Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
tataḥ prabhāte vimale kṛtapūrvāhnikakriyāḥ |
śubhavastraparīdhānāḥ phala hastāḥ pṛthakpṛthak || 1 ||
[Analyze grammar]

ratnāṃgadāḍhyadordaṃḍā aṃgulīyakabhūṣitāḥ |
karṇābharaṇasaṃyuktāḥ samājagmuḥ praharṣitāḥ || 2 ||
[Analyze grammar]

rājadvāraṃ tu saṃprāpya saṃta sthurbrahmavādinaḥ |
tāndṛṣṭvā rājaputrastu īṣatprahasito balī || 3 ||
[Analyze grammar]

rāmaṃ ca hanumaṃtaṃ ca gatvā viprāḥ samāgatāḥ |
śrūyatāṃ maṃtriṇaḥ sarve dṛśyaṃto dvija sattamān || 4 ||
[Analyze grammar]

etaduktvā tu vacanaṃ tūṣṇīṃ bhūtvā sthito nṛpaḥ |
tato dvitrā dvijāḥ sarve upaviṣṭāḥ kramāttataḥ || 5 ||
[Analyze grammar]

kṣemaṃ papracchurnṛpatiṃ hastirathapadātiṣu |
tataḥ provāca nṛpatirviprānprati mahāmanāḥ || 6 ||
[Analyze grammar]

arihaṃtaprasādena sarvatra kuśalaṃ mama |
sā jihvā yā jinaṃ stau ti tau karau yau jinārcanau || 7 ||
[Analyze grammar]

sā dṛṣṭiryā jine līnā tanmano yajjine ratam |
dayā sarvatra kartavyā jīvātmā pūjyate sadā || 8 ||
[Analyze grammar]

yogaśālā hi gaṃtavyā karttavyaṃ guruvaṃdanam |
na cakāraṃ mahāmaṃtraṃ japitavyamaharniśam || 9 ||
[Analyze grammar]

paṃcūṣaṇaṃ hi karttavyaṃ dātavyaṃ śramaṇe sadā |
śrutvā vākyaṃ tato viprāstasya daṃtānapīḍayan || 10 ||
[Analyze grammar]

vimucya dīrghaniśvāsamūcuste nṛpatiṃ prati |
rāmeṇa kathitaṃ rājandhīmatā ca hanūmatā || 11 ||
[Analyze grammar]

dīyatāṃ vipravṛttiṃ ca dharmiṣṭho'si dharātale |
jñāyate tava ddattā syānmadattā naiva naiva ca || 12 ||
[Analyze grammar]

rakṣasva rāmavākyaṃ tvaṃ yatkṛtvā tvaṃ sukhī bhava || 13 ||
[Analyze grammar]

rājovāca |
yatra rāmahanūmaṃtau yāṃtu sarve'pi tatra vai |
rāmo dāsyati sarvasvaṃ kiṃ prāptā iha vai dvijāḥ || 14 ||
[Analyze grammar]

na dāsyāmi na dāsyāmi ekāṃ caiva varāṭikām |
na grāmaṃ naiva vṛttiṃ ca gacchadhvaṃ yatra rocate || 15 ||
[Analyze grammar]

tacchrutvā dāruṇaṃ vākyaṃ dvijāḥ kopākulāstadā |
sahasva rāmakopaṃ hi sāmpratañca hanūmataḥ || 16 ||
[Analyze grammar]

ityuktvā hanumaddattā vāmakakṣodbhavā puṭī |
prakṣiptā cāsya nilaye vyāvṛttā dvijasattamāḥ || 17 ||
[Analyze grammar]

gate tadā viprasaṃghe jvālāmālākulaṃ tvabhūt |
agnijvālākulaṃ sarvaṃ saṃjātaṃ caiva tatra hi || 18 ||
[Analyze grammar]

dahyaṃte rājavastūnicchatrāṇi cāmarāṇi ca |
kośāgārāṇi sarvāṇi āyudhāgārameva ca || 19 ||
[Analyze grammar]

mahiṣyo rājaputrāśca gajā aśvā hyanekaśaḥ |
vimānāni ca dahyaṃte dahyaṃte vāhanāni ca || 20 ||
[Analyze grammar]

śibikāśca vicitrā vai rathāścaiva sahasraśaḥ |
sarvatra dahyamānaṃ ca dṛṣṭvā rājāpi vivyathe || 21 ||
[Analyze grammar]

na kopi trātā tasyāsti mānavā bhayaviklavāḥ |
na maṃtrayaṃtrairvahniḥ sa sādhyate na ca mūlikaiḥ || 22 ||
[Analyze grammar]

kauṭilyakoṭināśī ca yatra rāmaḥ prakupyate |
tatra sarve praṇaśyaṃti kiṃ tatkumārapālakaḥ || 23 ||
[Analyze grammar]

sarvaṃ tajjavalitaṃ dṛṣṭvā nagnakṣapaṇakāstadā |
dhṛtvā kareṇa pātrāṇi nītvā daṃḍāñchubhānapi || 24 ||
[Analyze grammar]

raktakaṃbalikā gṛhya vepamānā muhurmuhuḥ |
anupānahikāścaiva naṣṭāḥ sarve diśo daśa || 26 ||
[Analyze grammar]

kolāhalaṃ prakurvāṇāḥ palāyadhvamiti bruvan |
dāhitā vipramukhyaiśca vayaṃ sarve na saṃśayaḥ || 26 ||
[Analyze grammar]

kecicca bhagnapātrāste bhagnadaṃ ṇḍāstathāpare |
pranaṣṭāśca vivastrāste vītarāgamiti bruvan || 27 ||
[Analyze grammar]

arhatameva kecicca palāyanaparāyaṇāḥ |
tato vāyuḥ samabhavadvahnimāṃdolayanniva || 28 ||
[Analyze grammar]

preṣito vai hanumatā viprāṇāṃ priyakāmyayā |
dhāvansa nṛpatiḥ paścāditaścetaśca vai tadā || 29 ||
[Analyze grammar]

padātirekaḥ prarudankva viprā iti jalpakaḥ |
lokācchrutvā tato rājā gatastatra yato dvijāḥ || 30 ||
[Analyze grammar]

gatvā tu sahasā rājangṛhītvā caraṇau tadā |
viprāṇāṃ nṛpatirbhūmau mūrcchito nyapata ttadā || 31 ||
[Analyze grammar]

uvāca vacanaṃ rājā viprānvinayatatparaḥ |
japandāśarathiṃ rāmaṃ rāmarāmeti vai punaḥ || 32 ||
[Analyze grammar]

tasya dāsasya dāsohaṃ rāmasya ca dvija sya ca |
ajñānatimirāṃdhena jātosmyaṃdho hi saṃprati || 33 ||
[Analyze grammar]

aṃjanaṃ ca mayā labdhaṃ rāmanāmamahauṣadham |
rāmaṃ muktvā hi ye martyā hyanyaṃ deva mupāsate |
dahyaṃte te'gninā svāminyathāhaṃ mūḍhacetanaḥ || 34 ||
[Analyze grammar]

harirbhāgīrathī viprā viprā bhāgīrathī hariḥ |
bhāgīrathī harirviprāḥ sāramekaṃ jagattraye || 35 ||
[Analyze grammar]

svargasya caitra sopānaṃ viprā bhāgīrathī hariḥ |
rāmanāmamahārajjvā vaikuṃṭhe yena nīyate || 36 ||
[Analyze grammar]

ityevaṃ praṇamanrājā prāṃjalirvākyamabravīt |
vahniḥ praśāmyatāṃ viprāḥ śāsanaṃ vo dadāmyaham || 37 ||
[Analyze grammar]

dāso'smi sāṃprataṃ viprā na me vāganyathā bhavet |
yatpāpaṃ brahmahatyāyāḥ para dārābhigāminām || 38 ||
[Analyze grammar]

yatpāpaṃ madyapānāṃ ca suvarṇasteyināṃ tathā |
yatpāpaṃ gurughātānāṃ tatpāpaṃ vā bhavenmama || 39 ||
[Analyze grammar]

yaṃyaṃ ciṃtayate kāmaṃ taṃ taṃ dāsyāmyahaṃ punaḥ |
viprabhaktiḥ sadā kāryā rāmabhaktistathaiva ca || 40 ||
[Analyze grammar]

anyathā karaṇīyaṃ me na kadāci ddvijottamāḥ || 41 ||
[Analyze grammar]

vyāsa uvāca |
tasminnavasare viprā jātā bhūpa dayālavaḥ |
anyā yā puṭikā cāsītsā dattā śāpaśāṃtaye || 42 ||
[Analyze grammar]

jīvitaṃ caiva tatsainyaṃ jātaṃ kṣipteṣu romasu |
diśaḥ prasannāḥ saṃjātāḥ śāṃtā digjanitasvanāḥ || 43 ||
[Analyze grammar]

prajā svasthā 'bhavattatra harṣanirbharamānasā |
avatasthe yathāpūrvaṃ putrapautrādikaṃ tathā || 44 ||
[Analyze grammar]

viprājñākāriṇo lokāḥ saṃjātāśca yathā purā |
viṣṇudharmaṃ parityajya nānyaṃ jānaṃti te vṛṣam || 45 ||
[Analyze grammar]

navīnaṃ śāsanaṃ kṛtvā pūrvavadvidhipūrvakam |
niṣkāsitāstu pāṣaṃḍāḥ kṛtaśāstraprayojakāḥ || 46 ||
[Analyze grammar]

vedabāhyāḥ pranaṣṭāste uttamādhamamadhyamāḥ |
ṣaṭtriṃśacca sahasrāṇi ye'bhūvangobhujāḥ purā || 47 ||
[Analyze grammar]

teṣāṃ madhyāttu saṃjātā aḍhavījā vaṇigjanāḥ |
śuśrūṣārthaṃ brāhmaṇānāṃ rājñā sarve nirūpitāḥ || 48 ||
[Analyze grammar]

sadācārāḥ sunipuṇā devabrāhmaṇapūjakāḥ |
tyaktvā pākhaṇḍamārgaṃ tu viṣṇubhaktiparāstu te || 49 ||
[Analyze grammar]

jāhnavītīramāsādya traividyebhyo dadau nṛpaḥ |
śāsanaṃ tu yadā dattaṃ teṣāṃ vai bhaktipūrvakam || 50 ||
[Analyze grammar]

sthānadharmātpracalitā vāḍavāste samāgatāḥ |
nṛpo vijñāpito vipraistairevaṃ kleśakāribhiḥ || 51 ||
[Analyze grammar]

ye tyaktavāco vipreṃdrāstānniḥsāraya bhūpate |
parasparaṃ vivādāstu saṃjātā dattavṛttaye || 52 ||
[Analyze grammar]

nyāya pradaśanārthaṃ ca kāritāstu sabhāsadaḥ |
hastākṣareṣu dṛṣṭeṣu pṛthakpṛthakprapāditam || 53 ||
[Analyze grammar]

etacchrutvā tato rājā tulādānaṃ cakāra ha |
dīyamāne tadā dāne cāturvidyā babhāṣire || 54 ||
[Analyze grammar]

asmābhirhāritā jātiḥ kathaṃ kurmaḥ pratigraham |
nivāritāstu te sarve sthānānmoherakā dvijāḥ || 55 ||
[Analyze grammar]

daśapaṃca sahasrāṇi vedavedāṃgapāragāḥ |
tatastena tadā rājanrājñā rāmānuvartinā || 56 ||
[Analyze grammar]

āhūtā vāḍavāṃstāstu jñātibhedaṃ cakāra saḥ |
trayīvidyā vāḍavā ye setubaṃdhaṃ prati prabhum || 57 ||
[Analyze grammar]

gatāste vṛttibhājaḥ syurnānye vṛttyabhibhāginaḥ |
tatra naiva gatā ye vai cāturvidyatvamāgatāḥ || 58 ||
[Analyze grammar]

vaṇigbhirna ca saṃbaṃdho na vivāhaśca taiḥ saha |
grāmavṛttau na saṃbaṃdho jñātibhede kṛte sati || 59 ||
[Analyze grammar]

dvijabhaktiparāḥ śūdrāḥ ye pākhaṃḍairna lopitāḥ |
jaina dharmātparāvṛttāste gobhūjāstathottamāḥ || 60 ||
[Analyze grammar]

ye ca pākhaṃḍaniratā rāmaśāsanalopakāḥ |
sarve viprāstathā śūdrā pratibaṃdhena yojitāḥ || 61 ||
[Analyze grammar]

satyapratijñāṃ kurvāṇāstatrasthāḥ sukhino'bhavan |
cāturvidyā bahirgrāme rājñā tena nivāsitāḥ || 62 ||
[Analyze grammar]

yathā rāmo na kupyeta tathā kāryaṃ mayā dhruvama |
parāṅmukhā ye rāmasya sanmukhānugatāḥ kila || 63 ||
[Analyze grammar]

cāturvidyāste vijñeyā vṛttibāhyāḥ kṛtāstadā |
kṛtakṛtyastadā jāto rājā kumārapālakaḥ || 64 ||
[Analyze grammar]

viprāṇāṃ purataḥ prāha praśrayeṇa vacastadā |
grāmavṛttirna me luptā etadvai devanirmitam || 65 ||
[Analyze grammar]

svayaṃ kṛtāparādhānāṃ doṣo kasya na dīyate |
yathā vane kāṣṭhavarṣādvahniḥ syāddaivayogataḥ || 66 ||
[Analyze grammar]

bhavadbhistu paṇaḥ prokto hyabhijñānasya hetave |
rāmasya śāsanaṃ kṛtvā vāyuputrasya hetave || 67 ||
[Analyze grammar]

vyāvṛttā vāḍavā yūyaṃ sa doṣaḥ kasya dīyate |
avasāne hariṃ smṛtvā mahāpāpayuto'pi vā || 68 ||
[Analyze grammar]

viṣṇulokaṃ vrajatyāśu saṃśayastu kathaṃ bhavet |
mahatpuṇyodaye nṝṇāṃ buddhiḥ śreyasi jāyate || 69 ||
[Analyze grammar]

pāpasyodayakāle ca viparītā hi sā bhavet |
sakṛtpālayate yastu dharmeṇaitajjagattrayam || 70 ||
[Analyze grammar]

yoṃtarātmā ca bhūtānāṃ saṃśayastatra no hitaḥ |
iṃdrādayo'marāḥ sarve sanakādyāstapodhanāḥ || 71 ||
[Analyze grammar]

muktyarthamarcayaṃtīha saṃśayastatra no hitaḥ |
sahasranāma tattulyaṃ rāmanāmeti gīyate || 72 ||
[Analyze grammar]

tasminnaniścayaṃ kṛtvā kathaṃ siddhirbhavediha |
mama janmakṛtātpuṇyādabhijñānaṃ dadau hariḥ || 73 ||
[Analyze grammar]

pākhaṃḍādyatkṛtaṃ pāpaṃ mṛṣṭaṃ tadvaḥ praṇāmataḥ |
prasīdaṃtu bhavaṃtaśca tyaktvā krodhaṃ mamādhunā || 74 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
rājandharmo viluptaste prāpitānāṃ tathā punaḥ |
avaśyaṃ bhāvino bhāvā bhavaṃti mahatāmapi || 75 ||
[Analyze grammar]

nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ |
etaddaivakṛtaṃ sarvaṃ prabhuryaḥ sukhaduḥkhayoḥ || 76 ||
[Analyze grammar]

satyapratijñāstraividyā bhajaṃtu rāmaśāsanam |
asmākaṃ tu paraṃ dehi sthānaṃ yatra vasāmahe || 77 ||
[Analyze grammar]

teṣāṃ tu vacanaṃ śrutvā sukhamicchurdvijanmanām |
teṣāṃ sthānaṃ tu dattaṃ vai sukhavāsaṃ tu nāmataḥ || 78 ||
[Analyze grammar]

hiraṇyaṃ puṣpavāsāṃsi gāvaḥ kāmadughā nṛpa |
svarṇālaṃkaraṇaṃ sarvaṃ nānāvastucayaṃ tathā || 79 ||
[Analyze grammar]

śraddhayā parayā dattvā mudaṃ lebhe narādhipaḥ |
trayīvidyāstu te jñeyāḥ sthāpitā ye trimūrtibhiḥ || 80 ||
[Analyze grammar]

caturthenaiva bhūpena sthāpitāḥ sukhavāsane |
 te babhūburdvijaśreṣṭhāścāturvidyāḥ kalau yuge || 81 ||
[Analyze grammar]

cāturvidyāśca te sarve dharmāraṇye pratiṣṭhitāḥ |
vedoktā āśiṣo dattvā tasmai rājñe mahātmane || 82 ||
[Analyze grammar]

rathairaśvairuhyamānāḥ kṛtakṛtyā dvijātayaḥ |
mahatpramodayuktāste prāpurmoherakaṃ mahat || 83 ||
[Analyze grammar]

pauṣaśuklatrayodaśyāṃ labdhaṃ śāsanakaṃ dvijaiḥ |
balipradānaṃ tu kṛtamuddiśya kuladevatām || 84 ||
[Analyze grammar]

varṣevarṣe prakarttavyaṃ balidānaṃ yathāvidhi |
kāryaṃ ca maṃgalasnānaṃ puruṣeṇa mahātmanā || 85 ||
[Analyze grammar]

gītaṃ nṛtyaṃ tathā vādyaṃ kurvīta taddine dhuvam |
tanmāse taddine naiva vṛttināśo bhavedyathā || 86 ||
[Analyze grammar]

daivādatītakāle cetvṛddhirāpadyate yadā |
tadā prathamataḥ kṛtvā paścādvṛddhirvidhīyate || 87 ||
[Analyze grammar]

ye ca bhinnaprapāprāyāstraividyā moḍhavaṃśajāḥ |
tathā cāturvedinaśca kurvaṃti gotrapūjanam || 88 ||
[Analyze grammar]

varṣamadhye prakurvīta tathā supte janārddane |
pauṣe ca luptaṃ kṛtvā ca śrautaṃ smārttaṃ karoti yaḥ || 89 ||
[Analyze grammar]

tatra krodhasamāviṣṭā nighnaṃti kuladevatāḥ |
vivāhotsavakāle ca mauṃjībaṃdhādikarmaṇi || 90 ||
[Analyze grammar]

muhūrtaṃ gaṇanāthasya tataḥ prabhṛti śobhanam || 91 ||
[Analyze grammar]

nirvāsitāstu ye viprā āmarājñā svaśāsanāt |
paṃcadaśasahasrāṇi yayuste sukhavāsakan || 92 ||
[Analyze grammar]

paṃcapañcāśato grāmāndadau rāmaḥ purā svayam |
tatrasthā vaṇijaścaiva teṣāṃ vṛttimakalpayan || 93 ||
[Analyze grammar]

aḍālajā māṇḍalīyā gobhūjāśca pavitrakāḥ |
brāhmaṇānāṃ vṛttidāste brahmasevāsu tatparāḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: