Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXI

rākṣasyuvāca |
aho nu paramārthoktiḥ pāvanī tava mantriṇaḥ |
rājā rājīvapatrākṣa idānīmeva bhāṣatām || 1 ||
[Analyze grammar]

rājovāca |
jāgatapratyayābhāvo yasyāhuḥ pratyayaṃ param |
sarvasaṃkalpasaṃnyāsaścetasā yatparigrahaḥ || 2 ||
[Analyze grammar]

yatsaṃkocavikāsābhyāṃ jagatpralayasṛṣṭayaḥ |
niṣṭhā vedāntavākyānāmatha vācāmagocaraḥ || 3 ||
[Analyze grammar]

koṭidvayāntarālasthaṃ madhye koṭidvayīmayam |
yasya cittamayī līlā jagadetaccarācaram || 4 ||
[Analyze grammar]

yasya viśvātmakatve'pi khaṇḍyate naikapiṇḍatā |
sanmātraṃ tattvayā bhadre kathyate brahma śāśvatam || 5 ||
[Analyze grammar]

eṣo'ṇurvedanādvāyuḥ svabhrāntirdṛgadṛśyata |
ato na kiṃcidvāyvādi kevalaṃ śuddhacetanam || 6 ||
[Analyze grammar]

śabdasaṃvedanācchabdaḥ śabdasya bhrāntidarśanam |
tato'tra śabdaśabdārthadṛṣṭerdūrataraṃ gataḥ || 7 ||
[Analyze grammar]

so'ṇuḥ sarvaṃ na kiṃcicca so'haṃ nāhaṃ sa eva ca |
sarvaśakyātmano'syaiva pratibhaikātra kāraṇam || 8 ||
[Analyze grammar]

ātmā yatnaśataprāpyo labdhe'sminna ca kiṃcana |
labdhaṃ bhavati taccaitatparamaṃ vā na kiṃcana || 9 ||
[Analyze grammar]

tāvajjanma vasanteṣu saṃsṛtivratatiściram |
vikasatyudito yāvanna bodho mūlakāṣakṛt || 10 ||
[Analyze grammar]

aṇunānena rūpatvaṃ dṛśyatāmiva gacchatā |
tāpenāmbudhiyevedaṃ svasthenaivāpahāritam || 11 ||
[Analyze grammar]

anena saṃvidaṇunā merustribhuvanaṃ tṛṇam |
vamitvā bahirantasthaṃ māyātmakamavekṣyate || 12 ||
[Analyze grammar]

cidaṇorantare yadyadasti taddṛśyate bahiḥ |
saṃkalpeṣṭāliṅganādidṛṣṭānto'tra hi rāgiṇaḥ || 13 ||
[Analyze grammar]

ādisarge sarvaśaktiścidyathaivoditātmanā |
tathāśu paśyatyakhilaṃ saṃkalpe parvataḥ svataḥ || 14 ||
[Analyze grammar]

abhijātasya yasyāntaryadyathā pratibhāsate |
tattathā paśyatīvāsau dṛṣṭānto'tra śiśormanaḥ || 15 ||
[Analyze grammar]

paramāṇutayaivāpi cinmātreṇāṇunāmunā |
parisūkṣmatamenaiva viṣvagviśvaṃ prapūritam || 16 ||
[Analyze grammar]

aṇureva na mātyeṣa yojanānāṃ śateṣvapi |
sarvagatvādanāditvādarūpatvādanākṛtiḥ || 17 ||
[Analyze grammar]

yathā dhūrtena khiṅgena puṃsā bālaḥ pratāryate |
subhrūvikāranayananirīkṣaṇaviceṣṭitaiḥ || 18 ||
[Analyze grammar]

cidālokena śuddhena saparvatatṛṇaṃ jagat |
nāṭyate'virataṃ tadvadvivṛttyābhinayaṃ sadā || 19 ||
[Analyze grammar]

tenaivānantarūpatvādaṇunā vāsasā yathā |
saṃvidā tadbhavadbāhye kṛtvā mervādiveṣṭitam || 20 ||
[Analyze grammar]

dikkālādyanavacchinnarūpatvānmeruto bṛhat |
vālāgraśatabhāgātmāpyeṣa sūkṣmaḥ paro'ṇukaḥ || 21 ||
[Analyze grammar]

śuddhasaṃvedanākāśarūpasya paramāṇunā |
śobhate nahi sāmyoktirmerusarṣapayoriva || 22 ||
[Analyze grammar]

māyākalāpināṇutvaṃ nirmāya paramātmani |
hemnīva kaṭakatvena nānātra samatā bhavet || 23 ||
[Analyze grammar]

prakaṭo'nena dīpena prakāśo'nubhavātmanā |
svasattānāśapūrvo hi vinānena bhavettataḥ || 24 ||
[Analyze grammar]

yadi sūryādikaṃ sarvaṃ jagadekaṃ jaḍaṃ bhavet |
tataḥ kimātmakaṃ rūpaṃ prakāśaḥ syātkva vātha kim || 25 ||
[Analyze grammar]

śuddhasanmātracittvaṃ yatsvataḥ svātmani saṃsthitam |
tadetadaṇunā tejo dṛṣṭaṃ bahiravasthitam || 26 ||
[Analyze grammar]

tejāṃsyarkenduvahnīnāṃ na bhinnāni tamoghanāt |
etāvāneva bhedo'sti yadvarṇe śauklyakṛṣṇate || 27 ||
[Analyze grammar]

yādṛkkajjalanīhāre meghanīhārayorbhavet |
tādṛkprakāśatamasorbhedo neti tayoḥ sthitiḥ || 28 ||
[Analyze grammar]

jaḍayorupalambhāya cidādityaḥ kilaitayoḥ |
yadā tapati tenaite labdhasattaikatāṃ gate || 29 ||
[Analyze grammar]

tapatyekaścidādityo rātriṃdivamatandritaḥ |
antarbahiḥ śilādyantarapyanastamayodayaḥ || 30 ||
[Analyze grammar]

trilokī bhāti teneyaṃ jīvasya prathitātmanaḥ |
nānopalambhabhāṇḍāḍhyā kuṭī kaṭhinakoṭarā || 31 ||
[Analyze grammar]

tamastvaṃ tamaso dehamavināśayatāmunā |
tapyate'bhāsayā bhāsā sarvamābhāsyate tamaḥ || 32 ||
[Analyze grammar]

padmotpale yathārkeṇa tapatā prakaṭīkṛte |
prakāśatamasoḥ satte citaivaṃ prakaṭīkṛte || 33 ||
[Analyze grammar]

arkaḥ kurvannahorātre darśayatyākṛtiṃ yathā |
citiḥ sadasatī kṛtvā darśayatyākṛtiṃ tathā || 34 ||
[Analyze grammar]

cidaṇorantare santi samagrānubhavāṇavaḥ |
yathā madhurasasyāntaḥ puṣpapatraphalaśriyaḥ || 35 ||
[Analyze grammar]

udyanti cidaṇorete samagrānubhavāṇavaḥ |
madhumāsarasāccitrā iva khaṇḍaparamparāḥ || 36 ||
[Analyze grammar]

paramātmāṇuratyantaniḥsvāduḥ sūkṣmatāvaśāt |
samagrasvādusattaikajanakaḥ svadate svayam || 37 ||
[Analyze grammar]

yo yo nāma rasaḥ kaścitsamasto'pyapsyavasthitaḥ |
pratibimbamivādarśe taṃ vinā nāstyasau svataḥ || 38 ||
[Analyze grammar]

tyajatā saṃsthitaṃ sarvaṃ cinmātraparamāṇunā |
tyaktaṃ jagadasaṃvittyā saṃvittyā sarvamāśritam || 39 ||
[Analyze grammar]

aśaktayā svātmaguptau sarvamācchāditaṃ jagat |
cittāṇutāmeva parāṃ saṃprasārya vitānavat || 40 ||
[Analyze grammar]

ātmaguptau na śaknoti paramātmāmbarākṛtiḥ |
manāgapi kṣaṇamapi gajo dūrvāvane yathā || 41 ||
[Analyze grammar]

tathāpyākrāntavānviśva jñāto gopāyati kṣaṇāt |
jagaddhānākaṇaṃ bāla ivāho ghanamāyitā || 42 ||
[Analyze grammar]

cinmātrānunayenedaṃ jagatsannapi jīvati |
vasantarasabodhena vicitreva vanāvalī || 43 ||
[Analyze grammar]

cittasattaivamakhilaṃ svato jagadivoditam |
madhumāsarasollāsāccitro hi vanakhaṇḍakaḥ || 44 ||
[Analyze grammar]

satyaṃ cinmayamevedaṃ jagadityeva viddhyalam |
vasantarasameva tvaṃ viddhi pallavagulmakam || 45 ||
[Analyze grammar]

sarvāvayavisāratvātsahasrakaralocanaḥ |
paramāṇurasāveva nityānavayavodayaḥ || 46 ||
[Analyze grammar]

nimeṣāṃśāvabodho hi cidaṇoḥ pratibhāsate |
yataḥ kalpasahasraughaḥ svapne vārdhakabālyavat || 47 ||
[Analyze grammar]

tataḥ so'pi nimeṣoṇuḥ kalpakoṭiśatānyalam |
sarvasattāvilāsena pratibhaikā vijṛmbhate || 48 ||
[Analyze grammar]

abhuktavatyeva yathā bhuktavānahamityalam |
jāyate pratyayastadvannimeṣe kalpaniścayaḥ || 49 ||
[Analyze grammar]

abhuktvā bhuktavānasmītyevaṃ pratyayaśālinaḥ |
dṛśyante vāsanāviṣṭāḥ svapne svamaraṇaṃ yathā || 50 ||
[Analyze grammar]

jaganti paritiṣṭhanti paramāṇau cidātmani |
pratibhāsāḥ pravartante tata eva hi jāgatāḥ || 51 ||
[Analyze grammar]

yadasti yatra tattasmātsamudeti tadeva tat |
ākāriṇi vikārādi dṛṣṭaṃ na gagane'male || 52 ||
[Analyze grammar]

citi bhūtāni bhūtāni vartamānāni saṃprati |
bhaviṣyanti ca bhūtāni santi bīje drumā iva || 53 ||
[Analyze grammar]

nimeṣakalpāvetena tuṣeṇānnakaṇāviva |
valitā veṣacetyābhyāmaṇuḥ svātmāṅgakaṃ śritaḥ || 54 ||
[Analyze grammar]

udāsīnavadāsīno na saṃspṛṣṭo manāgapi |
eṣa bhoktṛtvakartṛtvaiḥ svātmā sarvajagatyapi || 55 ||
[Analyze grammar]

jagatsattodite yaṃ hi śuddhacitparamāṇutaḥ |
paramāṇośca bhoktṛtvakartṛtve kevalaṃ sthite || 56 ||
[Analyze grammar]

jaganna kiṃcitkriyate sarvadaiva na kenacit |
vilīyate ca no kiṃcinmānuṣyāddṛśyakhaṇḍanam || 57 ||
[Analyze grammar]

sarvaṃ samasamābhāsamidamākāśakośakam |
jagattayopaśabdaṃ ca viddhyanādyaṃ niśācari || 58 ||
[Analyze grammar]

cidaṇurdṛśyasiddhyarthamāntarīṃ ciccamatkṛtim |
bahīrūpatayā dhatte svātmani parisaṃsthitām || 59 ||
[Analyze grammar]

etadbahiṣṭhamantasthamasti śabde na vastuni |
upadeśāya sattvānāṃ cidrūpatvājjagattraye || 60 ||
[Analyze grammar]

draṣṭā'dṛṣṭapadaṃ gacchannātmānaṃ saṃprapaśyati |
netradṛśyābhipātīva sadevāsadiva sthitam || 61 ||
[Analyze grammar]

na ca gacchati dṛśyatvaṃ draṣṭāhyasadavāstavam |
ātmanyeva na yatkiṃcittattāmeti kathaṃ paraḥ || 62 ||
[Analyze grammar]

dṛgeva locane sā ca vāsanāntaṃ nijaṃ vapuḥ |
bahīrūpatayā dṛśyaṃ kṛtvā draṣṭṛtayoditā || 63 ||
[Analyze grammar]

na vinā draṣṭatāmasti dṛśyasattā kathaṃcana |
pitṛteva vinā putraṃ dvitevaikyapadaṃ vinā || 64 ||
[Analyze grammar]

draṣṭaiva dṛśyatāmeti na draṣṭṛtvaṃ vināsti tat |
vinā pitreva tanayo vinā bhoktreva bhogyatā || 65 ||
[Analyze grammar]

draṣṭurdṛśyavinirmāṇe cittvādastveva śaktatā |
kanakasyāvadātasya kaṭakādikṛtāviva || 66 ||
[Analyze grammar]

dṛśyasya draṣṭṭṛnirmāṇe jaḍatvānnāsti śaktatā |
kaṭakasya tu haimasya yathā kanakanirmitau || 67 ||
[Analyze grammar]

cetanādṛśyanirmāṇaṃ citkarotyasadeva sat |
akāraṇaṃ mohahetuṃ hemeva kaṭakabhramam || 68 ||
[Analyze grammar]

kaṭakatvāvabhāse hi yathā hemno na hematā |
satyeva prakacatyevaṃ draṣṭṭadṛśyasthitau vapuḥ || 69 ||
[Analyze grammar]

draṣṭā dṛśyatayā tiṣṭhandraṣṭṭatāmupajīvati |
satyāṃ kaṭakasaṃvittau hema kāñcanatāmiva || 70 ||
[Analyze grammar]

ekasminpratibhāse hi na sa draṣṭṛdṛśyayoḥ |
puṃpratyayaprakacane kva paśupratyayodayaḥ || 71 ||
[Analyze grammar]

dṛśyaṃ paśyantyamātmānaṃ na draṣṭā saṃprapaśyati |
draṣṭurhi dṛśyatāpattau sattā'satteva tiṣṭhati || 72 ||
[Analyze grammar]

bodhādgalitadṛśyasya draṣṭuḥ satteva bhāsate |
abuddhe kaṭake svasya hemno'kaṭakatā yathā || 73 ||
[Analyze grammar]

dṛśye satyasti vai draṣṭā dṛśyaṃ draṣṭari bhāsate |
dvayena ca vinā naikaṃ naikamapyasti cānayoḥ || 74 ||
[Analyze grammar]

sarvaṃ yathāvadvijñāya śuddhasaṃvinmayātmanā |
vācāmaviṣayaṃ svacchaṃ kiṃcidevāvaśiṣyate || 75 ||
[Analyze grammar]

ātmānaṃ darśanaṃ dṛśyaṃ dīpenevāvabhāsitam |
kṛtaṃ ca sarvametena cinmātraparamāṇunā || 76 ||
[Analyze grammar]

mātṛmānaprameyākhyaṃ budho nigirati trayam |
hemeva kaṭakāditvamasanmayamupasthitam || 77 ||
[Analyze grammar]

yathā na jalabhūmyādeḥ pṛthakkiṃcinmanāgapi |
tathaitasmātsvabhāvāṇorna kiṃcitpṛthagasti hi || 78 ||
[Analyze grammar]

sarvagānubhavātmatvātsarvānubhavarūpataḥ |
ekatvānubhavanyāye rūḍhe sarvaikatāsya hi || 79 ||
[Analyze grammar]

asyecchayā pṛthaṅnāsti vīciteva mahāmbhasaḥ |
icchānurūpasaṃpatterbhāvitārthaikatā kila || 80 ||
[Analyze grammar]

dikkālādyanavacchinnaḥ paramātmāsti kevalaḥ |
sarvātmatvātsa sarvātmā sarvānubhavata svataḥ || 81 ||
[Analyze grammar]

sanneṣa cetanātmatvāddarśanānavabodhataḥ |
dvaitaikye nātra vidyete sarvarūpe mahātmani || 82 ||
[Analyze grammar]

yadi kaściddvitīyaḥ syāttadaikasyaikatā bhavet |
dvaitaikyayormithaḥ siddhirātapacchāyayoriva || 83 ||
[Analyze grammar]

yatra nāsti dvitīyo hi tatraikasyaikatā katham |
ekatāyāmasiddhāyāṃ dvayameva na vidyate || 84 ||
[Analyze grammar]

evaṃ sthite tu yastiṣṭhaṃstattādṛktadivāsti hi |
tasmānna vyatiriktaṃ tadrūpaṃ drava ivāmbhasaḥ || 8 ||
[Analyze grammar]

nānārambhavibhāsaṃ ca sāmyenākṣubdharūpiṇaḥ |
bījasyāntastaruriva brahmaṇo'ntaḥ sthitaṃ jagat || 86 ||
[Analyze grammar]

dvaitamapyapṛthaktasmāddhemnaḥ kaṭakatā yathā |
samyagbuddhāvabodho hi dvaitaṃ tacca na sanmayam || 87 ||
[Analyze grammar]

yathā dravatvaṃ payasaḥ spandanaṃ mātariśvanaḥ |
vyomnaḥ śūnyatvamevaṃ hi na pṛthagdvaitamīśvarāt || 88 ||
[Analyze grammar]

dvaitādvaitopalambho hi duḥkhāyaiva kriyātmane |
nipuṇo'nupalambho yastvetayostatparaṃ viduḥ || 89 ||
[Analyze grammar]

mātṛmānaprameyādidraṣṭṛdarśanadṛśyatā |
etāvajjagadetacca paramāṇau citi sthitam || 90 ||
[Analyze grammar]

ayaṃ jagadaṇurnityametenāṇusumeruṇā |
spandanaṃ pavaneneva svāṅga eva kṛtākṛtaḥ || 91 ||
[Analyze grammar]

aho nu bhīmā māyeyamathavā māyināṃ parā |
paramāṇvantarevāsti yattrailokyaparamparā || 92 ||
[Analyze grammar]

athāsaṃbhavamāyitvamevaitatsarvadā sthitam |
cinmātraparamāṇutvamātrameva jagatsthitiḥ || 93 ||
[Analyze grammar]

antargatajagajjālo'pyeṣo'ṇuḥ sāmyamatyajan |
sthito'ntasthabṛhadvṛkṣaṃ bījaṃ bhāṇḍodare yathā || 94 ||
[Analyze grammar]

bīje'ntarvṛkṣavistāraḥ sthitaḥ saphalapallavaḥ |
parayā dṛśyate dṛṣṭyā jagacca cidaṇūdare || 95 ||
[Analyze grammar]

sa śākhāphalapuṣpaṃ svamajahadbījakoṭare |
yathā taruḥ sthitastadvadvikāsi cidaṇorjagat || 96 ||
[Analyze grammar]

saṃsthitaṃ dvaitamadvaitaṃ bījakośa iva drumaḥ |
jagaccitparamāṇvantaryaḥ paśyati sa paśyati || 97 ||
[Analyze grammar]

na dvaitaṃ naiva cādvaitaṃ na ca bījaṃ na cāṅkuraḥ |
na sthūlaṃ na ca vā sūkṣmaṃ nājātaṃ jātameva ca || 98 ||
[Analyze grammar]

na cāsti na ca nāstīdaṃ na saumyaṃ kṣubhitaṃ na ca |
trijagaccidaṇorantaḥ khavāyvapi na kiṃcana || 99 ||
[Analyze grammar]

na jagannājagaccāsti vidyate citparā śubhā |
sarvātmikā yadā yatra sā yathodeti tattathā || 100 ||
[Analyze grammar]

udetyanudito'pyeṣa svayaṃvedanajṛmbhitaḥ |
paramātmāṇurekātmā samagrātmatayaiva khe || 101 ||
[Analyze grammar]

drumo bhūmau svabījatvamivodetyanudetyapi |
paraṃ tattvaṃ jagadbhaktyā jagattāṃ svodayena ca || 102 ||
[Analyze grammar]

drumo bījatayaivāśu na saṃtyaktasamasthitiḥ |
tiṣṭhatyapagataspandastyāgātyāgaparo'ṇukaḥ || 103 ||
[Analyze grammar]

bisatanturmahāmeruḥ paramāṇorapekṣayā |
dṛśyaṃ kila viśettanturadṛśyākṣṇā parāṇutā || 104 ||
[Analyze grammar]

bisatanturmahāmeruḥ paramāṇoḥ kilātmanaḥ |
tasyaiva tadghanāḥ svāntaḥ sthitā mervādikoṭayaḥ || 105 ||
[Analyze grammar]

ekena tena mahatā paramāṇunā ca vyāptaṃ tataṃ viracitaṃ janitaṃ kṛtaṃ ca |
dṛśyaṃ prapañcaracitaṃ nabhaseva viśvaṃ śūnyatvamacchamabhitaḥ parilabdhameva || 106 ||
[Analyze grammar]

dvaitena sundarataraṃ svamanujjhitena rūpaṃ suṣuptasadṛśena yathāvabodhāt |
aikyaṃ gataṃ sthitigamāgamamuktamevamitthaṃ sthitaṃ tanu jagatparamārthapiṇḍaḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: