḥ kaṇādayaḥ |
dehātmanoḥ samāyogāttathaitāścittavṛttayaḥ || 10 ||
[Analyze grammar]

saṃbandhāddārupayasāṃ pratibimbāni dāruṇaḥ |
yathā payasi lakṣyante śarīrāṇi tathātmani || 11 ||
[Analyze grammar]

yathā darpaṇavīcyādau pratibimbāni vastutaḥ |
nāsatyāni ca satyāni śarīrāṇi tathātmanaḥ || 12 ||
[Analyze grammar]

dāruvāryupalāsphoṭe duḥkhitā na yathā kvacit |
saṃyukteṣu viyukteṣu na tathā pañcasu kṣatiḥ || 13 ||
[Analyze grammar]

dārusaṃśleṣitāttoyātkampaśabdādayo yathā |
prajāyante tathaivāsmāddehāccitparibodhitāt || 14 ||
[Analyze grammar]

na śuddhajaḍayoretāḥ saṃvidaściccharīrayoḥ |
etā hyajñānamātrasya tasminnaṣṭe cideva naḥ || 15 ||
[Analyze grammar]

yathā na kasyacidvāridāruśleṣe'nubhūtayaḥ |
tathā na kasyaciddehadehisaṅge'nubhūtayaḥ || 16 ||
[Analyze grammar]

ajñasyāyaṃ yathā dṛṣṭaḥ saṃsāraḥ satyatāṃ gataḥ |
na jñasyāyaṃ yathābhūtaḥ saṃsāraḥ satyatāṃ gataḥ || 17 ||
[Analyze grammar]

antaḥsaṅgavihīnāstu yathā snehā dṛṣajjale |
tathāsaktamanovṛttau bāhyabhogānubhūtayaḥ || 18 ||
[Analyze grammar]

antaḥsaṅgena rahito yadvatsalilakāṣṭhayoḥ |
saṃbandhastadvadevāntarasaṅgo dehadehinoḥ || 19 ||
[Analyze grammar]

antaḥsaṅgena rahitaḥ saṃbandho jalakāṣṭhayoḥ |
sa dehadehinoścaivaṃ pratibimbāmbhasostathā || 20 ||
[Analyze grammar]

sthitā sarvatra saṃvittiḥ śuddhā saṃvedyavarjitā |
dvitvopalāñchitā tvanyā duḥsaṃvittirna vidyate || 21 ||
[Analyze grammar]

aduḥkhameti duḥkhitvamantaḥsaṃvedanā sphuṭam |
sphāro bhavati vetālo vetālatvena bhāvitaḥ || 22 ||
[Analyze grammar]

asaṃbandho'pi saṃbandho bhavatyantarviniścayāt |
svapnāṅganāsuratavatsthāṇuvetālasaṅgavat || 23 ||
[Analyze grammar]

asatprāyo hi saṃbandho yathā salilakāṣṭhayoḥ |
tathaiva mithyāsaṃbandhaḥ śarīraparamātmanoḥ || 24 ||
[Analyze grammar]

antaḥsaṅgaṃ vinā nāmbu kāṣṭhapātaiḥ pragṛhyate |
ātmā'ṅgasaṅgarahito dehaduḥkhairna dahyate || 25 ||
[Analyze grammar]

dehabhāvanayaivātmā dehaduḥkhavaśe sthitaḥ |
tattyāgena tato mukto bhavatīti vidurbudhāḥ || 26 ||
[Analyze grammar]

antaḥsaṅgavihīnatvādduḥkhavantyaṅga no yathā |
patrāmbumaladārūṇi śliṣṭānyapi parasparam || 27 ||
[Analyze grammar]

antaḥsaṅgena rahitā yānti nirduḥkhatāṃ parām |
śliṣṭānyapi tathaivātmadehendriyamanāṃsyalam || 28 ||
[Analyze grammar]

antaḥsaṅgo hi saṃsāre sarveṣāṃ rāma dehinām |
jarāmaraṇamohānāṃ tarūṇāṃ bījakāraṇam || 29 ||
[Analyze grammar]

antaḥsaṃsaṅgavāñjanturmagnaḥ saṃsārasāgare |
antaḥsaṃsaktimuktastu tīrṇaḥ saṃsārasāgarāt || 30 ||
[Analyze grammar]

antaḥsaṃsaṅgavaccittaṃ śataśākhamivocyate |
antaḥsaṃsaṅgarahitaṃ vilīnaṃ cittamucyate || 31 ||
[Analyze grammar]

bhagnasphaṭikavadviddhi manaḥ saktamapāvanam |
abhagnasphaṭikābhāsamasaktaṃ viddhi me manaḥ || 32 ||
[Analyze grammar]

asaktaṃ nirmalaṃ cittaṃ muktaṃ saṃsāryapi sphuṭam |
saktaṃ tu dīrghatapasā yuktamapyatibandhavat || 33 ||
[Analyze grammar]

antaḥsaktaṃ mano baddhaṃ muktaṃ saktivivarjitam |
antaḥsaṃsaktirevaikaṃ kāraṇaṃ bandhamokṣayoḥ || 34 ||
[Analyze grammar]

antaḥsaṃsaktimuktasya kurvato'pi na kartṛtā |
guṇadoṣavatī toye dāruvāhananauryathā || 35 ||
[Analyze grammar]

antaḥsaṃsaktito jantorakarturapi kartṛtā |
sukhaduḥkhavati svapne saṃbhramonmukhatā yathā || 36 ||
[Analyze grammar]

citte kartari kartṛtvamadehasyāpi vidyate |
svapnādāviva vikṣubdhasukhaduḥkhadṛśopamam || 37 ||
[Analyze grammar]

akartari manasyantarakartṛtvaṃ sphuṭaṃ bhavet |
śūnyacitto hi puruṣaḥ kurvannapi na cetati || 38 ||
[Analyze grammar]

cetasā kṛtamāpnoṣi cetasā na kṛtaṃ tu na |
na kvacitkāraṇe deho na ca cittena kartṛtā || 39 ||
[Analyze grammar]

asaṃsaktamakarteva kurvadeva mano viduḥ |
na karmaphalabhoktṛtvamasaktaṃ pratipadyate || 40 ||
[Analyze grammar]

brahmahatyāśvamedhābhyāmasaṃsakto na lipyate |
dūrasthakāntāsaṃlīnamanāḥ kāryairivāgragaiḥ || 41 ||
[Analyze grammar]

antaḥsaṃsaktinirmukto jīvo madhuravṛttimān |
bahiḥkurvannakurvanvā kartā bhoktā na hi kvacit || 42 ||
[Analyze grammar]

antaḥsaṃsaktimuktaṃ yanmanaḥ syāttadakartṛkam |
tadvimuktaṃ praśāntaṃ tattadyuktaṃ tadalepakam || 43 ||
[Analyze grammar]

tasmātsarvapadārthānāṃ śliṣṭānāṃ niścitaṃ bahiḥ |
sarvaduḥkhakarīṃ krūrāmantaḥsaktiṃ vivarjayet || 44 ||
[Analyze grammar]

virahitamalamantaḥsaṅgadoṣeṇa cetaḥ śamamupagatamādyaṃ vyomavannirmalābham |
sakalamalavimuktenātmanaikatvameti sthiramaṇinibhamambhovāriṇī vārinīle || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: