Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXX

śrīvasiṣṭha uvāca |
mahāniśi mahāraṇye mahārākṣasakanyayā |
iti prokte mahāpraśne mahāmantrī giraṃ dadau || 1 ||
[Analyze grammar]

mantryuvāca |
śṛṇu toyadasaṃkāśe praśnametaṃ bhinadmi te |
anukramātmakaṃ mattaṃ gajendramiva kesarī || 2 ||
[Analyze grammar]

bhavatyā paramātmaiṣa kathitaḥ kamalekṣaṇe |
anayaiva vacobhaṅgyā praśnavidbodhayogyayā || 3 ||
[Analyze grammar]

anākhyatvādagamyatvānmanaḥ ṣaṣṭhendriyasthiteḥ |
cinmātramevamātmāṇurākāśādapi sūkṣmakaḥ || 4 ||
[Analyze grammar]

cidaṇoḥ paramasyāntaḥ sadivāsadivāpi vā |
bīje'ntardrumasatteva sphuratīdaṃ jagatsthitam || 5 ||
[Analyze grammar]

satkiṃcidanubhūtitvātsarvātmakatayā svataḥ |
tadātmakatayā pūrvaṃ bhāvāḥ sattāṃ kilāgatāḥ || 6 ||
[Analyze grammar]

ākāśaṃ bāhyaśūnyatvādanākāśaṃ tu cittvataḥ |
atīndriyatvānno kiṃcitsa evāṇuranantakaḥ || 7 ||
[Analyze grammar]

sarvātmakatvādbhukte ca tena kiṃcinna kiṃcana |
cidaṇoḥ pratibhā sā syādekasyānekatoditā |
asatyeva yathā hemnaḥ kaṭakādi tathā pare || 8 ||
[Analyze grammar]

eṣo'ṇuḥ paramākāśaḥ sūkṣmatvādapyalakṣitaḥ |
manaḥṣaṣṭhendriyātītaḥ sthitaḥ sarvātmako'pi san || 9 ||
[Analyze grammar]

sarvātmakatvānnaivāsau śūnyo bhavati karhicit |
yadasti na tadastīti vaktā mantā iti smṛtaḥ || 10 ||
[Analyze grammar]

kayācidapi yuktyeha sato'sattvaṃ na yujyate |
sarvātmā svātmaguptena apūreṇeva dṛśyate || 11 ||
[Analyze grammar]

cinmātrāṇuḥ sa eveha sarvaṃ kiṃcinmanaḥsthitam |
na kiṃcidindriyātīta rūpatvādamalaḥ sthitaḥ || 12 ||
[Analyze grammar]

sa eva caiko'nekaśca sarvasattvātmavedanāt |
sa evedaṃ jagaddhatte jagatkośastathaiva hi || 13 ||
[Analyze grammar]

imāścittamahāmbhodhau trijagallavavīcayaḥ |
prajñāstasminkacantyapsu dravatvāccakratā iva || 14 ||
[Analyze grammar]

cittendriyādyalabhyatvātso'ṇuḥ śūnyasvarūpavat |
svasaṃvedanalabhyatvādaśūnyaṃ vyomarūpyapi || 13 ||
[Analyze grammar]

so'haṃ bhavāneva bhavānsaṃpanno'dvaitavedanāt |
sa bhavānna bhavennāhaṃ jāto bodhabṛhadvapuḥ || 16 ||
[Analyze grammar]

tvaṃtāhaṃtātmakaṃ sarvaṃ vinigīryāvabodhataḥ |
na tvaṃ nāhaṃ na sarvaṃ ca sarvaṃ vā bhavati svayam || 17 ||
[Analyze grammar]

gacchanna gacchatyeṣo'ṇuryojanaughagato'pi san |
saṃvittyā yojanaughatvaṃ tasyāṇorantare sthitam || 18 ||
[Analyze grammar]

na gacchatyeṣa yāto'pi saṃprāpto'pi ca nāgataḥ |
svasattākāśakośāntarvāsitvāddeśakālayoḥ || 19 ||
[Analyze grammar]

gamyaṃ yasya śarīrasthaṃ kva kilāsau prayāti hi |
kucakoṭaragaḥ putraḥ kiṃ mātrānyatra vīkṣyate || 20 ||
[Analyze grammar]

gamyo yasya mahādeśo yāvatsaṃbhavamakṣayaḥ |
antasthaḥ sarvakarturhiṃ sa kathaṃ kveva gacchati || 21 ||
[Analyze grammar]

yathā deśāntaraprāpte kumbhe vaktrasamudrite |
tadākāśasya gamanāgamane na tathātmanaḥ || 22 ||
[Analyze grammar]

cittatā sthāṇutā svāntaryadā sto'nubhavātmike |
cetanasya jaḍasyaiva tadāsau dvayameva ca || 23 ||
[Analyze grammar]

yadā cetanapāṣāṇasattaikātmaikacidvapuḥ |
tadā cetana evāsau pāṣāṇa iva rākṣasi || 24 ||
[Analyze grammar]

paramavyomnyanādyante cinmātraparamātmanā |
vicitraṃ trijagaccitraṃ tenedamakṛtaṃ kṛtam || 25 ||
[Analyze grammar]

tatsaṃvittyā vahnisattā tenātyaktānalākṛtiḥ |
sarvago'pyadahatyeva sa jagaddravyapāvakaḥ || 26 ||
[Analyze grammar]

prajvaladbhāsvarākārānnirmalādgaganādapi |
prajvalaccetanaikātmā tasmādagniḥ sa jāyate || 27 ||
[Analyze grammar]

saṃvedanādyadarkādiprakāśasya prakāśakaḥ |
na naśyatyātmabhārūpo mahākalpāmbudairapi || 28 ||
[Analyze grammar]

anetralabhyo'nubhavarūpo hṛdgṛhadīpakaḥ |
sarvasattāprado'nantaḥ prakāśaḥ paramaḥ smṛtaḥ || 29 ||
[Analyze grammar]

pravartate'smadāloko manaḥṣaṣṭhendriyātigāt |
yenāntarāpi vastūnāṃ dṛṣṭā dṛśyacamatkṛtiḥ || 30 ||
[Analyze grammar]

latāgulmāṅkurādīnāmanakṣāṇāṃ ca poṣakaḥ |
utsedhavedanākāraḥ prakāśo'nubhavātmakaḥ || 31 ||
[Analyze grammar]

kālākāśakriyāsattā jagattatrāsti vedane |
svāmī kartā pitā bhoktā ātmatvācca na kiṃcana || 32 ||
[Analyze grammar]

aṇutvamajahatso'ṇurjagadratnasamudgakaḥ |
mātṛmānaprameyātma jagannāstīti kevale || 33 ||
[Analyze grammar]

sa eva sarvajagati sarvatra kacati sphuṭam |
yadā jagattsamudge'smiṃstadāsau paramo maṇiḥ || 34 ||
[Analyze grammar]

durbodhatvāttamaḥ so'ṇuścinmātratvātprakāśadṛk |
so'sti saṃvittirūpatvādakṣātītastathā na san || 35 ||
[Analyze grammar]

dūre so'nakṣalabhyatvāccidūpatvānna dūragaḥ |
sarvasaṃvedanācchailo hyasāvevāṇureva san || 36 ||
[Analyze grammar]

tatsaṃvedanamātraṃ yattadidaṃ bhāsate jagat |
na satyamasti śailādi tenāṇāveva merutā || 37 ||
[Analyze grammar]

nimeṣapratibhāso hi nimeṣa iti kathyate |
kalpeti pratibhāso hi kalpaśabdena kathyate || 38 ||
[Analyze grammar]

kalpakriyāvilāso hi nimeṣaḥ pratibhāsate |
bahuyojanakoṭisthaṃ manasyeva mahāpuram || 39 ||
[Analyze grammar]

nimeṣajaṭhare kalpasaṃbhavaḥ samudeti hi |
mahānagaranirmāṇaṃ mukure'ntarivāmale || 40 ||
[Analyze grammar]

nimeṣakalpaśailādipūrayojanakoṭayaḥ |
yatrā'ṇāveva vidyante tatra dvaitaikyate kutaḥ || 41 ||
[Analyze grammar]

kṛtavānprāgidamahamiti buddhāvudeti hi |
kṣaṇātsatyamasatyaṃ ca dṛṣṭāntaḥ svapnavibhramaḥ || 42 ||
[Analyze grammar]

duḥkhe kālaḥ sudīrgho hi sukhe laghutaraḥ sadā |
rātrirdvādaśavarṣāṇi hariścandrasya coditā || 43 ||
[Analyze grammar]

niścayo ya udetyantaḥ satyātmā satya eva ca |
hemnīva kaṭakāditvaṃ sa eva citi rājate || 44 ||
[Analyze grammar]

na nimeṣo'sti no kalpo nādūraṃ na ca dūratā |
cidaṇupratibhaivaivaṃ sthitānyānyānyavastuvat || 45 ||
[Analyze grammar]

prakāśatamasordūrādūrayoḥ kṣaṇakalpayoḥ |
ekaciddehayoreva na bhedo'sti manāgapi || 46 ||
[Analyze grammar]

pratyakṣamakṣasāratvādapratyakṣaṃ tato'tigam |
dṛśyatvenaiṣa vodeti cetā draṣṭaiva sadvapuḥ || 47 ||
[Analyze grammar]

yāvatkaṭakasaṃvittistāvannāstīva hematā |
yāvacca dṛśyatāpattistāvannāstīva sā kalā || 48 ||
[Analyze grammar]

kaṭakatve'kṛte'dṛṣṭe suvarṇatvamivātatam |
kevalaṃ nirmalaṃ śuddhaṃ brahmaiva paridṛśyate || 49 ||
[Analyze grammar]

sarvatvādeva sadrūpo durlakṣyatvādasadvapuḥ |
cetanaścetanātmatvāccetyāsaṃbhavatastvacit || 50 ||
[Analyze grammar]

ciccamatkāramātrātmanyasmiṃścitpratibhātmani |
jagatyanilavṛkṣābhe ciccetyakalane kutaḥ || 51 ||
[Analyze grammar]

yathā tāpasya pīnasya bhāsanaṃ mṛgatṛṣṇikā |
evaṃ pīvaramadvaitaṃ tathā cidbhāsanaṃ jagat || 52 ||
[Analyze grammar]

arkāṃśubhiḥ sūkṣmataranirmāṇaṃ yadanāmayam |
astitānāstite tatra kalpāderiva kaiva dhīḥ || 53 ||
[Analyze grammar]

māyayāṃśukaṇāṅke khe yathā kacati kāñcanam |
tathā jagadidaṃ bhāti ciccetyakalane kutaḥ || 54 ||
[Analyze grammar]

svapnagandharvasaṃkalpanagare kuḍyavedanam |
na sannāsadyathā tadvadviddhi dīrghabhramaṃ jagat || 55 ||
[Analyze grammar]

tathā caivaṃvidhanyāyabhāvanābhyāsanirmalāt |
cidākāśena niryāti yathā bhūtārthadarśinaḥ || 56 ||
[Analyze grammar]

na kuḍyākāśayorbhedo dṛśyasaṃvedanādṛte |
ābrahmajīvakalanādyadrūḍhaṃ rūḍhameva ca || 57 ||
[Analyze grammar]

pratibhāsāccidākāśe sattvaśūnyaṃ bhavanti tāḥ |
prakacanti hyanirbhāvyāḥ prabhāpiṇḍa iva prabhāḥ || 58 ||
[Analyze grammar]

pṛthaktāmatibhāsasya svacamatkārayogataḥ |
sarvātmikā hi pratibhā parā vṛkṣātmabījavat || 59 ||
[Analyze grammar]

bījamantasthavṛkṣatvaṃ nānā'nānā yathaikadṛk |
tathā'saṃkhyajagadbrahma śāntamākāśakośavat || 60 ||
[Analyze grammar]

bījasyāntasthavṛkṣasya vyomādvaitā sthitiryathā |
brahmaṇo'ntasthajagataḥ sākṣitvāccitsthitistathā || 61 ||
[Analyze grammar]

śāntaṃ samastamajamekamanādimadhyaṃ nehāsti kācana kalākalanā kathaṃcit |
nirdvandvaśāntamatirekamanekamacchamābhāsarūpamajamekavikāsamāste || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: