Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
dauvārikāya rājarṣiriṃdradyumno mahāyaśāḥ |
sārvabhaumo vaiṣṇavāgryo dhātāraṃ draṣṭumāgataḥ || 1 ||
[Analyze grammar]

yātvayaṃ puratastasya yadi tvamanumanyase |
ityuktastaṃ punaḥ prāha nāradaṃ maṇikodaraḥ || 2 ||
[Analyze grammar]

svāmiṃstvayāgato yo'sau na sāmānyo hi budhyate |
yatra paśyasi dikpālānpitṝnmanvaṃtarādhipān || 3 ||
[Analyze grammar]

tatrāyaṃ marttyanilayastiṣṭhedapi hi pauruṣam |
bhavāngatvā padmayoniṃ vijñāpyainaṃ praveśaya || 4 ||
[Analyze grammar]

sabhādvāragato yo'sau dikpālaiḥ saha yāsyati |
ekāgracitto bhagavāngāyane caturānanaḥ || 5 ||
[Analyze grammar]

asmākaṃ dvāri yuktānāṃ pratīkṣyo'vasaro dhruvam |
na krodho mayi karttavyo dāse tava pituśca te || 6 ||
[Analyze grammar]

ityukto nārado gatvā brahmāṇaṃ jagatāṃ patim |
natvā sāṣṭāṃgapatanaṃ vijñapto vasudhādhipaḥ || 7 ||
[Analyze grammar]

kaṭākṣeṇādiśatso'tha indradyumnapraveśanam |
novāca kiṃcidbhagavāngāne dattāvadhānataḥ || 8 ||
[Analyze grammar]

divyagāyanasaṃgīte kautukāviṣṭamānasaḥ |
jñātveṃgitaṃ nārado'tha iṃdradyumnaṃ nṛpottamam |
praveśayāmāsa tataḥ śakrādyaiḥ sunirīkṣitaḥ || 9 ||
[Analyze grammar]

dṛṣṭvā pitāmahaṃ dūrātsraṣṭāraṃ jagatāṃ nṛpaḥ |
amanyata dvijaśreṣṭhāḥ sākṣāddārumayaṃ harim || 10 ||
[Analyze grammar]

śanaiḥ śanairyayau bhūpaḥ praṇamaṃśca kṛtāṃjaliḥ |
stuvannamanpraṇipatansādhvasaskhalitaṃ vrajan |
kiṃciddūre sthito bhūpo nāradasya nideśataḥ || 11 ||
[Analyze grammar]

tataḥ puṇyaṃ gīyamānaṃ caritaṃ siṃdhujāpateḥ |
śṛṇvaṃścaturmukhastasthau muhū्rttaṃ dvijapuṃgavāḥ || 12 ||
[Analyze grammar]

sāvitrīśāradābhyāṃ ca vījyamānastu pārśvayoḥ |
śuddhadehadharairvedaiḥ stūyamānaḥ svayaṃbhuvaḥ || 13 ||
[Analyze grammar]

kalākāṣṭhānimeṣādi kalpayanyugaparyayam |
na jarājanmamaraṇaṃ rūpādipariṇāmanam || 14 ||
[Analyze grammar]

yasya lokagatānāṃ vai nādhayo vyādhayastathā |
manvatarādayo yatra yugāvarttādayastathā || 15 ||
[Analyze grammar]

kalpāṃtādyā na vidyaṃte sa sākṣātparameśvaraḥ |
gītāvasāne taṃ bhūpamuvāca prahasanniva || 16 ||
[Analyze grammar]

iṃdradyumna mahāsattva sākṣāttvaṃ bhagavatpriyaḥ |
anyasya durlabho lokaḥ satyākhyo viditastava || 17 ||
[Analyze grammar]

atrāgatiṃ hi vāṃchaṃto munayaḥ kṣīṇakalmaṣāḥ |
taponiṣṭhāśca tiṣṭhaṃti yāvadābhūtasaṃplavam || 18 ||
[Analyze grammar]

caturdaśasu lokeṣu sṛṣṭānāṃ prāṇināṃ hi yat |
caitanyādivicitrāṇi sarveṣāmāśrayo hyasau || 19 ||
[Analyze grammar]

jānannapi hi tatkāryaṃ mānayannṛpasattamam |
uvāca paramaprīta iṃdradyumnaṃ pitāmahaḥ || 20 ||
[Analyze grammar]

kimarthamāgatosyatra tadbrūhi hṛdayasthitam |
mayi dṛṣṭe na duṣprāpamamṛtaṃ kinnu vāṃchitam || 21 ||
[Analyze grammar]

indradyumna uvāca |
aṃtaryāminhi bhagavaṃstvadajñātaṃ kuto bhavet |
tathāpi praśno yo nātha mayyanukrośa eva saḥ || 22 ||
[Analyze grammar]

mūrdhnyādhāya tavānujñāṃ kathitaṃ tava sūnunā |
iṣṭāḥ sahasraṃ kratavastadaṃte dārudehabhṛt || 23 ||
[Analyze grammar]

āvirbabhūva bhagavānbhūtabhavyabhavatprabhuḥ |
tvadanugrahasaṃpattivaśādevāvalokayan || 24 ||
[Analyze grammar]

tādṛśaṃ puṃḍarīkākṣaṃ yena tvallokamāgataḥ |
yasyārabdho mayā deva prāsādastatra cetsvayam || 25 ||
[Analyze grammar]

gatvā devaṃ jagannāthaṃ sthāpayiṣyasi cetprabho |
tvadanugrahastu saphalo bhavenme lokabhāvana || 26 ||
[Analyze grammar]

etadarthaṃ jagatsvāminnāradena sahādhunā |
tvatpādapadmayugalaṃ draṣṭuṃ tvallokamāgataḥ || 27 ||
[Analyze grammar]

prasīda māṃ kuruṣvedaṃ jagannāthastvameva hi |
tvameva sa jagannātho na bhedo yuvayorvibho || 28 ||
[Analyze grammar]

sthāpyaḥ sthāpayitā cāsi vedyo vedayitā bhavān || 29 ||
[Analyze grammar]

jaiminiruvāca |
evaṃ vijñāpanāṃte tu durvāsā sa mahāmuniḥ |
praṇamya sāṣṭāṃgapātaṃ kṛtāṃjalirupasthitaḥ |
provāca vinayānnīco dhātāraṃ jagatāṃ gurum || 30 ||
[Analyze grammar]

vibho dvārapraveśe'tra dauvārikanivāritāḥ |
lokapālāḥ sapitarastathā manvaṃtarādhipāḥ || 31 ||
[Analyze grammar]

tiṣṭhaṃti dīnajanavatsucirāllokabhāvana |
tadājñāpaya paśyaṃtu tava pādasaroruham || 32 ||
[Analyze grammar]

tacchrutvā devadevastu tadā durvāsaso vacaḥ |
prahasya vacanaṃ prāha naiṣāṃ prastāva eva hi || 33 ||
[Analyze grammar]

iṃdradyumnena sparddhaṃte kiṃ tu mohavaśānugāḥ |
jīvanmukto'yaṃ nṛpatiḥ kṣīṇakarmāghasaṃhatiḥ || 34 ||
[Analyze grammar]

matsaṃtateḥ paṃcamo'yaṃ vaiṣṇavo viṣṇutatparaḥ |
ete hi sukhabhogāya karmaṇā prāptapauruṣāḥ || 35 ||
[Analyze grammar]

atrāgatiṃ prārthayaṃtastapastaptvā hi devatāḥ |
mamānugrahata ete āyātā madupāsane || 36 ||
[Analyze grammar]

tathāpi tvadanujñātā āyāṃtu mama darśane |
tataḥ praviṣṭāste devā durvāsovacanena vai || 37 ||
[Analyze grammar]

dūrātpraṇemurbrahmāṇaṃ gāyanānāṃ samīpataḥ |
iṃdradyumnaṃ narapatiṃ saṃlapaṃtaṃ kṛtāṃjalim || 38 ||
[Analyze grammar]

tāṃllokapālānpraṇatānkaṭākṣeṇa jagatprabhuḥ |
anujagrāha kathayanniṃdradyumnaṃ sasādaram || 39 ||
[Analyze grammar]

rājankṛtastvayā satyaṃ prāsādo bhagavatsthitau |
nāyaṃ kālastathā rājyaṃ na vā tvatsaṃtatirnṛpa || 40 ||
[Analyze grammar]

gītagānāvasarato bhūyānkālo gatastava |
manvaṃtaro hi divyānāṃ yugānāmekasaptatiḥ || 41 ||
[Analyze grammar]

tava vaṃśo'pi vicchinnaḥ koṭiśaḥ kṣitipā gatāḥ |
devoṃ'timaśca prāsādo dvayamatrāvaśiṣyate || 42 ||
[Analyze grammar]

dvitīyasya manorādiyugaṃ svārociṣasya tu |
mamāṃtike'tra vasatomṛtyurvā na jarā tathā || 43 ||
[Analyze grammar]

viparyayamṛtūnāṃ vā na kālapariṇāmatā |
tadgaccha bhūmau rājeṃdra devaṃ prāsādameva ca || 44 ||
[Analyze grammar]

ātmasaṃbaṃdhinaṃ kṛtvā punarāyāhi vegavān |
athavāhaṃ prayāsyāmi tavānupadameva hi || 45 ||
[Analyze grammar]

tvamagrato dharāṃ gatvā yāvatsaṃbhāramṛddhimat |
kariṣyasi mahābhāga tāvadeva vrajāmyaham || 46 ||
[Analyze grammar]

ityājñāpyeṃdradyumnaṃ taṃ bhagavānsa pitāmahaḥ |
devānpuraḥsthitānāha vinayānatakaṃdharān || 47 ||
[Analyze grammar]

baddhāṃjalīnsādhvasāṃstāṃstatpādanyastavīkṣaṇān |
uvāca bhagavānsnigdhagaṃbhīravacasā dvijāḥ || 48 ||
[Analyze grammar]

kimarthamāgatāḥ sarve yugapattu divaukasaḥ |
yatkāryaṃ vo mayā kāryaṃ vijñāpayata mā ciram || 49 ||
[Analyze grammar]

jaiminiruvāca |
iti śrutvā vaco dhātustridaśā vigatajvarāḥ |
pratyūcurharṣitāḥ sarve bhagavaṃtaṃ pitāmaham || 50 ||
[Analyze grammar]

devā ūcuḥ |
upāsitaḥ purāsmābhiryo nīlādrau maṇīmayaḥ |
antarhitaḥ kathaṃ deva idānīṃ dārudehadhṛk || 51 ||
[Analyze grammar]

āvirbhūtaḥ kratoraṃta indradyumnasya bhūpateḥ |
etasya kāraṇaṃ jñātuṃ bhavataḥ pādapaṃkajam || 52 ||
[Analyze grammar]

ārādhitumihāyātāḥ prasīda kathayasva tat |
ityukte tridaśairdevo bhagavānpaṃkajāsanaḥ || 53 ||
[Analyze grammar]

rahasyametadbho devāḥ kasyacinnoditaṃ purā |
sarve samuditā yasmādapṛcchata cirāgatāḥ || 54 ||
[Analyze grammar]

tato vaḥ kathayiṣyāmi surāṇāṃ guhyamuttamam |
pūrve parārddhe bho devāḥ kṣetraṃ śrīpuruṣottamam || 55 ||
[Analyze grammar]

nīlāśmavapurāsthāya na tatyāja janārdanaḥ |
sāṃprataṃ me dvitīyaṃ tu parārddhaṃ samupasthitam || 56 ||
[Analyze grammar]

manuḥ svāyambhuvo nāma śvetavārāhakalpake |
pravarttate'yaṃ kālo vai prātarādyadinasya ca || 57 ||
[Analyze grammar]

dārumūrtirayaṃ devo bhuvanānāṃ hi madhyame |
mamāyuṣaḥ pramāṇaṃ tu sthāsyate mānayanprabhuḥ || 58 ||
[Analyze grammar]

mamātmā eṣa bhagavānahametanmayaḥ surāḥ |
nāvayorvidyate kiṃcidasminsthāvarajaṃgame || 59 ||
[Analyze grammar]

kṣīrodārṇavamadhye hi śvetadvīpe hi talpake |
yaḥ śete yoganidrāṃ tāṃ mānayanpuruṣottamaḥ || 60 ||
[Analyze grammar]

sa mūlaṃ jagatāmādistasya romāṇi yāni vai || tāni kalpadrumākhyāni śaṃkhacakrāṃkitāni vai || 61 ||
[Analyze grammar]

tanmadhyastho hyayaṃ vṛkṣaścaitanyādhiṣṭhitaḥ surāḥ |
svayamutpatitaḥ siṃdhoḥ salile satyapūruṣaḥ || 62 ||
[Analyze grammar]

bhogānbhoktuṃ trilokasthāndāruvarṣmā janārdanaḥ |
anekajanmasāhasrairbhaktiyogena bhāvitaḥ || 63 ||
[Analyze grammar]

ghorasaṃsāranāśāya mayā pūrvaṃ prayācitaḥ |
punaḥ punaḥ sṛṣṭilīnapālanodvignacetasā || 64 ||
[Analyze grammar]

aśeṣakarmanāśāya jagatāṃ sarvamuktaye |
dhāraṇādhyānayogānāṃ duṣkarāṇāṃ vināpi saḥ || 65 ||
[Analyze grammar]

mokṣāya bhagavānāvirbabhūva puruṣottamaḥ |
pracchannaṃ vapuretasya kṣetraṃ nāsya vicārayet || 66 ||
[Analyze grammar]

dharmigrāhapramāṇena yādṛgdṛṣṭaḥ sa eva saḥ |
caturvargaprado devo yo yathā taṃ vibhāvayet || 67 ||
[Analyze grammar]

taddarśanaparikṣīṇapāpasaṃghāḥ kramādbhuvi |
bhavanti nirmalātmānaḥ puruṣā muktibhājanam || 68 ||
[Analyze grammar]

jaiminiruvāca |
etacchrutvā tu te devāḥ padmayonervacomṛtam |
hṛṣṭāḥ saṃciṃtayāmāsuḥ prahṛṣṭenāṃtarātmanā || 69 ||
[Analyze grammar]

acirasthāyi devatvaṃ vihāyaitadbhuvaṃ gatāḥ |
asminkṣetravare devamārādhyāmaḥ susaṃyatāḥ || 70 ||
[Analyze grammar]

harṣapraphullavadanānsurāndṛṣṭvā pitāmaha |
indradyumnānugrahāya yaḥ prakāśaṃ gataḥ prabhuḥ || 71 ||
[Analyze grammar]

yātā'tra pratimā tvasya svayameva vadiṣyati |
varānpradāsyati bahūnbhagavānbhaktavatsalaḥ || 72 ||
[Analyze grammar]

prāsādamindradyumnasya pratiṣṭhāpayituṃ vibhum |
ahaṃ cāpi gamiṣyāmi yūyaṃ tatra prayāta vai || 73 ||
[Analyze grammar]

indradyumno'grato yātu pratiṣṭhāvastusaṃbhṛtau |
sahāyāstatra bhavata yūyaṃ kṣīṇādhikāriṇaḥ || 74 ||
[Analyze grammar]

manvantaraṃ vyatītaṃ vai prathamaṃ sāṃprataṃ surāḥ |
indradyumnena sahitāstatra gatvā surottamāḥ || 75 ||
[Analyze grammar]

prāsādapratimānāṃ ca vidhartā svāmyamasya vai |
tasmātsaṃbhṛtasaṃbhāraḥ sasahāyo'dhunā hyasau || 76 ||
[Analyze grammar]

asya saṃtatisaṃbandhasmaraṇādapi bhūtale |
madājñayā padmanidhiḥ saha yāsyati bhūtalam || 77 ||
[Analyze grammar]

pratiṣṭhāyai bhagavataḥ saṃyatau sarvavastunaḥ |
indradyumno'pi hṛṣṭātmā dṛṣṭvā brāhmīṃ śriyaṃ dvijāḥ || 78 ||
[Analyze grammar]

mahadāścaryasaṃpannaḥ praṇipatya jagadgurum |
tadājñāṃ śirasā dhṛtvā devaiḥ kṣīṇādhikāribhiḥ || 79 ||
[Analyze grammar]

ājagāma bhuvaṃ viprā vidhinā cānumoditāḥ || 80 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: