Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIII

uddālaka uvāca |
apāraparyantavapuḥ paramāṇvaṇureva ca |
cidacetyā tadākrāntau na śaktā vāsanādayaḥ || 1 ||
[Analyze grammar]

manaḥ śemuṣyahaṃkārapratibimbairjaḍendriyaiḥ |
vāsanāvitatāḥ śūnyā vetālatrāsanodyatāḥ || 2 ||
[Analyze grammar]

tatkṛtebhyo vicārebhyo'nubhūtebhyo'pi bhūriśaḥ |
bhūyo'pyanubhavatyantarahaṃ hi cidalepikā || 3 ||
[Analyze grammar]

svadurbhāvoparacitāṃ dehaḥ saṃsārasaṃsthitim |
gṛhṇātvatha tyajatu vāpyahaṃ hi cidalepikā || 4 ||
[Analyze grammar]

cito na janmamaraṇe sarvagāyāścitaḥ kila |
kiṃ nāma mriyate janturmāryate kena vāpi kim || 5 ||
[Analyze grammar]

cito na jīvitenārthaḥ sarvātmā sarvajīvitam |
kiṃ prāpsyati kadātmaiṣā prāyatā yadi jīvitam || 6 ||
[Analyze grammar]

jīvyate mriyate ceti kuvikalpakamālinī |
kalanā manasāmeva nātmano vimalātmanaḥ || 7 ||
[Analyze grammar]

yo hyahaṃbhāvatāṃ prāpto bhāvābhāvaiḥ sa gṛhyate |
ātmano nāstyahaṃbhāvo bhāvābhāvāḥ kuto'sya te || 8 ||
[Analyze grammar]

ahaṃbhāvo mudhā moho manaśca mṛgatṛṣṇikā |
jaḍaḥ padārthasaṃbhāraḥ kasyāhaṃkārabhāvanā || 9 ||
[Analyze grammar]

raktamāṃsamayo deho mano naṣṭaṃ vicāraṇāt |
jaḍāścittādayaḥ sarve kuto'haṃbhāvabhāvanā || 10 ||
[Analyze grammar]

ātmaṃbharitayā nityamindriyāṇi sthitānyalam |
padārthāśca padārthatve kuto'haṃbhāvabhāvanā || 11 ||
[Analyze grammar]

guṇā guṇārthe vartante prakṛtau prakṛtiḥ sthitā |
sadeva sati viśrāntaṃ kuto'haṃbhāvabhāvanā || 12 ||
[Analyze grammar]

sarvagaṃ sarvadehasthaṃ sarvakālamayaṃ mahat |
kevalaṃ paramātmānaṃ cidātmaiveha saṃsthitaḥ || 13 ||
[Analyze grammar]

evaṃ kimākṛtiḥ ko vā kimādeśaśca kiṃkṛtaḥ |
kiṃrūpaḥ kiṃmayaḥ kohaṃ kiṃ gṛhṇāmi tyajāmi kim || 14 ||
[Analyze grammar]

tenāhaṃ nāma nehāsti bhāvābhāvopapattimān |
anahaṃkārarūpasya saṃbandhaḥ kena me katham || 15 ||
[Analyze grammar]

asatyalamahaṃkāre saṃbandhaḥ kasya kena kaḥ |
saṃbandhābhāvasaṃsiddhau vilīnā dvitvakalpanā || 16 ||
[Analyze grammar]

evaṃ brahmātmakamidaṃ yatkiṃcijjagati sthitam |
sadevāsmi tadevāsmi pariśocāmi kiṃ mudhā || 17 ||
[Analyze grammar]

ekasminneva vimale pade sarvagate sthite |
ahaṃkārakalaṅkasya kathaṃ nāmodayaḥ kutaḥ || 18 ||
[Analyze grammar]

nāstyeva hi padārthaśrīrātmaivāstīha sarvagaḥ |
padārthalakṣmyāṃ satyāṃ ca saṃbandhosti na kasyacit || 19 ||
[Analyze grammar]

indriyairindriyairaṃgairmano manasi valgati |
cidaliptavapuḥ kena saṃbandhaḥ kasya kiṃ katham || 20 ||
[Analyze grammar]

upalāyaḥśalākānāṃ saṃbandho na yathā mithaḥ |
tathaikatrāpi dṛṣṭānāṃ dehendriyamanaścitām || 21 ||
[Analyze grammar]

asadabhyutthite vyarthamahaṃkāramahābhrame |
mamedamidamasyeti viparyastamidaṃ jagat || 22 ||
[Analyze grammar]

atattvālokajāteyamahaṃkāracamatkṛtiḥ |
tāpena himalekheva tattvāloke vilīyate || 23 ||
[Analyze grammar]

ātmano vyatirekeṇa na kiṃcidapi vidyate |
sarvaṃ brahmeti me tattvametattadbhāvayāmyaham || 24 ||
[Analyze grammar]

ahaṃkārabhramasyāsya jātasyākāśavarṇavat |
apunaḥsmaraṇaṃ manye nūnaṃ vismaraṇaṃ varam || 25 ||
[Analyze grammar]

samūlaṃ saṃparityajya cirāyāhaṃkṛtibhramam |
tiṣṭhāmyātmani śāntātmā śaratkhaṃ śaradīva khe || 26 ||
[Analyze grammar]

dadātyanarthanicayaṃ vistārayati duṣkṛtam |
vistārayati saṃtāpamahaṃbhāvonusaṃhitaḥ || 27 ||
[Analyze grammar]

sphuratyahaṃkāraghane hṛdvyomni salilātmani |
vikasatyabhitaḥ kāyakadambe doṣamañjarī || 28 ||
[Analyze grammar]

maraṇaṃ jīvitopāntaṃ jīvitaṃ maraṇāntagam |
bhāvo'bhāvādvyavacchinnaḥ kaṣṭeyaṃ duḥkhavedanā || 29 ||
[Analyze grammar]

idaṃ labdhamidaṃ prāpsyāmītyārtirdāhakāriṇī |
na śāmyatyarkaratnānāṃ grīṣme'gniriva durdhiyām || 30 ||
[Analyze grammar]

nāstīdamidamastīti cintā dhāvatyahaṃkṛtim |
jaḍāśayā jaḍāmabhramālā śailāvalīmiva || 31 ||
[Analyze grammar]

ahaṃbhāve parikṣīṇe śuṣkaḥ saṃsārapādapaḥ |
bhūyaḥ prayacchatyaraso na pāṣāṇavadaṃkuram || 3 ||
[Analyze grammar]

svatṛṣṇākṛṣṇabhoginyo dehadrumakṛtālayāḥ |
kvāpi yānti vicārātmanyāgate vinatāsute || 33 ||
[Analyze grammar]

asadabhyutthite viśve tajjāte bhramasanmaye |
asanmayaparispande tvahaṃ tvaṃ ceti kaḥ kramaḥ || 34 ||
[Analyze grammar]

idaṃ jagadudetyādāvakāraṇamakāraṇāt |
yadakāraṇamudbhūtaṃ tatsadityucyate katham || 35 ||
[Analyze grammar]

aparyantapurākāle mṛdi kumbha ivākṛtiḥ |
deho'bhavadidānīṃ tu tathaivāsti bhaviṣyati || 36 ||
[Analyze grammar]

madhyetarapayomātraṃ kaṃcitkālaṃ calācalam |
ādyantasaumyate tyaktvā vāri vīcitayā yathā || 37 ||
[Analyze grammar]

asminkṣaṇaparispande dehe visaraṇonmukhe |
taraṅge ca nibaddhāsthā ye hatāste kubuddhayaḥ || 38 ||
[Analyze grammar]

prākpurastācca sarvāṇi santi vastūni nābhitaḥ |
madhye sphuṭatvameteṣāṃ kaivāsthā hatarūpiṇī || 39 ||
[Analyze grammar]

cittaṃ pūrvaṃ purastācca ciddeśaṃ śāntamityapi |
sadasadvā khalīnaṃ madhye'sminkiṃ tavoditam || 40 ||
[Analyze grammar]

yathā svapnavikāreṣu yathā saṃbhramadṛṣṭiṣu |
yathā vā madalīlāsu yathā nauyānasaṃbhrame || 41 ||
[Analyze grammar]

yathā dhātuvikāreṣu yathā cendriyaviklave |
yathātisaṃbhramānande doṣāveśadaśāsu ca || 42 ||
[Analyze grammar]

dṛśyate kṣīyate caiva rūpaṃ sadasatoścalam |
tathaiveyamiha tveṣā kāle nyūnātiriktatā || 43 ||
[Analyze grammar]

sā ca tvayā kṛtā nityaṃ citta duḥkhasukhodaye |
yathā viyogayāminyo matayo hanti rāgiṇam || 44 ||
[Analyze grammar]

mayaivehāsadabhyāsānmithyā sadiva lakṣyase |
mṛgatṛṣṇeva tenaitattvatkṛtaṃ matkṛtaṃ bhavet || 45 ||
[Analyze grammar]

yadidaṃ kiṃcidābhogi tatsarvaṃ dṛśyamaṇḍalam |
avastviti vinirṇīya mano yātyamanaḥpadam || 46 ||
[Analyze grammar]

avastvidamiti sphāre rūḍhe manasi niścaye |
hemanta iva mañjaryaḥ kṣīyante bhogavāsanāḥ || 47 ||
[Analyze grammar]

cittvāddṛṣṭātmanā nūnaṃ saṃtyaktamananaujasā |
manasā vītarāgeṇa svayaṃ svasthena bhūyate || 48 ||
[Analyze grammar]

paramātmānale kṣiptaṃ saṃvṛttyāvayavaṃ svayam |
dagdhvātmānamalaṃ cittaṃ śuddhatāmeti śāśvatīm || 49 ||
[Analyze grammar]

dehamanyatayā dṛṣṭvā tyaktvā viṣayavāsanām |
vināśamurarīkṛtya mano jayati vīravat || 50 ||
[Analyze grammar]

manaḥ śatruḥ śarīrasya śarīraṃ manaso ripuḥ |
ekābhāvena naśyete ādhārādheyakāryavat || 51 ||
[Analyze grammar]

rāgadveṣavatornityamanyonyātiviruddhayoḥ |
etayormūlakāṣeṇa vināśaḥ paramaṃ sukham || 52 ||
[Analyze grammar]

etayorekasaṃsthāne mṛtirityeva yā kathā |
sā vyomnyayā striyā bhuktā dhareti kathayā samā || 53 ||
[Analyze grammar]

akṛtrimavirodhasthau yatra saṃghaṭitāvubhau |
dhārā iva patantyeva tatrānarthaparamparāḥ || 54 ||
[Analyze grammar]

mitho viruddhasaṃsarge ratimetyadhamo hi yaḥ |
tyaktavyaḥ sa patadvārāvagnirāśāvalepane || 55 ||
[Analyze grammar]

saṃkalpena manaḥ puṣṭvā śarīraṃ bālayakṣavat |
āyurevāśanānyasmai svaduḥkhāni prayacchati || 56 ||
[Analyze grammar]

tarduḥkhaistāpito deho mano hantumathecchati |
putro'pi hanti pitaramātatāyipadaṃ gatam || 57 ||
[Analyze grammar]

nāsti śatruḥ prakṛtyaiva na ca mitraṃ kadācana |
sukhadaṃ mitramityuktaṃ duḥkhadāḥ śatravaḥ smṛtāḥ || 58 ||
[Analyze grammar]

deho duḥkhānyanubhavansvamano hantumicchati |
dehaṃ manaḥ svaduḥkhānāṃ saṃketaṃ kurute kṣaṇāt || 59 ||
[Analyze grammar]

evaṃ mitho duḥkhadayoḥ śliṣṭayoḥ kaḥ sukhāgamaḥ |
etayordehamanasorjātyaivātiviruddhayoḥ || 60 ||
[Analyze grammar]

manasyeva parikṣīṇe na deho duḥkhabhājanam |
tatkṣayotkatayā nityaṃ deho'pi paridhāvati || 61 ||
[Analyze grammar]

naṣṭānaṣṭamanarthāya śarīraṃ padamāpadām |
alabdhātmavivekena manasā suprajāyate || 62 ||
[Analyze grammar]

ete manaḥśarīre hi mithaḥ pīvaratāṃ gate |
jaḍarūpe hi vapuṣā payodasarasī yathā || 63 ||
[Analyze grammar]

mitho duḥkhāya saṃpanne ekarūpe dvidhā sthite |
vyavahārapare sārdhaṃ loke vāryanalāviva || 64 ||
[Analyze grammar]

citte kṣayiṇi saṃkṣīṇe deho hyāmūlito bhavet |
vardhamāne taruriva śataśākhaḥ pravartate || 65 ||
[Analyze grammar]

kṣīyate manasi kṣīṇe dehaḥ prakṣīṇavāsanaḥ |
mano na kṣīyate kṣīṇe dehe tatkṣapayenmanaḥ || 36 ||
[Analyze grammar]

saṃkalpapādapaṃ tṛṣṇālataṃ chittvā manovanam |
vitatāṃ bhuvamāsādya viharāmi yathāsukham || 67 ||
[Analyze grammar]

prakṣīyamāṇamevedaṃ na mano manasi sthitam |
praśāmyadvāsanājālaṃ prāvṛḍanta ivāmbudaḥ || 68 ||
[Analyze grammar]

dhātūnāṃ saṃniveśo'yaṃ dehanāmā ripurmama |
prakṣīyamāṇe manasi galatveṣo'vatiṣṭhatu || 69 ||
[Analyze grammar]

yadarthaṃ kila bhogaśrīrvāñchate svakalevaram |
tanme nāpi na tasyāhaṃ ko'rthaḥ sukhalavena me || 70 ||
[Analyze grammar]

nāhaṃ deha iti tvasminyuktimākarṇaya krame |
sarvāṅgeṣvapi satsveva śavaḥ kasmānna valgati || 71 ||
[Analyze grammar]

tasmāddehādatīto'haṃ nityo'nastamitadyutiḥ |
yaḥ saṅgaṃ bhāsvatā prāpya vedmi vyomani bhāskaram || 72 ||
[Analyze grammar]

nājño'haṃ naca me duḥkhaṃ nānartho na ca duḥkhitā |
śarīramastu māvāstu sthitosmi vigatajvaraḥ || 73 ||
[Analyze grammar]

yatrātmā tatra na mano nendriyāṇi na vāsanāḥ |
pāmarā paritiṣṭhanti nikaṭe na mahībhṛtaḥ || 74 ||
[Analyze grammar]

padaṃ tadanuyāto'smi kevalosmi jayāmyaham |
nirvāṇosmi niraṃśosmi nirīhosmi nirīpsitaḥ || 75 ||
[Analyze grammar]

idānīmasmyasaṃbaddho manodehendriyādibhiḥ |
pṛthakkṛtasya tailasya tilairvigalanairiva || 76 ||
[Analyze grammar]

svasmātpadavarādasmāllīlayā calitasya me |
pṛthakkṛtamateḥ kiṃca parivāro hyayaṃ śubhaḥ || 77 ||
[Analyze grammar]

svacchatorjitatā sattā hṛdyatā satyatā jñatā |
ānanditopaśamitā sadā ca mṛdubhāṣitā || 78 ||
[Analyze grammar]

pūrṇatodāratā satyā kāntimattaikatānatā |
sarvaikatā nirbhayatā kṣīṇadvitvavikalpatā || 79 ||
[Analyze grammar]

nityoditāḥ samāḥ svasthāḥ sundaryaḥ subhagodayāḥ |
mamaikātmamaternityaṃ kāntā hṛdayavallabhāḥ || 80 ||
[Analyze grammar]

sarvathā sarvadā sarvaṃ sarvasminsaṃbhavatyataḥ |
sarvaṃ prati mama kṣīṇe vāñchāvāñche sukhāsukhe || 81 ||
[Analyze grammar]

vigatamohatayā vimanastayā gatavikalpanacittatayā sphuṭam |
uparamāmyahamātmani śītale ghanalavaḥ śaradīva nabhastale || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: