Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
śṛṇu putra pravakṣyāmi rahasyaṃ paramaṃ matam |
ete brahmavidaḥ proktāścāturvidyā mahā dvijāḥ || 1 ||
[Analyze grammar]

svādhyāyāśca vaṣaṭkārāḥ svadhākārāśca nityaśaḥ |
rāmājñāpālakāścaiva hanumadbhaktitatparāḥ || 2 ||
[Analyze grammar]

ekadā tu tato devā brahmāṇaṃ samupāgatāḥ |
brāhmaṇāndraṣṭukāmāste brahmaviṣṇupurogamāḥ || 3 ||
[Analyze grammar]

tāndevānāgatāndṛṣṭvā svasthānāccalitāstu te |
arghapādyaṃ puraskṛtya madhuparkaṃ tathaiva ca || 4 ||
[Analyze grammar]

pūjayitvā tato viprā devānbrahmapurogamān |
brahmātra upaviṣṭāste vedānuccārayanti hi || 5 ||
[Analyze grammar]

saṃhitāṃ ca padaṃ caiva kramaṃ ghanaṃ tathaiva ca |
uccaiḥ svareṇa kurvīta ṛcāmṛgvedasaṃhitām || 6 ||
[Analyze grammar]

sāmagāśca prakurvaṃti stotrāṇi vividhāni ca |
śāstrāṇi ca tathā yājyāpuronuvākyā stathā || 7 ||
[Analyze grammar]

caturakṣaraṃ paraṃ caiva caturakṣarameva ca |
dvyakṣaraṃ ca tathā paṃcākṣaraṃ dvayakṣarameva ca |
etadyajñasvarūpaṃ ca yo japejjñānapūrvakam || 8 ||
[Analyze grammar]

aṃte brahma padaprāptiḥ satyaṃsatyaṃ vadāmyaham |
ekāgramānasāḥ sarve vedapāṭharatā dvijāḥ || 9 ||
[Analyze grammar]

teṣāmaṃgaṇadeśeṣu kaṇḍūyante kacānmṛgāḥ |
brāhmaṇā vedamātāṃ ca japaṃti vidhipūrvakam || 10 ||
[Analyze grammar]

haste dhṛtāṃśca tairdarbhānbhakṣaṃte mṛgapotakāḥ |
nirvairaṃ taṃ tadā dṛṣṭvā āśramaṃ gṛhamedhinām || 11 ||
[Analyze grammar]

tutuṣuḥ paramaṃ devā ūcuste ca parasparam |
tretāyugamidānīṃ ca sarve dharmaparāyaṇāḥ || 12 ||
[Analyze grammar]

kalirduṣṭastathā proktaḥ kiṃ kariṣyati pāpakaḥ |
cāturvidyānsamāhūya ūcuste traya eva ca || 13 ||
[Analyze grammar]

vṛttyarthaṃ bhavatāṃ caiva traividyānāṃ tathaiva ca |
vibhāgaṃ vaḥ pradāsyāmo yathāvatpratipālyatām || 14 ||
[Analyze grammar]

ye vaṇijaḥ purā proktāḥ ṣaṭtriṃśacca sahasrakāḥ |
trisahasrāstu traividyā daśapaṃcasahasrakāḥ || 15 ||
[Analyze grammar]

cāturvidyāstathā proktā anyonyaṃ vṛttimāśritāḥ |
satribhāgāstu traividyāścaturbhāgāstu cātriṇaḥ || 16 ||
[Analyze grammar]

vaṇijāṃ gṛhamāgatya paurohityasya nityaśaḥ |
bhāgaṃ vibhajya saṃprāpuḥ kājeśena vinirmitāḥ || 17 ||
[Analyze grammar]

parasparaṃ na vivāhaścāturvidyatrividyayoḥ |
cāturvidyā mayā proktāstrividyāstu tathaiva ca || 18 ||
[Analyze grammar]

traivibhāgena traividyāścaturbhāgena cātriṇaḥ |
evaṃ jñātivibhāgastu kājeśena vinirmitaḥ || 19 ||
[Analyze grammar]

kṛtakṛtyāstu te viprāḥ praṇemustānsurottamān |
vṛttiṃ dattvā tato devāḥ svasthānaṃ ca pratasthire || 20 ||
[Analyze grammar]

paṃcapaṃcāśadgrāmāṇāṃ te dvijāśca nivāsinaḥ |
caturvidyāstu te proktāstadādi tu trividyakāḥ || 21 ||
[Analyze grammar]

cāturvidyasya gotrāṇi daśapaṃca tathaiva ca |
bhāradvājastathā vatsaḥ kauśikaḥ 8 kuśa eva ca || 22 ||
[Analyze grammar]

śāṃḍilyaḥ 5 kaśyapaścaiva gautamaśchādanastathā || 8 ||
[Analyze grammar]

jātūkarṇyastathā kuṃto vaśiṣṭho 11 dhāraṇastathā || 23 ||
[Analyze grammar]

ātreyo māṃḍilaścaiva 14 laugākṣaśca 15 tataḥ param |
svasthānānāṃ ca nāmāni pravakṣyāmyanupūrvaśaḥ || 24 ||
[Analyze grammar]

sītāpūraṃ ca śrīkṣetraṃ 2 magoḍī ca 3 tathā smṛtā |
jyeṭhalojastathā caiva śerathā ca tataḥ param || 25 ||
[Analyze grammar]

chede tālī vanoḍī ca govyaṃdalī tathaiva ca |
kaṃṭācoṣalī caiva kohecaṃ caṃdanastathā || 26 ||
[Analyze grammar]

thalagrāmaśca sohaṃ ca hāthaṃjaṃ kapaḍavāṇakam |
vrajanhorī ca vanoḍī ca phīṇāṃ vagolaṃ dṛṇastathā || 27 ||
[Analyze grammar]

thalajā cāraṇaṃ siddhā bhālajāśca tataḥ param |
mahovī āīyā malīā godharī āmataḥ param || 28 ||
[Analyze grammar]

vāṭhasuhālī tathā caiva māṇajā sānadīyāstathā |
ānandīyā pāṭaḍīa ṭīkolīyā tataḥ param || 29 ||
[Analyze grammar]

gaṃbhī dhaṇīā mātrā ca nātamorāstathaiva ca |
valolā rāṃtyajāścaiva rūpolā bodhaṇīca vai || 30 ||
[Analyze grammar]

chatroṭā alu evā ca vāsataḍīāmataḥ param |
jāṣāsaṇā gotīyā ca caraṇīyā dudhīyāstathā || 31 ||
[Analyze grammar]

hālolā vaiholā ca asālā nālāḍāstathā |
deholo sauhāsīyā ca saṃhālīyāstathaiva ca || 32 ||
[Analyze grammar]

svasthānaṃ paṃcapattāśadgrāmā ete hyanukramāt |
dattā rāmeṇa vidhivatkṛtvā viprebhya eva ca || 33 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi svasthānasya ca gotrajān |
tathā hi pravarāṃścaiva yathāvadvidhipūrvakam || 34 ||
[Analyze grammar]

jñātvā tu gotradevīṃ ca tathā pravarameva ca |
svasthānaṃ jāyate caiva dvijāḥ svasthānavāsinaḥ || 35 ||
[Analyze grammar]

nārada uvāca |
kathaṃ ca jāyate gotraṃ kathaṃ tu jñāyate kulam |
kathaṃ vā jñāyate devī tadvadasva yathārthataḥ || 36 ||
[Analyze grammar]

brahmovāca |
sītāpuraṃ tu prathamaṃ pravaradvayameva ca |
kuśavatsau tathā cātra mayā te parikīrttitau || 37 ||
[Analyze grammar]

1 śrīkṣetre dvitīyaṃ caiva gotrāṇāṃ trayameva ca |
chāṃdanasastathā vatsastṛtīyaṃ kuśameva ca || 38 ||
[Analyze grammar]

tṛtīye mudgalaṃ caiva kuśabhāradvājameva ca || 3 ||
[Analyze grammar]

śoholī ca caturthaṃ vai kuśapravarameva ca || 39 ||
[Analyze grammar]

jyeṣṭhalā paṃcamaścaiva vatsakuśau prakīrttitau || 5 ||
[Analyze grammar]

śreyasthānaṃ hi ṣaṣṭhaṃ vai bhāradvājaḥ kuśastathā || 40 ||
[Analyze grammar]

daṃtālī saptamaṃ caiva bhāradvājaḥ kuśastathā || 1 ||
[Analyze grammar]

vaṭasthānamaṣṭamaṃ ca nibodha sutasattama || 41 ||
[Analyze grammar]

tatra gotraṃ kuśaṃ kutsaṃ bhāradvājaṃ tathaiva ca |
rājñaḥ puraṃ navamaṃ ca bhāradvājapravarameva ca 9 || 42 ||
[Analyze grammar]

kṛṣṇavāṭaṃ daśamaṃ caiva kuśapravarameva ca |
dahaloḍamekādaśaṃ vatsapravarameva hi || 43 ||
[Analyze grammar]

cekhalīdvādaśaṃ paukakuśapravarameva ca || 44 ||
[Analyze grammar]

cāṃcodakhe 12 deholoḍī ātrayaśca vatsakutsakaścaiva |
bhāradvājīkoṇāyā ca bhāradvājagolaṃdṛṇāśakustathā || 45 ||
[Analyze grammar]

thalatyajādvaye caiva kuśadhāraṇameva ca |
nāraṇasiddhā ca svasthānaṃ kutsaṃ gotraṃ prakīrtitam || 46 ||
[Analyze grammar]

bhālajāṃ kutsavatsau ca mohovī ākuśastathā |
īyāślīā śāṃḍilaśca godharīpātrameva ca || 47 ||
[Analyze grammar]

ānaṃdīyā dve caiva bhāradvājaśāṃḍilaścaiva pāṭaḍīā kuśameva ca || 48 ||
[Analyze grammar]

vāṃsaḍīāścaiva jāsvā kautsamaṇā vatsaātreyau gītā ākuśagautamau || 49 ||
[Analyze grammar]

caraṇīā bhāradvājaḥ dudhīādhāraṇasā hi aho sonnāmāṃḍilyastathā || 50 ||
[Analyze grammar]

velolā hurāścaivā asālā kuśaścaiva dhāraṇā ca dvitīya kam || 51 ||
[Analyze grammar]

nālolā vatsadhāraṇīyā ca delolā kutsameva ca |
sohāsīyā bhāradvājakuśavatsameva ca || 52 ||
[Analyze grammar]

suhālīā vatsaṃ vai proktaṃ gotrāṇi yathākramam |
mayā proktāni caivātra svasthānāni yathākramam || 53 ||
[Analyze grammar]

śītavāḍiyā ye proktāḥ kuśo vatsastathaiva ca |
viśvāmitro devarātastṛtīyo dalameva ca || 54 ||
[Analyze grammar]

bhārgavacyāvanāpnavānaurvajamadagnireva hi |
vacārddaśeṣābuṭalā gotradevyaḥ prakīrtitāḥ || 55 ||
[Analyze grammar]

iti prathamaṃ gotram || 1 ||
[Analyze grammar]

śrīkṣetraṃ dvitīyaṃ proktaṃ gotradvitayameva ca |
chāṃdanasastathā vatsaṃ devī dvitayameva ca || 56 ||
[Analyze grammar]

āṃgirasāṃbarīṣaśca yauvanāśvastathaiva ca |
bhṛgucyavanaāpnavānau rvajamadagnimeva ca || 57 ||
[Analyze grammar]

devī bhaṭṭārikā proktā dvitīyā śepalā tathā |
etadvaṃśodbhavā ye ca śṛṇu tānmunisattama || 58 ||
[Analyze grammar]

sakrodhanāḥ sadācārāḥ śrautasmārtakriyāparāḥ |
paṃcayajñaratā nityaṃ saṃbaṃdhasaṃmāśritāḥ |
kṣatajñāḥ kratujāścaiva te sarve nṛpasattamāḥ || 59 ||
[Analyze grammar]

iti dvitīyagotram || 2 ||
[Analyze grammar]

tṛtīyaṃ magoḍoā vai gotradvitayameva ca |
bhāradvājastathā kutsaṃ devī dvitayameva ca || 60 ||
[Analyze grammar]

āṃgirasabārhaspatyabhāradvājastathaiva ca |
viśvāmitradeva rātaupravaratrayameva ca || 61 ||
[Analyze grammar]

śeṣalā budhalā proktādhāraśāṃtistathaiva ca |
asmingrāme ca ye jātā brāhmaṇāḥ satyavādinaḥ || 62 ||
[Analyze grammar]

dvijapūjākriyā yuktā nānāyajñakriyāparāḥ |
asmingotre samutpannā dvijāḥ sarve munīśvarāḥ || 63 ||
[Analyze grammar]

iti tṛtīyagotram || 3 ||
[Analyze grammar]

caturthaṃ śīholiyāgrāmaṃ gotradvita yameva ca |
viśvāmitradevarātatṛtīyaudalameva ca || 64 ||
[Analyze grammar]

devī cacāī vai teṣāṃ gotradevī prakīrtitā |
asmingotre tuye jātā durbalā dīnamā nasāḥ || 65 ||
[Analyze grammar]

asatyabhāṣiṇo viprā lobhino nṛpasattama |
sarvvavidyāpravīṇāśca brāhmaṇā brahmasattama || 66 ||
[Analyze grammar]

iti caturthaṃ sthānam || 4 ||
[Analyze grammar]

jyeṣṭhalojā paṃcamaṃ ca svasthānaṃ pratikīrtitam |
vatsaśīyā kutsaśīyā pravaradvitayaṃ smṛtam || 67 ||
[Analyze grammar]

āvarivṛvāpraḥ yauvanāśvabhṛgucyavanaāpnorvajamadagnistathaiva hi || 68 ||
[Analyze grammar]

cacāī vatsagotrasya śāṃtā ca kutsagotrajā |
etaistribhiḥ paṃcabhiśca dvijā brahmasvarūpiṇaḥ || 69 ||
[Analyze grammar]

śāṃtā dāṃtāḥ suśīlāśca dhana putraiśca saṃyutāḥ |
vedādhyayanahīnāśca kuśalāḥ sarvakarmasu || 70 ||
[Analyze grammar]

surūpāśca sadācārāḥ sarvadharmeṣu niṣṭhitāḥ |
dānadharmmaratāḥ sarve atrajā jaladā dvijāḥ || 71 ||
[Analyze grammar]

iti paṃcamaṃ sthānam || 5 ||
[Analyze grammar]

śerathāgrāmeṣu vai jātāḥ pravaradvayasaṃyutāḥ |
kuśabhāradvājāścaiva devīdvayaṃ tathaiva ca || 72 ||
[Analyze grammar]

viśvāmitro devarātastṛtīyau dala eva ca |
āṃgirasabārhaspatyabhāradvājāstathaiva ca || 73 ||
[Analyze grammar]

kamalā ca mahālakṣmīrdvitīyā yakṣiṇī tathā |
asmingotre ca ye jātāḥ śrautasmārttaratā budhāḥ || 74 ||
[Analyze grammar]

vedādhyayanaśīlāśca tāpasāścārimarddanāḥ |
roṣiṇo lobhino duṣṭā yajane yājane ratāḥ |
brahmakriyāparāḥ sarve brāhmaṇāste mayoditāḥ |
iti ṣaṣṭhaṃ sthānam || 6 ||
[Analyze grammar]

daṃtālīyā bhāradvājakutsaśāyāstathaiva ca |
āṃgirasabārhaspatyabhāradvājāstathaiva ca || 76 ||
[Analyze grammar]

devī ca yakṣiṇī proktā dvitīyā karmalā tathā |
asmingotre ca ye jātā vāḍavā dhaninaḥ śubhāḥ || 77 ||
[Analyze grammar]

vastrālaṃkaraṇopetā dvijabhaktiparāyaṇāḥ |
brahmabhojyaparāḥ sarve sarve dharmaparāyaṇāḥ || 78 ||
[Analyze grammar]

iti saptamaṃ sthānam || 7 ||
[Analyze grammar]

vaḍodrīyānvaye jātāścatvāraḥ pravarāḥ smṛtāḥ |
kuśaḥ kutsaśca vatsaśca bhāradvājastathaiva ca || 79 ||
[Analyze grammar]

tatpravarāṇyahaṃ vakṣye tathā gotrāṇyanukramāt |
viśvāmitro devarātastṛtīyaudala eva ca || 80 ||
[Analyze grammar]

āṃgirasāṃbarīṣaśca yauvanāśvastṛtīyakaḥ |
bhārgavaścyāvanāpnavānaurvajamadagnistathaiva ca || 81 ||
[Analyze grammar]

āṃgirasabārhaspatyabhāradvājāstathaiva ca |
karmalā kṣemalā caiva dhārabhaṭṭārikā tathā || 82 ||
[Analyze grammar]

caturthī kṣemalā proktā gotramātā anukramāt |
asmingotre tu ye jātāḥ paṃcayajñaratāḥ sadā || 83 ||
[Analyze grammar]

lobhinaḥ krodhinaścaiva prajāyaṃte bahuprajāḥ |
snānadānādi niratāḥ sadā vinirjiteṃdriyāḥ || 84 ||
[Analyze grammar]

vāpīkūpataḍāgānāṃ kartāraśca sahasraśaḥ |
vrataśīlā guṇajñāśca mūrkhā vedavivarjitāḥ || 85 ||
[Analyze grammar]

ityaṣṭamaṃ sthānam || 8 ||
[Analyze grammar]

godaṇīyābhidhe grāme gotrau dvau tatra saṃsthitau |
vatsagotraṃ prathamakaṃ bhāradvājaṃ dvitīyakam || 86 ||
[Analyze grammar]

bhṛgucyavanāpnavānaurvapurodha sameva ca |
śīharī prathamā jñeyā dvitīyā yakṣiṇī tathā || 87 ||
[Analyze grammar]

asmingotrodbhavā viprā dhanadhānyasamanvitāḥ |
sāmarṣā laulyahīnāśca dveṣiṇaḥ kuṭilāstathā || 88 ||
[Analyze grammar]

hiṃsino dhanalubdhāśca mayā proktāstu bhūpate || 89 ||
[Analyze grammar]

iti navamaṃ sthānam || 9 ||
[Analyze grammar]

kaṇṭavāḍīā grāme viprāḥ kuśagotra |
 śuklaśuśca samudbhavāḥ |
pravaraṃ tasya vakṣyāmi śṛṇu tvaṃ ca nṛpottama || 90 ||
[Analyze grammar]

viśvamitro devarāta udalaśca trayaḥ smṛtāḥ |
cacāī devī sā proktā śṛṇu tvaṃ nṛpa sattama || 91 ||
[Analyze grammar]

yajaṃte kratubhistatra hṛṣṭacittaikamānasāḥ |
sarvavidyāsu kuśalā brāhmaṇāḥ satyavādinaḥ || 92 ||
[Analyze grammar]

iti daśamaṃ sthānam || 10 ||
[Analyze grammar]

vekhaloyā mayā proktā kutsavaṃśe samudbhavāḥ |
pravaratrayasaṃyuktāḥ śṛṇutvaṃ ca nṛpottama || 93 ||
[Analyze grammar]

viśvāmitro devarājaudalaśceti trayaḥ smṛtāḥ |
cacāī devī teṣāṃ vai kularakṣākarī smṛtā || 94 ||
[Analyze grammar]

brāhmaṇāśca mahātmānaḥ sattvavaṃto guṇānvitāḥ |
tapasviyoginaścaiva vedavedāṃgapāragāḥ || 95 ||
[Analyze grammar]

sādhavaśca sadācārā viṣṇubhaktiparāyaṇāḥ |
snānasaṃdhyāparā nityaṃ brahmabhojyaparāyaṇāḥ || 96 ||
[Analyze grammar]

asminvaṃśe mayā proktāḥ śṛṇutvaṃ ca ataḥ param || 97 ||
[Analyze grammar]

ityekādaśasthānam || 11 ||
[Analyze grammar]

dehaloḍīā ye proktāḥ kutsapravarasaṃyutāḥ |
āṃgirasa āṃbarīṣo yuvanāśvastṛtīyakaḥ || 98 ||
[Analyze grammar]

gotradevī mayā proktā śrīśeṣadurbaleti ca |
kutsavaṃśe ca ye jātāḥ sadvṛttāḥ satyabhāṣiṇaḥ || 99 ||
[Analyze grammar]

vedādhyayanaśīlāśca paracchidraikadarśinaḥ |
sāmarṣā laulyato hīnā dveṣiṇaḥ kuṭilāstathā || 100 ||
[Analyze grammar]

hiṃsino dhanalubdhāśca ye ca kutsasamudbhavāḥ || 1 ||
[Analyze grammar]

iti dvādaśaṃ sthānam || 12 ||
[Analyze grammar]

kohe ca brāhmaṇāḥ proktā gotratritayasaṃyutāḥ |
bhāradvājastathā vatsastṛtīyaḥ kuśa eva ca || 2 ||
[Analyze grammar]

pravarāṇyahaṃ tathā vakṣye yathā gotrakrameṇa hi |
bhārgavacyavanāpnavānaurvajamadagnistathaiva ca || 3 ||
[Analyze grammar]

kuśapravaraṃ tṛtīyaṃ tu pravaratrayameva ca |
viśvāmitro devarātastṛtīyaudalameva ca || 4 ||
[Analyze grammar]

yakṣiṇī prathamā proktā dvitīyā śīhurī tathā |
tṛtīyā cacāī proktā yathānukramagotrajā || 5 ||
[Analyze grammar]

asmingotre bhavā viprāḥ śrautasmārttaratā budhāḥ |
vedādhyayanaśīlāśca tāpasāścārimarddanāḥ || 6 ||
[Analyze grammar]

roṣiṇo lobhino duṣṭā yajane yājane ratāḥ |
brahmakarmaparāḥ sarve mayā proktā dvijottamāḥ || 7 ||
[Analyze grammar]

iti trayodaśaṃ sthānam || 13 ||
[Analyze grammar]

cāṃdaṇakheḍe ye jātā bhāradvājasamudbhavāḥ |
āṃgiraso bārhaspatyastṛtīyo bhāradvājastathā || 8 ||
[Analyze grammar]

yakṣiṇī cāsya vai devī proktā vyāsena dhīmatā |
bhāradvājāstu ye jātā dvijā brahmasvarūpiṇaḥ || 9 ||
[Analyze grammar]

śāṃtā dāṃtā suśīlāśca dhanaputrasamanvitāḥ |
dharmāraṇye dvijāḥ śreṣṭhāḥ kratukarmaṇi kovidāḥ || 110 ||
[Analyze grammar]

gurubhaktiratāḥ sarve bhāsayaṃti svakaṃ kulam || 11 ||
[Analyze grammar]

iti caturddaśasthānam || 14 ||
[Analyze grammar]

thalagrāme ca ye jātā bhāradvājasamudbhavāḥ |
āṃgiraso bārhaspatyo bhāradvājastṛtīyakaḥ || 12 ||
[Analyze grammar]

asmingotre ca ye jātā vāḍavā dhaninaḥ śubhāḥ |
vastrālaṃkaraṇopetā dvijabhaktiparāyaṇāḥ || 13 ||
[Analyze grammar]

brahmabhojyaparāḥ sarve sarve dharmaparāyaṇāḥ |
gotradevī mayā khyātā yakṣiṇī nāma rakṣiṇī || 14 ||
[Analyze grammar]

iti paṃcadaśa sthānam || 15 ||
[Analyze grammar]

moūtrīyāśca ye jātā dvau gotrau tatra kīrtitau |
bhāradvājaḥ kaśyapaśca devīdvitayameva ca || 15 ||
[Analyze grammar]

cāmuṇḍā yakṣiṇī caiva devī cātra prakīrttitā |
kaśyapā'vatsāraścaiva naidhuvaśca tṛtīyakaḥ || 16 ||
[Analyze grammar]

āṃgiraso bārhaspatyo bhāradvājastṛtīyakaḥ |
priyavākyā mahādakṣā guru bhakti ratāḥ sadā || 17 ||
[Analyze grammar]

sadā pratiṣṭhāvaṃtaśca sarvabhūtahite ratāḥ |
yajaṃti te mahāyajñānkāśyapā ye dvijātayaḥ || 18 ||
[Analyze grammar]

sarveṣāṃ yājanakarā yājñikāḥ paramāḥ smṛtāḥ || 19 ||
[Analyze grammar]

iti ṣoḍaśaṃ sthānam || 16 ||
[Analyze grammar]

hāthījaṇe ca ye jātā vatsā bhāradvājāstathā |
jñānajā yakṣiṇī caiva gotradevyau prakī rtite || 120 ||
[Analyze grammar]

asmingotre ca ye jātāḥ paṃcayajñaratāḥ sadā |
lobhinaḥ krodhinaścaiva prajāvaṃto bahuśrutāḥ || 21 ||
[Analyze grammar]

snānadānādiniratā viṣṇubhaktiparāyaṇāḥ |
vrataśīlā guṇajñānamūrkhā vedavivarjitāḥ || 22 ||
[Analyze grammar]

iti saptadaśaṃ sthānam || 17 ||
[Analyze grammar]

kapaḍvāṇajā brāhmaṇāstu bhāradvājā kuśāstathā |
devī ca yakṣiṇī proktā dvitīyā cacāī tathā || 23 ||
[Analyze grammar]

āṃgirasabārhaspatyau bhāradvājastṛtīyakaḥ |
viśvāmitro devarātastṛtīyaudala meva ca || 24 ||
[Analyze grammar]

asmingotre ca ye jātāḥ satyavādijitavratāḥ |
jiteṃdriyāḥ surūpāśca alpāhārāḥ śubhānanāḥ || 25 ||
[Analyze grammar]

sadodyatāḥ purāṇajñā mahādānaparāyaṇāḥ |
nirdveṣiṇo lobhayutā vedādhyayanatatparāḥ || 26 ||
[Analyze grammar]

dīrghadarśino mahātejā mahāmāyāvimohitāḥ || 27 ||
[Analyze grammar]

ityaṣṭādaśaṃ sthānam || 18 ||
[Analyze grammar]

janhorī vāḍavāḥ proktāḥ kuśapravarasaṃyutāḥ |
viśvāmitro devarātastṛtīyaudala eva ca || 28 ||
[Analyze grammar]

tāraṇī ca mahāmāyā gotradevī prakīrttitā |
asminvaṃśe sasutpannā vāḍavā duḥsahā nṛpa || 29 ||
[Analyze grammar]

mahotkaṭā mahākāyāḥ pralaṃbāśca mahoddhatāḥ |
kleśarūpāḥ kṛṣṇavarṇāḥ sarvaśāstra viśāradāḥ || 130 ||
[Analyze grammar]

bahubhugdhanino dakṣā dveṣapāpavivarjitāḥ |
suvastrabhūṣā vairūpā brāhmaṇā brahmavādinaḥ || 31 ||
[Analyze grammar]

ityekonaviśatitamaṃ sthānam || 19 ||
[Analyze grammar]

vanoḍīyāśca ye jātā gotrāṇāṃ trayameva ca |
kuśakutsau ca pravarau tṛtīyo bhāradvājastathā || 32 ||
[Analyze grammar]

viśvāmitro devarātastṛtīyaudala meva ca |
āṃgirasa āṃbarīṣo yuvanāśvastṛtīyakaḥ || 33 ||
[Analyze grammar]

āṃgirasabārhaspatyabhāradvājāstathaiva ca |
śeṣalā prathamā proktā tathā śāṃtā dvitīyakā || 34 ||
[Analyze grammar]

tṛtīyā dhāraśāṃtiśca gotradevyo hyanukramāt |
asmingotre tu ye jātā durbalā dīnamānasāḥ || 35 ||
[Analyze grammar]

asatyabhāṣiṇo viprā lobhino nṛpasattama |
sarvavidyākuśalino brāhmaṇā brahmavittamāḥ || 36 ||
[Analyze grammar]

iti viṃśatitamaṃ sthānam || 20 ||
[Analyze grammar]

kīṇāvācanakaṃ sthānaṃ yadekādhi kaviṃśati |
bhāradvājāśca vipreṃdrāḥ kathitā brāhmaṇāḥ śubhāḥ || 37 ||
[Analyze grammar]

āṃgirasavārhaspatyabhāradvājāstathaiva ca |
yakṣiṇī ca tathā devī gotradevī prakī rtitā || 38 ||
[Analyze grammar]

asmingotre ca ye jātā vāḍavā dhaninaḥ śubhāḥ |
vastrālaṃkaraṇopetā dvijabhaktiparāyaṇāḥ || 39 ||
[Analyze grammar]

brahmabhojyaparāḥ sarve sarve dharmma parāyaṇāḥ || 140 ||
[Analyze grammar]

ityekaviṃśatitamaṃ sthānam || 21 ||
[Analyze grammar]

goviṃdaṇāḥ ca svasthāne ye jātā brahmasattamāḥ |
kuśagotraṃ ca vai proktaṃ pravaratrayameva ca || 41 ||
[Analyze grammar]

viśvāmitro devarātaudalapravarameva ca |
cacaī ca mahādevī gotradevī prakīrtitā || 42 ||
[Analyze grammar]

asmingotre ca ye jātā brāhmaṇā brahmavedinaḥ |
yajaṃte kratubhistatra hṛṣṭacittaikamānasāḥ || 43 ||
[Analyze grammar]

sarvavidyāsu kuśalā brahmaṇyā brahmavittamāḥ || 44 ||
[Analyze grammar]

iti dvāviṃśatitamaṃ sthānam || 22 ||
[Analyze grammar]

thalatyajā hi vipreṃdrā dvau gotrau cāpyadhiṣṭhitau |
dhāraṇaṃ saṃkuśaṃ caiva gotradvitayameva ca || 45 ||
[Analyze grammar]

agastyo dārḍhyacyutaśca rathyavāhanameva ca |
viśvāmitro devarāta stṛtīyaudala eva ca || 46 ||
[Analyze grammar]

devī ca chatrajā proktā dvitīyā thalajā tathā |
dhāraṇasagotre ye jātā brahmaṇyā brahmavittamāḥ || 47 ||
[Analyze grammar]

tripravarāścaiva vikhyātā sattvavaṃto guṇānvitāḥ |
tadanvaye ca ye jātā dharmakarmmasamāśritāḥ || 48 ||
[Analyze grammar]

dhanino jñānaniṣṭhāśca tapoyajñakriyādiṣu |
trayoviṃśaṃ proktamettatsthānaṃ moḍhakajātinām || 49 ||
[Analyze grammar]

iti trayoviṃśatitamaṃ sthānam || 23 ||
[Analyze grammar]

vāraṇasiddhāśca ye proktā brāhmaṇā jñānavittamāḥ |
asmingotre ca ye viprāḥ satyavādijitavratāḥ || 150 ||
[Analyze grammar]

jiteṃdriyāḥ surūpāśca alpāhārāḥ śubhānanāḥ |
sadodyatāḥ purāṇajñā mahādānaparāyaṇāḥ || 51 ||
[Analyze grammar]

nirdveṣiṇo'lobhayutā vedādhyayanatatparāḥ |
dīrghadarśino mahātejā mahāmāyāvimohitāḥ || 52 ||
[Analyze grammar]

caturviṃśatitamaṃ proktaṃ svasthānaṃ paramaṃ matam || 53 ||
[Analyze grammar]

iti caturviṃśatitamaṃ sthānam || 24 ||
[Analyze grammar]

bhālajāścātra vai proktā brāhmaṇāḥ satyavādinaḥ || 54 ||
[Analyze grammar]

vatsagotraṃ kuśaṃ caiva gotradvitayameva ca |
teṣāṃ pravarāṇyahaṃ vakṣye paṃcatritayameva ca |
bhṛguścayavanāpnavānaurvajamadagnistathaiva ca || 55 ||
[Analyze grammar]

āṃgirasauṃbarīṣaśca yauvanāśvastṛtīyakaḥ |
śāṃtā ca śeṣalā cātra devīdbitayameva ca || 56 ||
[Analyze grammar]

asminvaṃśe samutpannā sadvṛttāḥ satyabhāṣiṇaḥ |
śāṃtāśca bhinnavarṇāśca nirdhanāśca kucailinaḥ || 57 ||
[Analyze grammar]

sagarvā laulyayuktāśca vedaśāstreṣu niścalāḥ |
paṃcaviṃśatimaṃ proktaṃ svasthānaṃ moḍhajñātinām || 58 ||
[Analyze grammar]

iti paṃcaviṃśatitamaṃ sthānam || 25 ||
[Analyze grammar]

mahovīāśca ye saṃti brāhmaṇā brahmavittamāḥ |
ekameva ca vai gotraṃ kuśasaṃjñaṃ pavitrakam || 59 ||
[Analyze grammar]

viśvāmitro devarātastṛtīyaudala eva ca |
devī cavāī caivātra rakṣārūpā vyavasthitā || 160 ||
[Analyze grammar]

asmingotre ca ye jātāḥ satyavādi jitedriyāḥ |
satyavratāḥ surūpāśca alpāhārāḥ śubhā nanāḥ || 61 ||
[Analyze grammar]

dayālavaḥ kṛpālavaḥ sarvabhūtahite ratāḥ |
ṣaḍviṃśatitamaṃ proktaṃ svasthānaṃ trahmavādinām || 62 ||
[Analyze grammar]

rāmeṇa saṃstutāścaiva sānujena tathaiva ca || 63 ||
[Analyze grammar]

iti ṣaḍviṃśatitamaṃ sthānam || 26 ||
[Analyze grammar]

tiyāśrīyāmathovakṣye svasthānaṃ saptaviṃśakam |
asminsthāne ca ye jātā brāhmaṇā vedapāragāḥ || 64 ||
[Analyze grammar]

śāṃḍilyagotraṃ caivātra kathitaṃ vedasattamaiḥ |
paṃcapravaramatho proktaṃ jñānajā cātra devatā || 65 ||
[Analyze grammar]

kāśyapāvatsāraścaiva śāṃḍi losita eva ca |
paṃcamo devalaścaiva pravarāṇi tathā kramāt |
jñānajā ca tathā devī kathitā sthānadevatā || 66 ||
[Analyze grammar]

asminvaṃśe ca ye jātāste dvijāḥ sūryavarcasaḥ |
caṃdravacchītalāḥ sarve dharmāraṇye vyavasthitāḥ || 67 ||
[Analyze grammar]

sadācārā mahārāja vedaśāstraparāyaṇāḥ |
yājñikāśca śubhācārāḥ satyaśaucaparāyaṇāḥ || 68 ||
[Analyze grammar]

dharmajñā dānaśīlāśca nirmalā hi madotsukāḥ |
tapaḥsvādhyāyaniratā nyāyadharmaparāyaṇāḥ |
saptaviṃśatimaṃ sthānaṃ kathitaṃ brahmavittamaiḥ || 69 ||
[Analyze grammar]

iti saptaviṃśaṃ sthānam || 27 ||
[Analyze grammar]

godharīyāśca ye jātā brāhmaṇā jñānasattamāḥ |
gotratrayamatho vakṣye yathā caivāpyanukramāt || 170 ||
[Analyze grammar]

prathamaṃ dhāraṇasaṃ caiva jātūkarṇaṃ dvitīyakam |
tṛtīyaṃ kauśikaṃ caiva yathā caivāpyanukramāt || 71 ||
[Analyze grammar]

dhāraṇasagotre ye jātāḥ pravaraistribhiḥ saṃyutāḥ |
agastiśca dārḍhacyuta idhmavāhanasaṃjñakaḥ || 72 ||
[Analyze grammar]

vasiṣṭhaśca tathātreyo jātūkarṇastṛtīyakaḥ |
viśvāmitro mādhucchaṃdasa aghamaṣaṇastṛtīyakaḥ || 73 ||
[Analyze grammar]

mahābalā ca māleyā dvitīyā caiva yakṣiṇī |
tṛtīyā ca mahāyogī gotradevyaḥ prakīrtitāḥ || 74 ||
[Analyze grammar]

asminvaṃśe ca ye jātā brāhmaṇāḥ satyavādinaḥ |
alaulyāśca mahāyajñā vedājñāpratipālakāḥ || 75 ||
[Analyze grammar]

ityaṣṭāviṃśaṃ sthānam || 28 ||
[Analyze grammar]

vāṭastrahāle ye jātā gotratritayameva ca |
dhāraṇaṃ prathamaṃ jñeyaṃ vatsasaṃjñaṃ dvitīyakam || 76 ||
[Analyze grammar]

tṛtīyaṃ kutsasaṃjñaṃ ca gotradevyastathaiva ca |
prathamaṃ dhāraṇasagotraṃ pravaratrayameva ca || 77 ||
[Analyze grammar]

agastidārḍhacyutaścaiva idhmavāhana eva ca |
dvitīyaṃ vatsasaṃjñaṃ hi pravarāṇi ca paṃca vai || 78 ||
[Analyze grammar]

bhṛgu cyavanāpnavānaurvajamadagnistathaiva ca |
tṛtīyaṃ kutsasaṃjñaṃ hi pravaratrayameva ca || 79 ||
[Analyze grammar]

āṃgirasāṃbarīṣau ca yauvanāśvastṛtīyakaḥ |
devī cacchatrajā caiva dvitīyā śeṣalā tathā || 180 ||
[Analyze grammar]

jñānajā caiva devī ca gotradevyo hyanukramāt |
asmingotre ca ye viprāḥ satyavādijiteṃdriyāḥ || 81 ||
[Analyze grammar]

surūpāścālpāhārāśca mahādānaparāyaṇāḥ |
nirdveṣiṇo lobhayutā vedādhyayanatatparāḥ || 82 ||
[Analyze grammar]

dīrghadarśino mahātejā mahotkāḥ satyavādinaḥ || 83 ||
[Analyze grammar]

ityekonatriṃśaṃ sthānam || 29 ||
[Analyze grammar]

māṇajā ca mahāsthānaṃ gotradvitayameva ca |
śāṃḍilyaśca kuśaścaiva gotradvayamitīritam || 84 ||
[Analyze grammar]

kāśyapo'vatsāraśca śāṃḍilyo'sita eva ca |
paṃcamo devalaścaiva ekagotraṃ prakīrtitam || 85 ||
[Analyze grammar]

jñānajā ca tathā devī kathitā cātra saiva ca |
dvitīyaṃ ca kuśaṃ gotraṃ pravaratrayameva ca || 86 ||
[Analyze grammar]

viśvāmitro devarājastṛtīyodalameva ca |
jñānadā cātra vai devī dvitīyā saṃprakīrtitā || 87 ||
[Analyze grammar]

asmingotre tu ye jātā durbalā dīnamānasāḥ |
asatyabhāṣiṇo viprā lobhino nṛpasattama || 88 ||
[Analyze grammar]

sarvavidyākuśalino brāhmaṇā brahmasattamāḥ || 89 ||
[Analyze grammar]

iti triṃśaṃ sthānam || 30 ||
[Analyze grammar]

sāṇadāṃ ca paraṃ sthānaṃ pavitraṃ paramaṃ matam |
kuśapravarajā viprāstatrasthāḥ pāvanāḥ smṛtāḥ || 190 ||
[Analyze grammar]

viśvāmitro devarātastṛtīyodala eva ca |
jñānadā ca mahādevī gotradevī prakīrtitā || 91 ||
[Analyze grammar]

asmingotre tu ye jātā durbalā dīnamānasāḥ |
asatyabhāṣiṇo viprā lobhino nṛpasattama || 92 ||
[Analyze grammar]

sarvavidyākuśilino brāhmaṇā brahmavittamāḥ || 93 ||
[Analyze grammar]

ityekatriṃśaṃ sthānam || 31 ||
[Analyze grammar]

ānandīyā ca saṃsthānaṃ gotradvitayameva ca |
bhāradvājaṃ nāma caikaṃ śāṃḍilyaṃ ca dvitīyakam || 94 ||
[Analyze grammar]

āṃgiraso bārhaspatyo bhāradvājastṛtīyakaḥ |
cacāī cātra yā devī gotradevī prakīrtitā || 95 ||
[Analyze grammar]

kāśyapāvatsāraśca śāṃḍilyo'sita eva ca |
paṃcamo devalaścaiva pravarāṇi yathākramam || 96 ||
[Analyze grammar]

jñānajā ca tathā devī kathitā gotradevatā |
asmingotre ca ye jātā nirlobhāḥ śuddhamānasāḥ || 97 ||
[Analyze grammar]

yadṛcchālābhasaṃtuṣṭā brāhmaṇā brahmavittamāḥ || 98 ||
[Analyze grammar]

iti dvātriṃśaṃ sthānam || 32 ||
[Analyze grammar]

pāṭaḍīyā paraṃ sthānaṃ pavitraṃ parikīrtitam |
kuśagotraṃ bhavedatra pravaratrayasaṃyutam || 99 ||
[Analyze grammar]

viśvāmitro devarātastṛtīyaudalameva hi |
asmingotre ca ye jātā vedaśāstra parāyaṇāḥ || 200 ||
[Analyze grammar]

madoddhurāśca te viprā nyāyamārgapravartakāḥ || 1 ||
[Analyze grammar]

iti trayastriṃśaṃ sthānam || 33 ||
[Analyze grammar]

ṭīkoliyā paraṃ sthānaṃ kuśagotraṃ tathaiva ca |
viśvāmitro devarātastṛtīyaudalameva ca || 2 ||
[Analyze grammar]

cacāī cātra vai devī gotradevī prakīrtitā |
asmingotre bhavā viprāḥ śrutismṛtiparāyaṇāḥ || 3 ||
[Analyze grammar]

rogiṇo lobhino duṣṭā yajane yājane ratāḥ |
brahmakriyāparāḥ sarve moḍhāḥ proktā mayātra vai || 4 ||
[Analyze grammar]

iti catustriṃśaṃ sthānam || 34 ||
[Analyze grammar]

gamīdhāṇīyaṃ paramaṃ sthānaṃ proktaṃ vai pacatriṃśakam |
yotra dhāraṇasaṃ caiva devī cātra mahābalā || 5 ||
[Analyze grammar]

agastidārḍhacyutaidhmavāhanasaṃjñakāḥ |
asminvaṃśe ca ye jātā brāhmaṇā brahmatatparāḥ || 6 ||
[Analyze grammar]

alaulyāśca mahāprājñā vedājñāpratipālakāḥ || 7 ||
[Analyze grammar]

iti paṃcatriṃśaṃ sthānam || 35 ||
[Analyze grammar]

mātrā ca paramaṃ sthānaṃ pavitraṃ sarvadehinām |
kuśagotraṃ pavitraṃ tu paramaṃ cātra dhiṣṭhitam || 8 ||
[Analyze grammar]

viśvāmitro devarāto dalaścaiva tṛtīyakaḥ |
jñānadā ca mahādevī sarvalokaikarakṣiṇī || 9 ||
[Analyze grammar]

asminvaṃśe samudbhūtā brāhmaṇā devatatparāḥ |
sasvādhāyavaṣaṭkārā vedaśāstrapravartakāḥ || 210 ||
[Analyze grammar]

iti ṣaṭtriśaṃ sthānam || 36 ||
[Analyze grammar]

nātamorā paraṃ sthānaṃ pavitraṃ paramaṃ śubham |
kuśagotraṃ ca tatrāsti pravaratrayasaṃyutam || 11 ||
[Analyze grammar]

viśvāmitro devarātastṛtīyaudalameva ca |
jñānajā cātra vai devī gotradevī prakīrtitā || 12 ||
[Analyze grammar]

asminvaṃśe bhavā ye ca brāhmaṇā brahmavittamāḥ |
dharmajñāḥ satyavaktāro vratadānaparāyaṇāḥ || 13 ||
[Analyze grammar]

iti saptatriṃśaṃ sthānam || 37 ||
[Analyze grammar]

balolā ca mahāsthānaṃ pavitraṃ paramādbhutam |
kuśagotraṃ samākhyātaṃ pravaratrayameva ca || 14 ||
[Analyze grammar]

pūrvoktaṃ pravaraṃ caiva devī caivātra mānadā |
vaṃśesminparamāḥ proktāḥ kājeśena vinirmitāḥ || 15 ||
[Analyze grammar]

asatyabhāṣiṇo viprā lobhino nṛpasattama |
sarvavidyākuśalino brāhmaṇā brahmasattamāḥ || 16 ||
[Analyze grammar]

ityaṣṭatriṃśaṃ sthānam || 38 ||
[Analyze grammar]

rājyajā ca mahāsthānaṃ laugākṣāpravaraṃ tathā |
kāśyapāvatsāravāśiṣṭhaṃ pravaratrayameva ca || 17 ||
[Analyze grammar]

bhadrā ca yoginī caiva gotradevī prakīrtitā |
asminvaṃśe samudbhūtā brāhmaṇā vedatatparāḥ || 18 ||
[Analyze grammar]

nityasnānanityahomanityadānaparāyaṇāḥ |
nityadharmaratāścaiva nityanaimittatatparāḥ || 19 ||
[Analyze grammar]

ityekonacatvāriṃśaṃ sthānama || 39 ||
[Analyze grammar]

rūpolā paramaṃ sthānaṃ pavitramatipuṇyadam |
asmingotratraye caiva devītritayameva ca || 220 ||
[Analyze grammar]

prathamaṃ kutsavatsākhyau bhāradvājastṛtīyakaḥ |
āṃgirasoṃbarīṣaśca yauvanāśvastṛtīyakaḥ || 21 ||
[Analyze grammar]

bhṛgucyavanāpnavānaurvajagadagnistathaiva ca |
āṃgirasavārhaspatyabhāradvājastathaiva ca || 22 ||
[Analyze grammar]

kṣemalā caiva vai devī dhārabhaṭṭārikā tathā |
tṛtīyā kṣemalā proktā gotramātā hyanukramāt || 23 ||
[Analyze grammar]

asmingotre ca ye jātā paṃcayajñaratāḥ sadā |
lobhinaḥ krodhinaścaiva prajāyante bahuprajāḥ || 24 ||
[Analyze grammar]

snānadānādiniratāḥ sadā ca vijiteṃdriyāḥ |
vāpīkūpataḍāgānāṃ karttāraśca sahasraśaḥ || 25 ||
[Analyze grammar]

iti catvāriṃśaṃ sthānam || 40 ||
[Analyze grammar]

bodhaṇī paramaṃ sthānaṃ pavitraṃ pāpanāśanam |
kuśaṃ ca kauśikaṃ caiva gotradvitayameva ca || 26 ||
[Analyze grammar]

viśvāmitraśca prathamo devarātodaleti ca |
viśvāmitrāghamarṣaṇakauśiketi tathaiva ca || 27 ||
[Analyze grammar]

yakṣiṇī prathamā caiva dvitīyā tāraṇī tathā |
asmingotre tu ye jātā durbalā dīnamānasāḥ || 28 ||
[Analyze grammar]

asatyabhāṣiṇo viprā lobhino nṛpasattama |
sarvavidyākuśalino brāhmaṇā brahmasattamāḥ || 29 ||
[Analyze grammar]

ityekacatvāriśaṃ sthānam || 41 ||
[Analyze grammar]

chatroṭā ca paraṃ sthānaṃ sarvalokaikapūjitam |
kuśagotraṃ samākhyātaṃ pravaratrayameva hi || 230 ||
[Analyze grammar]

viśvāmitro devarātastṛtīyo dalameva vai |
cacāī cātra vai devī gotradevī prakīrtitā || 31 ||
[Analyze grammar]

asminvaṃśe bhavāścaiva vedaśāstraparāyaṇāḥ |
mahodayāśca te viprā nyāyamārgapravartakāḥ || 32 ||
[Analyze grammar]

iti dvicatvāriṃśaṃ sthānam || 42 ||
[Analyze grammar]

khala evātra saṃsthānaṃ trayaścatvāriṃśameva hi |
vatsagotrodbhavā viprāḥ kṛṣikarmapravartakāḥ || 33 ||
[Analyze grammar]

gotrajā jñānajā devī pravarāḥ paṃca eva hi |
bhārgāvacyā vanāpnavānaurvajāmadagnyeti caiva hi || 34 ||
[Analyze grammar]

asmingotre bhavā viprāḥ śrautāgni suniṣevakāḥ |
vedādhyayanaśīlāśca tāpasāścārimardanāḥ || 35 ||
[Analyze grammar]

roṣiṇo lobhino hṛṣṭā yajane yājane ratāḥ |
sarvabhūtadayāviṣṭāstathā paropakāriṇaḥ || 36 ||
[Analyze grammar]

iti trayaścatvāriṃśa sthānam || 43 ||
[Analyze grammar]

vāsaṃtaḍyāṃ ca viprāṇāṃ kuśagotramudāhṛtam |
viśvāmitro devārātastṛtīyaudalameva hi || 37 ||
[Analyze grammar]

cacāī cātra vai devī gotradevī prakīrtitā |
asminvaṃśe ca ye jātāḥ pūrvoktā brahmatatparāḥ || 38 ||
[Analyze grammar]

paropakāriṇaścaiva paracittānuvartinaḥ |
parasvavimukhāścaiva paramārgapravarttakāḥ || 39 ||
[Analyze grammar]

iti catuścatvāriṃśaṃ sthānam || 44 ||
[Analyze grammar]

ataḥ paraṃ ca saṃsthānaṃ jākhāsaṇamudāhṛtam |
gotraṃ vai vātsyasaṃjñaṃ tu gotrajā śīhurī tathā |
pravarāṇi ca paṃcaiva mayā tava prakāśitam || 240 ||
[Analyze grammar]

bhārgavacyāvanāpnavānaurvapurodhasaḥ smṛtaḥ |
asminvaṃśe ca ye jātā vāḍavāḥ sukhavāsinaḥ |
viprāḥ sthūlāśca jñātāraḥ sarvakarma ratāśca vai || 41 ||
[Analyze grammar]

sarve dharmaikaviśvāsāḥ sarvalokaikapūjitāḥ |
vedaśāstrārthanipuṇā yajane yājane ratāḥ || 42 ||
[Analyze grammar]

sadācārāḥ surūpāśca tuṃdilā dīrgha darśinaḥ |
śīhurī cātra vai devī kuladevī prakīrtitā || 43 ||
[Analyze grammar]

iti paṃcacatvāriṃśaṃ sthānam || 45 ||
[Analyze grammar]

ṣaṭcatvāriṃśakaṃ sthānaṃ moṭānāṃ tu prakāśitam |
gotīānāmasaṃjñā tu kuśagotramihāsti ca || 44 ||
[Analyze grammar]

viśvāmitraṃ prathamaṃ caiva dvitīyaṃ devarātakam |
tṛtīyamaudalaṃ caiva pravaratritayaṃ tvidam || 45 ||
[Analyze grammar]

yakṣiṇī cātra vai devī rākṣasānāṃ prabhaṃjanī |
asminvaṃśe ca ye jātā brāhmaṇā brahmatatparāḥ || 46 ||
[Analyze grammar]

dharme matipravṛttāśca dharmaśāstreṣu niṣṭhitāḥ || 47 ||
[Analyze grammar]

iti ṣaṭacatvāriṃśasthānam || 46 ||
[Analyze grammar]

saptacatvāriṃśakaṃ ca saṃsthānaṃ parikīrtitam |
varalīyākhyasaṃsthānaṃ pavitraṃ paramaṃ matam || 48 ||
[Analyze grammar]

bhāradvājaṃ tathā gotraṃ pravarāṇi tathaiva ca |
yakṣiṇī cātra vai devī kuladevī prakīrtitā || 49 ||
[Analyze grammar]

āṃgirasaṃ bārhaspatyaṃ bhāradvājaṃ tṛtīyakam |
asminvaṃśe ca ye jātāḥ brāhmaṇā pūtamūrtayaḥ || 250 ||
[Analyze grammar]

yeṣāṃ vākyodakenaiva śudhyaṃti pāpino narāḥ || 51 ||
[Analyze grammar]

iti saptacatvāriṃśakaṃ sthānam || 47 ||
[Analyze grammar]

dudhīyākhyaṃ paraṃ sthānaṃ gotradvitayameva ca |
dhāraṇasaṃ tathā gotramāṃgirakasameva ca || 52 ||
[Analyze grammar]

agastidārḍhacyutaidhmavāhanasaṃjñakam |
chatrāi ca mahādevī dvitīyaṃ pravaraṃ śṛṇu || 53 ||
[Analyze grammar]

āṃgirasāṃbarīṣau ca yauvanāśvastṛtīyakaḥ |
jñānadā śeṣalā caiva jñānadā sarvadehinām || 54 ||
[Analyze grammar]

asminvaṃśe samutpannā vāḍavā duḥsahā nṛpa |
madotkaṭā mahākāyāḥ pralaṃbhāśca madoddhatāḥ || 55 ||
[Analyze grammar]

kleśarūpāḥ kṛṣṇavarṇāḥ sarvaśastraviśāradāḥ |
bahubhugdhanino dakṣā dveṣapāpavivarjitāḥ || 56 ||
[Analyze grammar]

ityaṣṭācatvāriśakaṃ sthānam || 48 ||
[Analyze grammar]

hāsolāsaṃ pravakṣyāmi svasthānaṃ cātra saṃśrutam |
śāṃḍilyagotraṃ caivātra pravaraiḥ paṃcabhiryutam || 57 ||
[Analyze grammar]

bhārgavacyāvanāpnavānaurvaṃ vai jāmadagnyakam |
yakṣiṇī cātra vai devī pavitrā pāpanāśinī || 58 ||
[Analyze grammar]

asminvaṃśe ca ye jātā brāhmaṇāḥ sthūladehinaḥ |
laṃbodarā laṃbakarṇā laṃbahastā mahādvijāḥ || 59 ||
[Analyze grammar]

arogiṇaḥ sadā devāḥ satyavrataparāyaṇāḥ || 260 ||
[Analyze grammar]

ityekonapañcāśattamaṃ sthānam || 49 ||
[Analyze grammar]

vaihālākhyaṃ ca saṃsthānaṃ pacāśattamameva hi |
kuśagotraṃ tathā caiva devī cātra mahābalā || 61 ||
[Analyze grammar]

asmingotre bhavā viprā duṣṭāḥ kuṭilagāminaḥ |
dhanino dharmaniṣṭhāśca vedavedāṃgapāragāḥ || 62 ||
[Analyze grammar]

dānabhogaratāḥ sarve śraute ca kṛta buddhayaḥ || 63 ||
[Analyze grammar]

iti pañcāśattamaṃ sthānam || 50 ||
[Analyze grammar]

asālā paramaṃ sthānaṃ pravaradvayameva hi |
kuśaṃ ca dhāraṇaṃ caiva pravarāṇi krameṇa tu || 64 ||
[Analyze grammar]

viśvāmitro devarāto devalastu tṛtīyakaḥ |
jñānajā ca tathā devī gotradevī prakīrtitā || 65 ||
[Analyze grammar]

ityekapaṃcāśattamaṃ sthānam || 51 ||
[Analyze grammar]

nālolā paramaṃ sthānaṃ dvipaṃcāśattamaṃ kila |
vatsagotraṃ tathā khyātaṃ dvitīyaṃ dhāraṇasaṃ tathā || 66 ||
[Analyze grammar]

pravarāścaiva pūrvoktā devyuktā pūrvameva hi |
asminvaṃśe ca ye jātāḥ pavitrāḥ paramā matāḥ || 67 ||
[Analyze grammar]

bahunoktena kiṃ viprāḥ sarva evātra sattamāḥ |
sarve śuddhā mahātmānaḥ sarve kulaparaṃparāḥ || 68 ||
[Analyze grammar]

iti dvāpañcāśa ttamaṃ sthānam || 52 ||
[Analyze grammar]

deholaṃ paramaṃ sthānaṃ brāhmaṇānāṃ paraṃtapa |
kuśavaṃśodbhavā viprāstatra jātā nṛsattama |
pūrvoktapravarāṇyeva devī pūrvoditā mayā || 69 ||
[Analyze grammar]

tasmingotre dvijā jātāḥ pūrvoktaguṇaśālinaḥ || 270 ||
[Analyze grammar]

iti tripaṃcāśattamaṃ sthānam || 53 ||
[Analyze grammar]

sohāsīyāpuraṃ sthānaṃ gotratritayameva hi |
bhāradvājastathā khyātaṃ gotraṃ vatsaṃ tathaiva ca || 71 ||
[Analyze grammar]

yakṣiṇī jñānajā caiva siholī ca yathākramam |
etadvaṃśaparīkṣā ca pūrvoktā nṛpasattama || 72 ||
[Analyze grammar]

iti catuḥpaṃcāśattamaṃ sthānam || 54 ||
[Analyze grammar]

paṃcapaṃcāśakaṃ sthānaṃ pravakṣyāmi tavādhunā |
nāmnā saṃhāliyāsthānaṃ dattaṃ rāmeṇa vai purā || 73 ||
[Analyze grammar]

tatra vai kutsagotrasthā brāhmaṇāṃ brahmavarcasaḥ |
svadharmaniratā nityāḥ svakarmmaniratāśca te || 74 ||
[Analyze grammar]

āṃgirasāṃbarīṣeca yauvanāśvamataḥ param |
śāṃtā caivātra vai devī śāṃtikarmmaṇi śā tidā || 75 ||
[Analyze grammar]

iti paṃcapaṃcāśattamaṃ sthānam || 55 ||
[Analyze grammar]

evaṃ mayā te gotrāṇi sthānānyapi tathaiva ca |
pravarāṇi tathaivātra brāhmaṇānāṃ paraṃtapa || 76 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi traividyānāṃ paraṃtapa |
svasthānaṃ ca mayā proktaṃ yathānukrameṇa tu || 77 ||
[Analyze grammar]

śīlāyāḥ prathamaṃ sthānaṃ maṃḍorā ca dvitīyakam |
evaḍī ca tṛtīya hi guṃdarāṇā caturthakam || 78 ||
[Analyze grammar]

paṃcamaṃ kalyāṇīyā degāmā ṣaṣṭhakaṃ tathā |
nāyakapurā saptamaṃ ca ḍalīā cāṣṭamaṃ tathā || 79 ||
[Analyze grammar]

kaḍovyā navamaṃ caiva kohāṭoyā daśamaṃ tathā |
haraḍīyaikādaśaṃ caiva bhadukīyā dvādaśaṃ tathā || 280 ||
[Analyze grammar]

saṃprāṇāvā tathā cātra kaṃdarāvā prakīrtitam |
vāsarovā trayodaśaṃ śaraṃḍāvā caturdaśam || 81 ||
[Analyze grammar]

lolāsaṇā paṃcadaśaṃ vārolā ṣoḍaśaṃ tathā |
nāgalapurā mayā cātra uktaṃ saptadaśaṃ tathā || 82 ||
[Analyze grammar]

brahmovāca |
cāturvidyāstu ye viprā nāgatāḥ punarāgatāḥ |
vasatiṃ tatra ramye ca cakrire te dvijottamāḥ || 83 ||
[Analyze grammar]

caturviṃśatisaṃkhyākā rāmaśāsanalipsayā |
hanumaṃtaṃ prati gatā vyāvṛttāḥ punarāgatāḥ || 84 ||
[Analyze grammar]

teṣāṃ doṣātsamastāste sthānabhraṃśatvamāgatāḥ |
kiyatkāle gate teṣāṃ virodhaḥ samapadyata || 85 ||
[Analyze grammar]

bhinnācārā bhinnabhāṣā veśasaṃśayamāgatāḥ |
paṃcadaśasahasrāṇi madhye ye ke ca vāḍavāḥ || 86 ||
[Analyze grammar]

kṛṣikarmaratā āsankecidyajñaparāyaṇāḥ |
kecinmallāśca saṃjā tāḥ kecidvai vedapāṭhakāḥ || 87 ||
[Analyze grammar]

āyurvedaratāḥ kecitkecidrajakayājakāḥ |
saṃdhyāsnānaparāḥ kecinnīlīkartṛprayājakāḥ || 88 ||
[Analyze grammar]

taṃtukṛdyācanaratāstaṃtuvāyādiyācakāḥ |
kalau prāpte dvijāḥ bhraṣṭā bhaviṣyaṃti na saṃśayaḥ || 89 ||
[Analyze grammar]

śūdreṣu jātibhedaḥ syātkalau prāpte narādhipa |
bhraṣṭācārāḥ paraṃ jñātvā jñātibaṃdhena pīḍitāḥ || 290 ||
[Analyze grammar]

bhojanācchādane rājanparityaktā nijairjanaiḥ |
 na ko'pi kanyāṃ vivahetsaṃsargeṇa kadācana |
tataste vaṇijo rājaṃ stailakārāḥ kalau kila || 91 ||
[Analyze grammar]

kecicca kalakārāśca kecittaṃdulakāriṇaḥ |
rājaputrāśritāḥ kecinnānāvarṇasamāśritāḥ |
kalau prāpte tu vaṇijo bhraṣṭāḥ kepi mahītale || 92 ||
[Analyze grammar]

teṣāṃ tu pṛthagācārāḥ sambandhāśca pṛthakkṛtā |
sītāpure ca vasatiḥ keṣāṃcitsamajāyata || 93 ||
[Analyze grammar]

sābhramatyāstaṭe kecidyatra kutra vyavasthitāḥ |
sītāpurāttu ye pūrvaṃ bhayabhītā samāgatāḥ || 94 ||
[Analyze grammar]

sābhramatyuttare kūle śrīkṣetre ye vyavasthitāḥ |
yadā teṣāṃ padaṃ sthānaṃ dattaṃ vai sukhavāsakam || 95 ||
[Analyze grammar]

punaste'pi gatāḥ sadyastasminsītāpure svayam |
paṃcapañcāśadgrāmāśca dattāstu prunarāgame || 96 ||
[Analyze grammar]

rāmeṇa moḍhaviprāṇāṃ nivāsāṃsteṣu cakrire |
vṛttibāhyāstu ye viprā dharmāraṇyāṃtarasthitāḥ || 97 ||
[Analyze grammar]

nāsmākaṃ vaṇijāṃ vṛttau grāmavṛttau na kiṃcana |
prayojanaṃ hi vipreṃdrā vāso'smākaṃ tu rocate || 98 ||
[Analyze grammar]

ityukte samanujñātāstraividyaistairdvijottamaiḥ |
teṣu grāmeṣu te viprāścāturvidyā dvijottamāḥ || 99 ||
[Analyze grammar]

svakarmaniratāḥ śāṃtāḥ kṛṣikarmaparāyaṇāḥ |
dharmāraṇyānnātidūre dhenūḥ saṃcārayaṃti te || 300 ||
[Analyze grammar]

bahavastatra gopālā vabhūvurdvijabālakāḥ |
cāturvidyāstu śiśavasteṣāṃ dhenūracārayan |
teṣāṃ bhojanakāmāya annapānādisatkṛtam || 1 ||
[Analyze grammar]

anayanvai yuvatayo vidhavā api bālakāḥ || 2 ||
[Analyze grammar]

kālena kiyatā rājaṃsteṣāṃ prītirabhūnmithaḥ |
gopālā bubhujuḥ premṇā kumāryo dvijabālikāḥ || 3 ||
[Analyze grammar]

jātāḥ sagarbhāstāḥ sarvā dṛṣṭāstairdvijasattamaiḥ |
parityaktāśca sadanāddhikkṛtāḥ pāpakarmaṇā || 4 ||
[Analyze grammar]

tebhyo jātā kumārā ye kātībhā golakāstathā |
dhenujāste dharāloke khyātiṃ jagmurdvijottamāḥ || 5 ||
[Analyze grammar]

vṛtti bāhyāstu te viprā bhikṣāṃ kurvaṃti nityaśaḥ |
anyacca śrūyatāṃ rājaṃstraividyānāṃ dvijanmanām || 6 ||
[Analyze grammar]

kuṣṭhī ko'pi tathā paṃgurmūrkho vā badhiro'pi vā |
kāṇo vāpyatha kubjo vā baddhavāgathavā punaḥ || 7 ||
[Analyze grammar]

aprāptakanyakā hyete cāturvidyānsamāśritāḥ |
vittena mahatā rājansutāṃsteṣāṃ kumārikāḥ || 8 ||
[Analyze grammar]

udvāhitāstadā rājaṃstasmājjātārbhakāstu ye |
tridalajāste vikhyātāḥ kṣitiloke'bhavaṃstataḥ || 9 ||
[Analyze grammar]

vṛttiṃ cakrurbrāhmaṇāste' nyonyaṃ miśrasamudbhavāḥ |
anyacca śrūyatāṃ rājaṃstraividyānāṃ dvijanmanām || 310 ||
[Analyze grammar]

rāmadattena grāmeṇa karagrahaṇahetave |
ekībhūya dvijaiḥ sarvairgrāmaṃ pradāya taṃ balim || 11 ||
[Analyze grammar]

arddhaṃ nivedayāmāsurarddhaṃ caivoparakṣitam |
etallabdhaṃ hi manvānāste dvijā laulyabhāginaḥ || 12 ||
[Analyze grammar]

mahāsthānagatā ye ca te hi vismayamāyayuḥ |
tanmadhye ko'pi viprastānuvāca kupito vacaḥ || 13 ||
[Analyze grammar]

vipra uvāca |
anṛtaṃ caiva bhāṣaṃte laulyena mahatā vṛtāḥ |
putrapautravināśāya brahmasveṣvatilolupāḥ || 14 ||
[Analyze grammar]

na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate |
viṣamekākinaṃ haṃti brahmasvaṃ putrapautrakam || 15 ||
[Analyze grammar]

brahmasvena ca dagdheṣu putradāragṛhādiṣu |
na ca te'pi tiṣṭhaṃti brahmasvena vināśitāḥ || 16 ||
[Analyze grammar]

na nākaṃ labhate so'tha sadā brahmasvahārakaḥ |
yadā varāṭikāṃ caiva brāhmaṇasya haraṃti ye || 17 ||
[Analyze grammar]

tato janmatrayāṇyeva harttā nirayamāvrajet |
pūrvajā nopabhuṃjaṃti tatpradattaṃ jalaṃ kvacit || 18 ||
[Analyze grammar]

kṣayāhe nopabhuṃjaṃti tasya piṃḍodakakriyāḥ |
saṃtatiṃ naiva labhate labhyamānā na jīvati || 19 ||
[Analyze grammar]

yadi jīvati daivāccedbhraṣṭācārā bhavediti || 320 ||
[Analyze grammar]

ekādaśaviprā ūcuḥ |
nāsatyaṃ bhāṣitaṃ viprāḥ kathaṃ dūṣayase hi naḥ |
aparādhaṃ vinā kasya kaṭūktiryujyate kila || 21 ||
[Analyze grammar]

tacchrutvā tairdvijaiḥ pārtha grāmagrāhayitā vaṇik |
paripṛṣṭaḥ sa tatsarvaṃ kathayāmāsa kāraṇam || 22 ||
[Analyze grammar]

vaṇijaireva me datto baliśca dvijasattamāḥ |
tatsarvaṃ śuddhabhāvena kathitaṃ tu dvijanmasu || 23 ||
[Analyze grammar]

tato'rddhadalaṃ jñātvā te kupitā dvijaputrakāḥ |
vṛtterbahiṣkṛtāste vai ekādaśa dvijāstataḥ || 24 ||
[Analyze grammar]

ekādaśasamā jñātirvikhyātā bhuvanatraye |
na teṣāṃ sahasaṃbandho na vivāhaśca jāyate || 25 ||
[Analyze grammar]

ekādaśasamā ye ca bahirgrāme vasaṃti te |
evaṃ bhedāḥ samabhavannānā moḍhadvijanmanām |
yugānusārātkālena jñātīnāṃ ca vṛṣasya vā || 326 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 39

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: