Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIV

śrīvasiṣṭha uvāca |
iti nirṇīya tatayā dhiyā dhavalayā muniḥ |
baddhapadmāsanastasthāvardhonmīlitalocanaḥ || 1 ||
[Analyze grammar]

omityetatparaṃ brahma nirṇīya sa munistadā |
oṃkāroccārito yena tenāptaṃ paramaṃ padam || 2 ||
[Analyze grammar]

oṃkāramakarottārasvaramūrdhvagatadhvanim |
samyagāhatalāṅgūlaṃ ghaṇṭākuṇḍamivāravam || 3 ||
[Analyze grammar]

omuccārayatastasya saṃvittattve tadunmukhe |
yāvadoṃkāramūrdhasthe vitate vimalātmani || 4 ||
[Analyze grammar]

sārdhatryaṃśātmamātrasya prathameṃ'śe sphuṭārave |
praṇavasya samākṣubdhaprāṇāraṇitadehake || 5 ||
[Analyze grammar]

recakākhyo'khilaṃ kāyaṃ prāṇaniṣkramaṇakramaḥ |
riktīcakāra pītāmburagastya iva sāgaram || 6 ||
[Analyze grammar]

atiṣṭhatprāṇapavanaścidrasāpūritāmbare |
tyaktadehaḥ parityaktanīḍaḥ khaga ivāmbare || 7 ||
[Analyze grammar]

hṛdayāgnirjvalajjvālo dadāha nikhilaṃ vapuḥ |
utpātapavanodbhūto dāvaḥ śuṣkamiva drumam || 8 ||
[Analyze grammar]

yāvaditthamavasthaiṣā praṇavaprathamakrame |
babhūva na haṭhādeva haṭhayogo hi duḥkhadaḥ || 9 ||
[Analyze grammar]

athetarāṃśāvasare praṇavasya samasthitau |
niṣkampakumbhako nāma prāṇānāmabhavatkramaḥ || 10 ||
[Analyze grammar]

na bahirnāntare nādho nordhvaṃ nāśāsu tatra te |
saṃkṣobhamagamanprāṇā āpaḥ saṃstambhitā iva || 11 ||
[Analyze grammar]

dagdhadehapuro vahniḥ śaśāmāśanivatkṣaṇāt |
adṛśyata sitaṃ bhasma śārīraṃ himapāṇḍuram || 12 ||
[Analyze grammar]

yatra karpūraśayyāyāṃ suptānīva sukhocitam |
śarīrāsthīni lakṣyante niṣpandāni sitāni ca || 13 ||
[Analyze grammar]

tadbhasma pavanānītaṃ sāsthi vāyurayojayat |
svadehe bhṛśamutsanne trinetravratavāniva || 14 ||
[Analyze grammar]

taccaṇḍapavanoddhūtamāvṛttya gaganaṃ kṣaṇāt |
śaradīvābhramihikā kvāpi bhasmāsthimadyayau || 15 ||
[Analyze grammar]

yāvaditthamavasthaiṣā praṇavasyāpare krame |
babhūva na haṭhādeva haṭhayogo hi duḥkhadaḥ || 16 ||
[Analyze grammar]

tatastṛtīyāvasare praṇavasyopaśāntide |
pūraṇaprapūrako nāma prāṇānāmabhavatkramaḥ || 17 ||
[Analyze grammar]

asminnavasare prāṇāścetanāmṛtamadhyagāḥ |
vyomni śītalatāmīyurhimasaṃsparśasundarīm || 18 ||
[Analyze grammar]

kramādgaganamadhyasthāścandramaṇḍalatāṃ yayuḥ |
dhūmā gaganakośasthāḥ śītalāmbudatāmiva || 19 ||
[Analyze grammar]

kalākalāpasaṃpūrṇe te tasmiṃścandramaṇḍale |
puṇyarāśāvivāpūrṇe rasāyanamahārṇave || 20 ||
[Analyze grammar]

rasāyanamayā dhārāḥ saṃpannāḥ prāṇavāyavaḥ |
maṇiyaṣṭisamākārā jāleṣvindorivāṃśavaḥ || 21 ||
[Analyze grammar]

sā papātāmbarāddhārā śeṣe śārīrabhasmani |
rasāyanī haraśiraḥpatiteva surāpagā || 22 ||
[Analyze grammar]

udabhūdindubimbābhaṃ caturbāhuvapustayā |
prasphuranmandarādabdheḥ pārijāta iva drumaḥ || 23 ||
[Analyze grammar]

uddālakaśarīraṃ tannārāyaṇatayoditam |
praphullanetravaktrābjamābabhau dīptisundaram || 24 ||
[Analyze grammar]

rasāyanamayāḥ prāṇāstaccharīramapūrayan |
salilaughā iva saro vṛkṣaṃ madhurasā iva || 25 ||
[Analyze grammar]

antaḥkuṇḍalinīṃ prāṇāḥ pūrayāmāsurādṛtāḥ |
cakrānuvartaprasṛtāṃ payāṃsīva saridvarām || 26 ||
[Analyze grammar]

prakṛtasthaṃ babhūvāsya taccharīraṃ dvijanmanaḥ |
prāvṛṭśarīravigame dhautaṃ talamivāvaneḥ || 27 ||
[Analyze grammar]

atha padmāsanagataḥ kṛtvā dehe sthitiṃ dṛḍham |
ālāna iva mātaṅgaṃ nibaddhyendriyapañcakam || 28 ||
[Analyze grammar]

nirvikalpasamādhyarthaṃ vyavasāyamupādade |
svabhāvaṃ svacchatāṃ netuṃ śaratkāla ivāmalam || 29 ||
[Analyze grammar]

praśāntavātahariṇamāśādigaṇagāminam |
cintayā hṛdayaṃ ninye dūrādrajjveva kīlakam || 30 ||
[Analyze grammar]

dhāvamānamadho mattaṃ cittaṃ vimalamākulam |
balātsaṃrodhayāmāsa seturjalamiva drutam || 31 ||
[Analyze grammar]

nimimīla dṛśāvardhaṃ paripakṣmalapakṣmake |
nispandatārāmadhure saṃdhyākāla ivāmbuje || 32 ||
[Analyze grammar]

saumyatāmanayanmaunī prāṇāpānajavaṃ mukhe |
śvasanaṃ śreyase deśe praśastaḥ samayo yathā || 33 ||
[Analyze grammar]

tilebhya iva tailāni pṛthak cakre prayatnataḥ |
indriyāṇīndriyārthebhyaḥ kūrmo'ṅgānīva gopayan || 34 ||
[Analyze grammar]

bāhyasparśānaśeṣeṇa jahau dūre sa dhīradhīḥ |
sahasā kuṇḍakacchanno maṇirdūratviṣo yathā || 35 ||
[Analyze grammar]

vilīnānāntarāṃścakre sparśānujjhitadarśanāt |
rasānviṭapakośasthānmārgaśīrṣa iva drumaḥ || 36 ||
[Analyze grammar]

rurodha gudasaṃkoccānnavadvārānilānatha |
mukhasaṃsthagitaḥ kumbho randhrakośānivetarān || 37 ||
[Analyze grammar]

svātmaratnaprakāśāḍhyāṃ spaṣṭāṃ kusumalāñchitām |
dadhāra kandharāṃ dhīro meruḥ śṛṅgaśikhāmiva || 38 ||
[Analyze grammar]

babhāra hṛdayākāśe manaḥ saṃyamamāgatam |
vindhyakhāta ivonmattaṃ gajaṃ yuktivaśīkṛtam || 39 ||
[Analyze grammar]

śarannabhovadāsādya nirmalāmatisaumyatām |
jahāra paripūrṇābdhernirvātasyācalāṃ śriyam || 40 ||
[Analyze grammar]

dudhāvātivikalpaughānpratibhāsamupeyuṣaḥ |
puraḥ parisphuradrūpānmaśakāniva mārutaḥ || 41 ||
[Analyze grammar]

āgacchato yathākāmaṃ pratibhāsānpunaḥ punaḥ |
acchinanmanasā śūraḥ khaṅgeneva raṇe ripūn || 42 ||
[Analyze grammar]

vikalpaughe parālūne so'paśyaddhadayāmbare |
tamacchannavivekārkaṃ lolakajjalamecakam || 43 ||
[Analyze grammar]

tamapyunmārjayāmāsa samyaksvāntavivasvatā |
samyagjñānoditenāśu pavaneneva kajjalam || 44 ||
[Analyze grammar]

tamasyuparate kāntaṃ tejaḥpuñjaṃ dadarśa saḥ |
śārvare timire śānte prātaḥsaṃdhyāmivāmbujam || 45 ||
[Analyze grammar]

tallulāva sthalābjānāṃ vanaṃ bāla iva dvipaḥ |
apibaccāpyasṛkpūraṃ vetāla iva vegataḥ || 46 ||
[Analyze grammar]

tejasyuparate tasya ghūrṇamānaṃ mano muneḥ |
niśābjavadagānnidrā lolaṃ kṣībavadeva vā || 47 ||
[Analyze grammar]

meghamālāmiva marudvyālo nīlābjinīmiva |
yāminīmiva tīkṣṇāṃśustāmapyāśu lulāva saḥ || 48 ||
[Analyze grammar]

nidrāvyapagame tasya bhāvayāmāsa tanmanaḥ |
vyomaśyāmaladṛgjanturnabhasīva śikhaṇḍakān || 49 ||
[Analyze grammar]

payoda iva tāpicchaṃ nīhāramiva mārutaḥ |
dīpastama ivācchātma tadapyāśu mamārja saḥ || 50 ||
[Analyze grammar]

vyomasaṃvidi naṣṭāyāṃ mūḍhaṃ tasyābhavanmanaḥ |
nidrāyāṃ tu vilīnāyāṃ maireyamadavāniva || 51 ||
[Analyze grammar]

mohamapyeṣa manasastaṃ mamārja mahāśayaḥ |
yāminījanitaṃ jāḍyaṃ bhuvanādiva bhāskaraḥ || 52 ||
[Analyze grammar]

tatastejastamonidrāmohādiparivarjitam |
kāmapyavasthāmāsādya viśaśrāma manaḥ kṣaṇam || 53 ||
[Analyze grammar]

viśramyāśu papātāṅga saṃvidaṃ viśvarūpiṇīm |
seturuddhaṃ sarovāri pratīpaṃ svamivāspadam || 54 ||
[Analyze grammar]

cirānusaṃdhānavaśātsvadanācca svasaṃvidaḥ |
tataścinmayatāmāgāddhema nūpuratāmiva || 55 ||
[Analyze grammar]

cittatvamatha saṃtyajya cittaṃ cittattvatāṃ gatam |
anyadeva babhūvāśu paṅkaḥ kumbhasthito yathā || 56 ||
[Analyze grammar]

cetyaṃ saṃtyajya cicchuddhā citsāmānyamathāyayau |
tyaktavīcyādibhedo'bdhirvāḥsāmānyamivaikadhīḥ || 57 ||
[Analyze grammar]

tyaktabhūtaughamananaṃ tato viśvaṃbharaṃ mahat |
cidākāśaṃ tataḥ śuddhaṃ so'bhavadbodhamāgataḥ || 58 ||
[Analyze grammar]

tatra prāpadathānandaṃ dṛśyadarśanavarjitam |
anantamuttamāsvādaṃ rasāyanamivārṇavam || 59 ||
[Analyze grammar]

śarīrātsamaveto'sau kāmapyavanimāgataḥ |
sattāsāmānyarūpātmā babhūvānandasāgaraḥ || 60 ||
[Analyze grammar]

dvijacetanahaṃso'sāvānandasarasi sthitaḥ |
atiṣṭhaccharadacche khe kalāpūrṇa ivoḍupaḥ || 61 ||
[Analyze grammar]

babhūvāvātadīpābho lipikarmārpitopamaḥ |
vītavīcyambudhiprakhyo vṛṣṭamūkāmbudasthitiḥ || 62 ||
[Analyze grammar]

athaitasminmahāloke tiṣṭhannuddālakaściram |
apaśyadvyomagānsiddhānamarānapi bhūriśaḥ || 63 ||
[Analyze grammar]

āgatāni vicitrāṇi siddhijālāni cābhitaḥ |
śakrārkapadadātṝṇi nīrandhrāṇyapsarogaṇaiḥ || 64 ||
[Analyze grammar]

tāni nādarayāṃcakre siddhivṛndāni sa dvijaḥ |
gambhīramatirakṣubdho vilāsāniva śaiśavān || 65 ||
[Analyze grammar]

siddhisārthamanādṛtya tasminnānandamandire |
atiṣṭhadatha ṣaṇmāsāndiktaṭe'rka ivottare || 66 ||
[Analyze grammar]

jīvanmuktapadaṃ tattadyāvatsaṃprāptavāndvijaḥ |
tatra siddhāḥ surāḥ sādhyāḥ sthitā brahmaharādayaḥ || 67 ||
[Analyze grammar]

ānande pariṇāmitvādanānandapadaṃ gataḥ |
nānande na nirānande tatastatsaṃvidābabhau || 68 ||
[Analyze grammar]

kṣaṇaṃ varṣasahasraṃ vā tatra labdhvā sthitiṃ manaḥ |
ratimeti na bhogaughe dṛṣṭasvarga ivāvanau || 69 ||
[Analyze grammar]

tatpadaṃ sā gatiḥ śāntā tacchreyaḥ śāśvataṃ śivam |
tatra viśrāntimāptasya bhūyo no bādhate bhramaḥ || 70 ||
[Analyze grammar]

tatpadaṃ sādhavaḥ prāpya dṛśyadṛṣṭimimāṃ punaḥ |
nāyānti khadirodyānaṃ labdhacaitrarathā iva || 71 ||
[Analyze grammar]

tāṃ mahānandapadavīṃ cittādāsādya dehinaḥ |
dṛśyaṃ na bahu manyante rājāno dīnatāmiva || 72 ||
[Analyze grammar]

cetastatpadaviśrāntaṃ buddhaṃ dṛśyadaśāṃ prati |
kadarthādbodhamāyāti nāyātyevāthavānagha || 73 ||
[Analyze grammar]

uddālako'tra ṣaṇmāsāndūrotsāritasiddhibhūḥ |
uṣitvonmiṣitombhodakośādarko madhāviva || 74 ||
[Analyze grammar]

dadarśa saṃprabuddhātmā punaḥ paramatejasaḥ |
praṇāmalālasāḥ snigdhāścandravimbavapurdharāḥ || 75 ||
[Analyze grammar]

ramaṇīrgauramandārareṇubhramaracāmarāḥ |
sphuratpatākāpaṭalā dyuvimānaparamparāḥ || 76 ||
[Analyze grammar]

asmadādīnmunīndarbhapavitrāṅkakarāmbujān |
vidyādharībhirvalitānvidyādharapatīnapi || 77 ||
[Analyze grammar]

te tamūcurmahātmānamuddālakamuniṃ tathā |
prasādena praṇāmānno bhagavannavalokaya || 78 ||
[Analyze grammar]

āruhyedaṃ vimānaṃ tvamehi traiviṣṭapaṃ puram |
svarga eva hi sīmānto jagatsaṃbhogasaṃpadām || 79 ||
[Analyze grammar]

ākalpamucitānbhuṅkṣva bhogānabhimatānvibho |
svargādiphalabhogārthamevāśeṣatapaḥkriyāḥ || 80 ||
[Analyze grammar]

hāracāmaradhāriṇyo vidyādharavarāṅganāḥ |
paśyemāstvamupāsīnāḥ kariṇyaḥ kariṇaṃ yathā || 81 ||
[Analyze grammar]

kāmo dharmārthayoḥ sāraḥ kāmasārāḥ suyoṣitaḥ |
vasanta iva mañjaryaḥ svarga eva bhavanti tāḥ || 82 ||
[Analyze grammar]

evaṃ kathayataḥ sarvānatithīnityasau muniḥ |
paripūjya yathānyāyamatiṣṭhadgatasaṃbhramam || 83 ||
[Analyze grammar]

nābhyanandanna tatyāja tāṃ vibhūtiṃ sa dhīradhīḥ |
bho siddhā vrajatetyuktvā svavyāpāraparo'bhavat || 84 ||
[Analyze grammar]

atha svadharmanirataṃ bhogeṣvaratimāgatam |
tamupāsya yayuḥ siddhā dinaiḥ katipayaiḥ svayam || 85 ||
[Analyze grammar]

jīvanmuktaḥ sa ca munirvijahāra yathāsukham |
yāvadicchaṃ vanānteṣu munīnāmāśrameṣu ca || 86 ||
[Analyze grammar]

merumandarakailāsahimavadvindhyasānuṣu |
dvīpopavanadikkuñjajaṅgalāraṇyabhūmiṣu || 87 ||
[Analyze grammar]

tataḥprabhṛti saṃprāptapadamuddālako dvijaḥ |
guhāsu girikukṣīṇāmavasaddhyānalīlayā || 88 ||
[Analyze grammar]

kadācidahnā māsena kadācidvatsareṇa ca |
kadācidvatsaraugheṇa dhyānāsakto vyabudhyata || 89 ||
[Analyze grammar]

uddālakastadārabhya vyavahāraparo'pi san |
susamāhita evāsau cittattvaikatvamāgataḥ || 90 ||
[Analyze grammar]

cittattvaikaghanābhyāsānmahācittvamupetya saḥ |
babhūva sarvatra samastejaḥ sauramivāvanau || 91 ||
[Analyze grammar]

citsāmānyacirābhyāsātsattāsāmānyametya saḥ |
dṛśye'smiṃścitraravivannāstamāyānna codayam || 92 ||
[Analyze grammar]

śamaparapadalābhaprāptisaṃśāntacetā galitajananapāśaḥ kṣīṇasaṃdehadolaḥ |
śaradi khamiva śāntaṃ vyātataṃ corjitaṃ ca sphuṭamamalamacetastadvapuḥ saṃbabhāra || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: