Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
jñātibhede tu saṃjāte tasminmoherake pure |
traividyaiḥ kiṃ kṛtaṃ brahmaṃstanmamācakṣva pṛcchataḥ || 1 ||
[Analyze grammar]

brahmovāca |
svasthāne vāḍavāḥ sarve harṣanirbharamānasāḥ |
agnihotraparā ke'pi ke'pi yajñaparāyaṇāḥ || 2 ||
[Analyze grammar]

ke'pi cāgnisamādhānāḥ ke'pi smārtā niraṃtaram |
purāṇanyāyavettāro vedavedāṃgavādinaḥ || 3 ||
[Analyze grammar]

sukhena svānsadācārānkurvanto brahmavādinaḥ |
evaṃ dharmasamācārānkurvatāṃ kuśalātmanām || 4 ||
[Analyze grammar]

sthānācārānkulācārānadhidevyāśca bhāṣitān |
dharmaśāstrasthitaṃ sarvaṃ kājeśairuditaṃ ca yat || 5 ||
[Analyze grammar]

paraṃparāgataṃ dharma mūcuste vāḍavottamāḥ || 6 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
upāste yaśca likhitaṃ raktapādaistu vāḍavāḥ |
jñātiśreṣṭhaḥ sa vijñeyo valirdeyastataḥ param || 7 ||
[Analyze grammar]

raktacaṃdanaṃ prasādhyātha prasiddhaṃ svakulaṃ tathā |
kuṃkumāraktapādaistairgaṃdhapuṣpādicarcitaiḥ || 8 ||
[Analyze grammar]

saṃbhūya likhitaṃ tacca raktapādaṃ taducyate |
rāmasya lekhyaṃ te sarve pūjayaṃtu samāhitāḥ || 9 ||
[Analyze grammar]

rāmasya karamudrāṃ ca pūjayaṃtu dvijāḥ sadā |
yeṣāṃ doṣāḥ sadācāre vyabhicārādayo yadi || 10 ||
[Analyze grammar]

teṣāṃ daṇḍo vidheyastu ya ukto vidhivadvijaiḥ |
cihnaṃ na rāmamudrāyā yāvaddaṃḍaṃ dadāti na || 11 ||
[Analyze grammar]

vinā daṇḍapradānena mudrācihnaṃ na dhāryate |
mudrāhastāśca vijñeyā vāḍavā nṛpasattama || 12 ||
[Analyze grammar]

putre jāte pitā daddyācchrīmātre tu baliṃ sadā |
palāni viṃśatiḥ sarppirguḍaḥ paṃcapa lāni ca || 13 ||
[Analyze grammar]

kuṃkumādibhirabhyarcya jātamātraḥ sutastadā |
ṣaṣṭhe ca divase rājanṣaṣṭhīṃ pūjayate sadā || 14 ||
[Analyze grammar]

dadyāttatra baliṃ sājyaṃ kuryāddhi balipaṃcakam |
paṃcaprasthānbalīndadyātsavastrāñchrīphalairyutān || 15 ||
[Analyze grammar]

kuṃkumādibhirabhyarcya śrīmātre bhaktipūrvakam |
vitaśāṭhyaṃ na kurvīta kule saṃtativṛddhaye || 16 ||
[Analyze grammar]

taddhi cārpayatā dravyaṃ vṛddhau yaddhrīṇitaṃ punaḥ |
janmano naṃtaraṃ kāryaṃ jātakarma yathāvidhi || 17 ||
[Analyze grammar]

viprānukīrtitā yāśca vṛttiḥ sāpi vibhajyate |
prathamā labhyamānā ca vṛttirvai yāvatī punaḥ || 18 ||
[Analyze grammar]

tasyā vṛtterarddhabhāgo gotradevyai tu kalpyatām |
dviguṇaṃ vaṇijā caiva putraṃ jāte bhavediti || 19 ||
[Analyze grammar]

māṃḍalīyāśca ye śūdrāsteṣāmarkakaraṃ tvidam |
aḍālajānāṃ triguṇaṃ gobhujānāṃ caturguṇam || 20 ||
[Analyze grammar]

ityetatkathitaṃ sarvamanyacca śūdrajātiṣu |
yasya doṣastu hatyāyāḥ samudbhūto vidhervaśāt || 21 ||
[Analyze grammar]

daṇḍastu vidhivattasya karttavyo vedaśāstribhiḥ |
anyāyo nyāyavādī syānnirddoṣe doṣadāyakaḥ || 22 ||
[Analyze grammar]

paṃktibhedasya kartā ca gosahasravadhaḥ smṛtaḥ |
vṛttibhāgavibhajanaṃ tathā nyāyavicāraṇam |
śrīrāmadūtakasyāgre karttavyamiti niścayaḥ || 23 ||
[Analyze grammar]

tasya pūjāṃ prakurvīta tadā kāle'thavā sadā |
tailena lepayettasya dehe vai vighnaśāṃtaye || 24 ||
[Analyze grammar]

dhūpaṃ dīpaṃ phalaṃ dadyātpuṣpairnānāvidhaiḥ kila |
pūjito hanumāneva dadāti tasya vāṃchitam || 25 ||
[Analyze grammar]

pratiputraṃ tu tasyāgre kuryānnānyatra kutracit |
śrīmātābakulasvāmibhāgadheyaṃ tu pūrvataḥ || 26 ||
[Analyze grammar]

paścātpratigrahaṃ vipraiḥ karttavyamiti niścitam |
samāgameṣu viprāṇāṃ nyāyānyāyavinirṇaye || 27 ||
[Analyze grammar]

nirṇayaṃ hṛdaye dhṛtvā tatrasthaṃ śrāvayeddvijān |
kevalaṃ dharmabuddhyā ca pakṣapātaṃ vivarjayet || 28 ||
[Analyze grammar]

sarveṣāṃ saṃmataṃ kāryaṃ taddhyavikṛtameva ca |
ākāritastato vipraḥ sabhāyāṃ bhayameti cet || 29 ||
[Analyze grammar]

na tasya vākyaṃ śrotavyaṃ nirṇītārthanivāraṇe |
yasya varjastu kriyate militvā sarva vāḍavaiḥ || 30 ||
[Analyze grammar]

khānapānādikaṃ sarvaṃ kāryaṃ tena vivarjayet |
tasya kanyā na dātavyā tatsaṃsargī ca tādṛśaḥ || 31 ||
[Analyze grammar]

tato daṃḍaṃ prakurvīta sarvaireva dvijottamaiḥ |
bhojanaṃ kanyakādānamiti dāśarathermatam || 32 ||
[Analyze grammar]

yatkiṃcitkurute pāpaṃ labdhuṃ sthalamathāpi vā |
śuṣkārdraṃ vasate cānne tasmādannaṃ pari tyajet || 33 ||
[Analyze grammar]

kurvaṃstatpāpabhāgī syāttasya daṃḍo yathāvidhi |
nyāyaṃ na paśyate yastu śaktau satyāṃ sadā yataḥ || 34 ||
[Analyze grammar]

pāpabhāgī sa vijñeya iti satyaṃ na saṃśayaḥ |
utkocaṃ yastu gṛhṇāti pāpināṃ duṣṭakarmiṇām |
sakalaṃ ca bhavettasya pāpaṃ naivātra saśayaḥ || 35 ||
[Analyze grammar]

tasyānnaṃ gṛhyate naiva kanyāpi na kadācana |
hitamācarate yastu putrāṇāmapi vai naraḥ || 36 ||
[Analyze grammar]

sa etānniyamānsarvānpālayennātra saṃśayaḥ |
evaṃ patraṃ likhitvā tu vāḍavāste praha rṣitāḥ || 37 ||
[Analyze grammar]

prāpte kaliyuge ghore yathā pāpaṃ na kurvate |
iti jñātvā tu sarve te nyāyadharmaṃ pracakrire || 38 ||
[Analyze grammar]

vyāsa uvāca |
kalau prāpte dvijāḥ sarve sthānabhraṣṭā yatastataḥ |
pakṣamutkalaṃ grahīṣyaṃti tathā syuḥ pakṣapātinaḥ || 39 ||
[Analyze grammar]

bhokṣyaṃte mlecchakagrāmānkolāvidhvaṃsibhiḥ kila |
vedabhraṣṭāśca te viprā bhaviṣyaṃti kalau yuge || 40 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
deśedeśe gamiṣyaṃti te viprā vaṇijastathā |
kathaṃ vai jñāyate sarvai kena cihnena māriṣa || 11 ||
[Analyze grammar]

yasmingotre samutpannā vāḍavā ye mahābalāḥ || 42 ||
[Analyze grammar]

vyāsa uvāca ||
jñāyate gotrasaṃjñā'tha keciccaiva parākramaiḥ |
yasyayasya ca yatkarma tasya tasyāvaṭaṃkakaḥ || 43 ||
[Analyze grammar]

avaṭaṃkairhi jñāyaṃte nānyathā jñāyate kvacit |
gotraiśca pravaraiścaiva avaṭaṃkairnṛpātmaja || 44 ||
[Analyze grammar]

jñāyaṃte hi dvijā rājanmoḍha brāhmaṇasattamāḥ || 19 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
gotraiśca pravaraiścaiva śrutā ete tavānanāt |
kāṃ vā śākhāmadhīyānāstanme brūhi pitāmaha || 16 ||
[Analyze grammar]

vyāsa uvāca |
jñāyaṃte yatrayatrasthā mādhyaṃdinīyā mahābalāḥ |
kauthamīṃ ca samāśritya kecidviprā guṇānvitāḥ || 47 ||
[Analyze grammar]

ṛgatharvaṇajā śākhā naṣṭā sā ca mahāmate |
evaṃ vai vartamānāste vāḍavā dharmasaṃbhavāḥ || 48 ||
[Analyze grammar]

dharmāraṇye mahābhāgāḥ putrapautrānvitā'bhavan |
śūdrāḥ sarve mahābhāgāḥ putrapautra samāvṛtāḥ || 49 ||
[Analyze grammar]

dharmāraṇye mahātīrthe sarve te dvijasevakāḥ |
abhavanrāmabhaktāśca rāmājñāṃ pālayaṃti ca || 50 ||
[Analyze grammar]

ājñāmatyā'dareṇeha hanūmaṃtaśca vīryavān |
pālayetso'pi cedānīṃ suprāpte vai kalau yuge || 51 ||
[Analyze grammar]

adṛṣṭarūpī hanumāṃstatra bhramati nityaśaḥ |
traividyā vāḍavā yatra cāturvidyāstathaiva ca || 52 ||
[Analyze grammar]

sabhāyāmupaviṣṭā ye'nyāyātpāpaṃ prakurvate |
jayo hi nyāyakartṝṇāmajayo'nyāyakāriṇām || 53 ||
[Analyze grammar]

sāparādhe yastu putre tāte bhrātari cāpi vā |
pakṣapātaṃ prakurvīta tasya kupyati vāyujaḥ || 54 ||
[Analyze grammar]

kupito hanumāneṣa dhananāśaṃ karoti vai |
putranāśaṃ karotyeva dhāmanāśaṃ tathaiva ca || 55 ||
[Analyze grammar]

sevārthaṃ nirmitaḥ śūdro na viprānpariṣevate |
vṛttiṃ vā na dadātyeva hanumāṃstasya kupyati || 56 ||
[Analyze grammar]

arthanāśaṃ putranāśaṃ sthānanāśaṃ mahā bhayam |
kurute vāyuputro hi rāmavākyamanusmaran || 57 ||
[Analyze grammar]

yatra kutra sthitā viprāḥ śūdrā vā nṛpasattama |
na nirddhanā bhaveyuste prasādādrāghavasya ca || 58 ||
[Analyze grammar]

yo mūḍhaścāpyadharmātmā pāpapāṣaṃḍamāśritaḥ |
nijānviprānparityajya parajñātīṃśca manyate || 59 ||
[Analyze grammar]

tasya pūrvakṛtaṃ puṇyaṃ bhasmībhavati nānyathā |
anyeṣāṃ dīyate dānaṃ svalpaṃ vā yadi vā bahu || 60 ||
[Analyze grammar]

yathā bhavati vai pūrvaṃ brahmaviṣṇuśivaiḥ kṛtam |
tasya devā na gṛhṇaṃti hṛvyaṃ kavyaṃ ca pūrvajāḥ || 61 ||
[Analyze grammar]

vaṃcayitvā nijānviprānanyebhyaḥ pradadettu yaḥ |
tasya janmārjitaṃ puṇyaṃ bhasmībhavati tatkṣaṇāt || 62 ||
[Analyze grammar]

brahmaviṣṇuśivaiścaiva pūjitā ye dvijottamāḥ || te |
ṣāṃ ye vimukhāḥ śūdrā raurave nivasaṃti te || 63 ||
[Analyze grammar]

yo laulyācca kulācāraṃ gotrācāraṃ pralopayet |
svācāraṃ yo na kurvīta kadācidvai vimohitaḥ || 64 ||
[Analyze grammar]

sarvanāśo bhavettasya bhasmībhavati tatkṣaṇāt |
tasmātsarvaḥ kulācāraḥ sthānācārastathaiva ca || 65 ||
[Analyze grammar]

gotrācāraḥ pālanīyo yathāvittānusārataḥ |
evaṃ te kathitaṃ rājandharmāraṇyaṃ purātanam || 66 ||
[Analyze grammar]

sthāpitaṃ devadevaiśca brahmaviṣṇuśivādibhiḥ |
dharmāraṇyaṃ kṛtayuge tretāyāṃ satyamaṃdiram |
dvāpare vedabhavanaṃ kālau moherakaṃ smṛtam || 67 ||
[Analyze grammar]

brahmovāca |
ya idaṃ śṛṇuyātputra śraddhayā parayā yutaḥ |
dharmāraṇyasya māhātmyaṃ sarvakilbiṣanāśanam || 68 ||
[Analyze grammar]

manovākkāyajanitaṃ pātakaṃ trividhaṃ ca yat |
tatsarvaṃ nāśamāyāti śravaṇātkīrtanātsukṛt || 69 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ sukhasaṃtānadāyakam |
māhātmyaṃ śṛṇuyādvatsa sarvasaukhyāptaye naraḥ || 70 ||
[Analyze grammar]

sarvatīrtheṣu yatpuṇyaṃ sarvakṣetreṣu yatphalam |
tatphalaṃ samavāpnoti dharmāraṇyasya sevanāt || 71 ||
[Analyze grammar]

nārada uvāca |
dharmāraṇyasya māhātmyaṃ yacchrutaṃ tvanmukhāṃbujāt |
dharmavāpyāṃ yatra dharmmastapastepe suduṣkuram || 72 ||
[Analyze grammar]

tasya kṣetrasya mahimā mayā tvatto'vadhāritaḥ |
svasti te'stu gamiṣyāmi dharmāraṇyadidṛkṣayā || 73 ||
[Analyze grammar]

tatra vākyajalaughena pāvito'haṃ caturmukha || 74 ||
[Analyze grammar]

vyāsa uvāca |
idamākhyānakaṃ sarvaṃ kathitaṃ pāṃḍunaṃdana |
yacchrutvā gosahasrasya phalaṃ prāpnoti mānavaḥ || 75 ||
[Analyze grammar]

aputro labhate putrānnirddhano dhanavānbhavet |
rogī rogātpramucyeta baddho mucyeta baṃdhanāt || 76 ||
[Analyze grammar]

vidyārthī labhate vidyāmuttamāṃ karmasādhanām |
tīrthayātrāphalaṃ tasya koṭikanyāphalaṃ labhet || 77 ||
[Analyze grammar]

yaḥ śrṛṇoti naro bhaktyā nārī vātha narottama |
nirayaṃ naiva paśyaṃti ekottaraśataiḥ saha || 78 ||
[Analyze grammar]

śubhe deśe niveśyātha kṣaumavastrādibhistathā |
purāṇapustakaṃ rājanprayataḥ śiṣṭasaṃmataḥ || 79 ||
[Analyze grammar]

arcayecca yathā nyāyaṃ gaṃdhamālyaiḥ pṛthakpṛthak |
samāptau nṛpa graṃthasya vācakasyānupūjanam || 80 ||
[Analyze grammar]

dānādibhiryathānyāyaṃ saṃpūrṇaphalahetave |
mudrikāṃ kuṃḍale caiva brahmasūtraṃ hiraṇmayam || 81 ||
[Analyze grammar]

vastrāṇi ca vicitrāṇi gaṃdhamālyānulepanaiḥ |
devavatpūjanaṃ kṛtvā gāṃ ca dadyātpayasvinīm || 82 ||
[Analyze grammar]

evaṃ vidhānataḥ śrutvā dharmāraṇyakathānakam |
dharmāraṇyanivāsasya phalamāpnotyasaṃśayam || 83 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe pūrvabhāge dharmāraṇyamāhātmye dharmāraṇyanivāsivyavasthāvarṇanapūrvaka dharmāraṇyapurāṇaśravaṇamāhātmyavarṇanaṃnāma catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: