Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
rājātha tamuvācedaṃ nirlakṣya gamanaṃ katham |
ayaṃ puṣparatho'styeva manaso vegavānmune || 1 ||
[Analyze grammar]

enamāruhya yāsyāvaḥ kṣaṇaṃ tāvatpratīkṣyatām |
yāvadetānanujñāpya prāsāde hyadhikāriṇaḥ || 2 ||
[Analyze grammar]

pradakṣiṇīkṛtya vibhumāyāmi munisattama |
nārado'pi vacaḥ śrutvā śraddadhāno nṛpoktiṣu || 3 ||
[Analyze grammar]

kareṇa dhṛtvā rājānaṃ mahāvedīṃ praviśya ca |
sahitaṃ rāmabhadrābhyāṃ natvā kṛṣṇaṃ muhurmuhuḥ |
anujñāṃ prārthayāmāsa brahmalokagatiṃ prati || 4 ||
[Analyze grammar]

indradyumno'pi vacasā manasā vapuṣā harim |
pradakṣiṇīkṛtya punarnatvā sāṣṭāṃgamunmanāḥ |
brahmalokagatiṃ viprā yācate sma kṛtāṃjaliḥ || 5 ||
[Analyze grammar]

ubhau tau divyayānena jagmaturmunibhūbhṛtau |
pradakṣiṇīkṛtya raviṃ vyomamaṇḍalamadhyagam |
uparyupari jagmāte vyatītya dhruvamaṃḍalam || 6 ||
[Analyze grammar]

janalokagataiḥ siddhaiḥ satvarāvanatonmukhaiḥ |
vīkṣyamāṇau mudā yuktau saṃlapaṃtau parasparam || 7 ||
[Analyze grammar]

bhagavaccaritaṃ viprā manomalaviśodhanam |
jīvanmukto muniśreṣṭhaḥ sarvalokānbhramannayam |
yathānupahatavrajyastathāyaṃ martyavāsyapi || 8 ||
[Analyze grammar]

bhūpatiḥ prayayau śīghraṃ viṣṇubhaktiprasādataḥ |
brahmāṃḍaviṣaye naitadduṣprāpyaṃ vastu vidyate || 9 ||
[Analyze grammar]

viṣṇubhaktena yallabhyamathavā muktimeti saḥ |
maharlokagataiḥ siddhaiḥ sādarābhyarcitau ca tau || 10 ||
[Analyze grammar]

indradyumno na sasmāra pārthivaṃ vāsamātmanaḥ |
kramādūrdhvagatirgacchanpaśyansaukhyaikabhājanān || 11 ||
[Analyze grammar]

nirdvaṃdvānabhilāṣottha tatkṣaṇānekapauruṣān |
kevalaṃ bhagavatprītyai karmabhūmau cakāra yat || 12 ||
[Analyze grammar]

prāsādaṃ ciṃtayāmāsa saṃpūrṇo vā na vā bhavet |
mayyāgate brahmalokaṃ śatrubhirvābhibhūyate || 13 ||
[Analyze grammar]

ślathādarā vā bhūyāsuḥ sevakā dravyalobhataḥ |
gṛhītavetanāḥ śilpivṛṃdā maṃdakriyāstathā |
na śīghraṃ ghaṭayiṣyaṃti mayi brahmakṣayāgate || 14 ||
[Analyze grammar]

yāvadgamiṣye dhātāraṃ gṛhītvāhaṃ caturmukham |
tāvanna punareva syātprāsādo mayi dūrage || 15 ||
[Analyze grammar]

ihāyātāstu ye pūrve na punaste kṣitiṃ gatāḥ |
manvānā mama sāmaṃtā itthaṃ vā duṣṭamānasāḥ |
rājyaṃ mamāhariṣyaṃti dviṣataḥ kimu sāṃpratam || 16 ||
[Analyze grammar]

itthaṃ suvignamanasā ciṃtayānaṃ mahīpatim |
atītānāgatajñānanidhirmuniruvāca tam || 17 ||
[Analyze grammar]

kiṃ ciṃtayasi rājeṃdra tvamevaṃ dīnamānasaḥ |
yatra cābhyāgatāvāvāṃ na ciṃtāviṣayo hyayam || 18 ||
[Analyze grammar]

nādhayo vyādhayaścātra prabhavaṃti kadācana |
na jarā na ca vā mṛtyuḥ kimanyaduḥkhahetukam || 19 ||
[Analyze grammar]

kṛtārtho'si mahābhāga yanmānuṣavapuḥ svayam |
brahmalokamihāyātaḥ pratyakṣaṃ dṛṣṭavānharim || 20 ||
[Analyze grammar]

ihāyātā na śocaṃti heye saṃsārakalpake |
bruvāṇamitthaṃ bhūpālastamuvāca munīśvaram || 21 ||
[Analyze grammar]

śocāmi bhagavanrājñaḥ svajanabandhuṣu |
samārabdho bhagavataḥ prāsādo yo mayādhunā || 22 ||
[Analyze grammar]

atrāgataṃ māṃ te jñātvā nānutiṣṭhaṃti sevakāḥ |
ārabdhasya pratiṣṭhā hi kartavyā niścitā mune || 23 ||
[Analyze grammar]

tasyāṃtarāyaṃ saṃbhāvya duḥkhitaṃ me manaḥ prabho |
tasya tadvacaṃ śrutvā prahasya munirabravīt || 24 ||
[Analyze grammar]

prajāpatisamatvaṃ hi na tu sāmānyabhūpatiḥ |
kenāpyapakṛtaṃ naiva bhūmau pūrvairanuṣṭhitam || 25 ||
[Analyze grammar]

kiṃ punastava kṛtyaṃ tu yaḥ sṛṣṭisthitihānikṛt |
brahmalokaṃ gatasyādya pratāpayaśasā tava || 26 ||
[Analyze grammar]

trailokye bhramato nityaṃ yathā sūryaniśākarau |
yasya kāryeṣu bhagavānsahāyo'sau caturmukhaḥ || 27 ||
[Analyze grammar]

teṣu kiṃ rājaśārdūla vighnaśaṃkāpi jāyate |
eṣa dūre'sti rājeṃdra pratyakṣaṃ yastava dviṣām || 28 ||
[Analyze grammar]

sadomadhya gataḥ śakraḥ sākṣāttrijagatīpatiḥ |
viśeṣato jagannāthaprāsāde kaḥ pumānnṛpa || 29 ||
[Analyze grammar]

nihaṃtuṃ manasāpīcchettatra śaṃkāstu mā tava |
tadagrataḥ paśya bhūpa caṃdrakoṭisamatviṣā || 30 ||
[Analyze grammar]

parito hlādajanakaḥ sudhāsāgarakoṭivat |
yaścāyaṃ tejasāṃ rāśirjānīhi brahmasadmanaḥ || 31 ||
[Analyze grammar]

itthamālapatastau tu brahmalokāṃtikaṃ gatau |
śuśruvāte sudūrāttau brahmarṣīṇāṃ mukhodgatam || 32 ||
[Analyze grammar]

svādhyāyaśabdaṃ supadaṃ spaṣṭavarṇakramasvaram |
itihāsapurāṇāni cchaṃdaḥ kalpāni gāthikāḥ || 33 ||
[Analyze grammar]

asaṃkīrṇojjvalapadaṃ śrūyate pravibhāgaśaḥ |
atraitadrājaśārdūla jānīhi brahmaṇaḥ puram || 34 ||
[Analyze grammar]

sabhā hi dṛśyate caiṣā yatra lokapitāmahaḥ |
sārddhaṃ brahmarṣimukhyaiśca sukhāsīnaścaturmukhaḥ || 35 ||
[Analyze grammar]

nānā caitanyaśabalairjīvanmuktairupāsitaḥ |
yatrāgatāni varttaṃte na saṃsārābdhisaṃkaṭe || 36 ||
[Analyze grammar]

saditi brahmaṇo nāma tasyāyaṃ bhuvanottamaḥ |
satyaloka iti khyātastadūrdhvaṃ nāsti kiṃcana || 38 ||
[Analyze grammar]

asyaiva kiṃcidupari adhaścāṃḍakapālataḥ |
vaikuṇṭhabhuvanaṃ rājanmuktā yatra vasaṃti vai || 38 ||
[Analyze grammar]

yatra yogīśvaraḥ sākṣādyogiciṃtyo janārdanaḥ |
caitanyavapurāste vai sāṃdrānaṃdātmakaḥ prabhuḥ || 39 ||
[Analyze grammar]

yaṃ prāpya na nivarttaṃte mṛtyusaṃsāravartmani |
yamupāste sadā brahmā jīvanmuktaiḥ svamuktaye || 40 ||
[Analyze grammar]

kalpitasyāyuṣonte'sāvebhiḥ sārddhaṃ prapadyate |
sa eṣa sraṣṭā lokānāṃ matsyakūrmādirūpadhṛk || 41 ||
[Analyze grammar]

rakṣitā raudrarūpeṇa saṃharttā lokabhāvanaḥ |
indradyumnaṃ vadannitthaṃ prāpa brahmaniketanam || 42 ||
[Analyze grammar]

kṣaṇena ca sabhādvāri prakoṣṭhe sa nyavartata |
yatra tiṣṭhanti dikpālāḥ śakrādyāḥ paritastathā || 43 ||
[Analyze grammar]

cirakālaṃ dhyānaparāstathā manvaṃtarādhipāḥ |
pṛthagjananibhā dvāḥsthaniṣiddhāṃtaḥ praveśanāḥ || 44 ||
[Analyze grammar]

indradyumnena sahitaṃ nāradaṃ pravilokya saḥ |
dvārapālaḥ savinayaṃ nanāmānatakandharaḥ || 45 ||
[Analyze grammar]

caturdaśānāṃ lokānāṃ bhramaṇe rasika prabho |
tvayā vinā śobhate no svāmiṃstava pituḥ sabhā || 46 ||
[Analyze grammar]

saṃtyeva munayaḥ śreṣṭhā brāhmaṇā brahmavidvarāḥ |
gautamādyāstathāpyeṣā na ramyā brahmaṇaḥ sabhā || 47 ||
[Analyze grammar]

bahutārā surajanī caṃdreṇeva prakāśate |
iti stuvandadau tasya praveśaṃ vinayānvitaḥ || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: