Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
iti bruvāṇaṃ rājarṣiṃ kaścidṛgvedapāragaḥ |
vedāṃtavijjñānaśīlo dvijo vākyaṃ mudā jagau || 1 ||
[Analyze grammar]

aho tavāyaṃ khalu bhāgyarāśiryenāvirāsīdbhuvi dārumūrtiḥ |
yasyātyupāstiṃ śrutirāha muktipradāmanātmajñavimohitānām || 2 ||
[Analyze grammar]

ya eṣa plavate dāruḥ siṃdhoḥ pāre hyapauruṣam |
tamupāsya durārādhyaṃ muktiṃ yāṃti sudurlabhām || 3 ||
[Analyze grammar]

brahmajñānanidhiḥ sākṣānnāradaḥ pratyuvāca yat |
na hi vedāṃtavacaso'parasmājjñānamasya vai || 4 ||
[Analyze grammar]

na hi pravṛttirviṣṇostu vinā vedaṃ pravartate |
pareṣāṃ svasya vā sṛṣṭau śrutiprāmāṇyavānprabhuḥ || 5 ||
[Analyze grammar]

vinā śrutiṃ pravarteccetkastatprāmāṇyamṛcchati |
tasmācchrutiprasiddho'yamavatāro'tra bhūpate || 6 ||
[Analyze grammar]

vedāṃtavedyaṃ puruṣaṃ gītaṃ taṃ sāmagītiṣu |
pratimāṃ na tu jānīhi niḥśreyasakaraṃ nṛṇām || 7 ||
[Analyze grammar]

darśanādeva naḥ śāṃtaṃ sudṛḍhaṃ tama uttamam |
saṃtyeva śrutayaḥ pūrvametadarcāprakāśikāḥ || 8 ||
[Analyze grammar]

etadarcā praśastā vai sadarthe viniyojitā |
aho bhāratavarṣasthā manuṣyāḥ kṣīṇakalmaṣāḥ || 9 ||
[Analyze grammar]

apavargaprado yeṣāmāvirāsījjanārdanaḥ |
tatrāpyayaṃ coḍhradeśaḥ sarveṣāmuttamottamaḥ || 10 ||
[Analyze grammar]

yatrasthāścarmanetreṇa paśyaṃti brahmarūpiṇam |
śrutismṛtīnāṃ gahanaḥ paṃthā karmabhirākulaḥ || 11 ||
[Analyze grammar]

yena yātā bhramaṃtīha ghaṭīyaṃtravadākulāḥ |
nirvyalīkapadaprāptihetureṣa sa cinmayaḥ || 12 ||
[Analyze grammar]

śrutyādibhirvinopāyaiḥ paramānaṃdamuktidaḥ |
niraṃtaragatāyātaduḥsthitānāṃ durātmanām || 13 ||
[Analyze grammar]

eṣa dāruvapurviṣṇuḥ sukhadātā subāṃdhavaḥ |
śrutismṛtyuktaniyamā vartaṃte neha pārthiva || 14 ||
[Analyze grammar]

yathā tathā dṛṣṭipathamācāṃḍālādvimuktidaḥ |
abhaktaścedamuṃ paśyedgatānugatiko naraḥ || 15 ||
[Analyze grammar]

aśvamedhasahasrāṇāṃ phalaṃ hyavikalaṃ labhet |
bhajeccenniyamastho hi bhaktimāndṛḍhamānasaḥ || 16 ||
[Analyze grammar]

asaṃśayaṃ sa sāyujyaṃ brahmaṇā labhate naraḥ |
kva duḥkhāyāsabahulamanāyāsavinaśvaram || 17 ||
[Analyze grammar]

acirasthaṃ kṣudraphalaṃ punarāvṛttilakṣaṇam |
kvedaṃ dārumayaṃ brahma pāparāśidavānalam || 18 ||
[Analyze grammar]

saccidānaṃdakaivalyamuktidaṃ darśanādapi |
vedānuvacanādīni duṣkarāṇi durātmanām || 19 ||
[Analyze grammar]

mahātmabhistairyatprāpyaṃ tadavyagramayaṃ dadet |
anyakṣetreṣu bhagavānsudūro martyavāsinām || 20 ||
[Analyze grammar]

svakṣetre'sminnivasati nityaṃ muktiprado vibhuḥ |
asmādatra mahābhāga tiṣṭha svabalapauruṣaḥ || 21 ||
[Analyze grammar]

vidvattamo'si bhaktaśca sāṃgopāṃgamamuṃ bhaja || 22 ||
[Analyze grammar]

jaiminiruvāca |
dvijasya tadvacaḥ śrutvā nārado hṛṣṭamānasaḥ |
sādhūktaṃ dvijavaryeṇa śrautamārgānusāriṇā || 23 ||
[Analyze grammar]

sṛṣṭyādau brahmaniśvāsairabhavadvedasaṃhatiḥ |
tatropaniṣadartho'yaṃ sāṃprataṃ vyaktimāgataḥ || 24 ||
[Analyze grammar]

vettyetadarthaṃ bhagavānpadmayoniḥ prajāpatiḥ |
ajñāsiṣaṃ ca bhūpāla sāṃprataṃ tanmukhādaham || 25 ||
[Analyze grammar]

tasyājñayā kṛtaṃ sarvaṃ yathābhilaṣitaṃ tava |
enamārādhya tiṣṭhātra yāmyahaṃ brahmaṇoṃ'tikam || 26 ||
[Analyze grammar]

kṛtaṃ nivedayiṣyāmi prakāśaṃ ca muradviṣaḥ |
prāsādaṃ kuru bhūpāla dhanena mahatā tathā || 27 ||
[Analyze grammar]

prāsāde narasiṃhaṃ tu pratiṣṭhāpya vimucyase || 28 ||
[Analyze grammar]

jaiminiruvāca |
tacchrutvā sa tu bhūmīṃdraḥ pratyuvāca muniṃ tadā |
maharṣe'haṃ tvayā sārddhaṃ yiyāsurbrahmaṇoṃ'tikam || 29 ||
[Analyze grammar]

yatprasādājjagannāthaścake'yaṃ locanātithiḥ |
nivedya taṃ ca prāsādaṃ pratiṣṭhārthaṃ muradviṣaḥ || 30 ||
[Analyze grammar]

vijñāpayiṣye sānnidhye prāsādasthāpanotsavam |
yathā svayaṃ samāgamya brahmalokātpitāmahaḥ || 31 ||
[Analyze grammar]

mahotsavaṃ bhagavataḥ prāsāde'tra kariṣyati |
tanmune māmapi vidheḥ saṃnidhiṃ prāpayasva ca || 32 ||
[Analyze grammar]

garbhapratiṣṭhāṃ prāsāde samāpyeha sthito mune |
paścādāvāṃ gamiṣyāvaḥ kaṃcitkālaṃ pratīkṣa me || 33 ||
[Analyze grammar]

tataḥ sa nṛpatiḥ sarvāñchilpaśāstraviśāradān |
pāṣāṇakhaṃḍaghaṭanākarmaṇyekaikayogataḥ || 34 ||
[Analyze grammar]

satkārairdānamānaiśca yojayāmāsa sādaram |
dine dine sughaṭitaḥ prāsādo vavṛdhe dvijāḥ || 35 ||
[Analyze grammar]

paritaḥ pūryamāṇastu śuklapakṣe yathā śaśī |
evaṃ saṃvardhyamāno'pi prāsādaḥ parivarddhitaḥ || 36 ||
[Analyze grammar]

mahocchrayatvādalpena na kālenābhilakṣyate |
pāṣāṇasaṃkhyā śakyā vā kathaṃcidghaṭanākramāt || 37 ||
[Analyze grammar]

vittavyayastu koṭīnāṃ na saṃkhyātuṃ ca śakyate |
yāvanto bhārate varṣe lokāḥ samayavartinaḥ || 38 ||
[Analyze grammar]

indradyumnasya nṛpaterniyuktāste mahībhṛtaḥ |
ekaikaśo niyuktā ye parasparasamanvitāḥ || 39 ||
[Analyze grammar]

te'pi cānyairniyuktāste sarve tatra pravartitāḥ |
ajasraṃ tanniyuktānāṃ yo harṣottho mahāravaḥ || 40 ||
[Analyze grammar]

ākāśamaśnuvāno'sau diśāṃ bhāgānapūrayat |
nṛpateḥ śraddhayā bhaktyā sāttvikena prasāditā || 41 ||
[Analyze grammar]

śrīḥ samṛddhābhavadviprāḥ kīrtyā saha mahīpateḥ |
kvacitkāṃcanavinyastanānāratnamahojjvalaḥ || 42 ||
[Analyze grammar]

kvacitsphaṭikabhāgāṃtaśāradābhranibhacchaviḥ |
kvacinnīlāśmaghaṭitā bhittiḥ kālābhramedurā || 43 ||
[Analyze grammar]

evaṃ sughaṭite viṣṇoḥ prāsāde sumanohare |
garbhapratiṣṭhāṃ vidhivatkṛtvā sa nṛpasattamaḥ || 44 ||
[Analyze grammar]

vajrapātādibhaṃgādivāraṇārthaṃ yathocitam |
śilpaśāstreṣu maṇyādi vinyasya pauruṣāhṛtam || 45 ||
[Analyze grammar]

punaḥ prāsādaghaṭanāsaṃbhārocitameva vai |
bahumūlyaṃ vastujātaṃ yatnāttatra nyaveśayat || 46 ||
[Analyze grammar]

tato viracyamāne'sminprāsāde kīrtivarddhane |
manasāpi na saṃbhāvye triṣu lokeṣu bhūbhujām || 47 ||
[Analyze grammar]

devānāmapi no lakṣye dvijāḥ kalpāṃtavāsinām |
prāsāda īdṛśo bhūmau kvacicca ghaṭito na hi || 48 ||
[Analyze grammar]

svarge vā itthamādityā ālapaṃti parasparam |
aho subuddhirasyoccairyeyamīdṛkparīṇatā || 49 ||
[Analyze grammar]

śraddhayā bhagavatpādapadmayoḥ sābhilāṣiṇī |
alaukikāni karmāṇi paśyaṃti hi racaṃtyapi || 50 ||
[Analyze grammar]

ke vātra bhūmau rājāno babhūvurnītiśālinaḥ || |
sārvabhaumāstu sāmrājyajetāraḥ sarvavidviṣām || 51 ||
[Analyze grammar]

vittāni yaiḥ saṃcitāni subahūni ca koṭiśaḥ |
aśvamedhasahasraṃ tu yatkṛtaṃ tridiveśituḥ || 52 ||
[Analyze grammar]

śakyaṃ vā syādbhūbhujāṃ tu nātaḥ pūrvamanuṣṭhitam |
na dṛṣṭaṃ na śrutaṃ vāpi vājimedhasahasrakam || 53 ||
[Analyze grammar]

mahīkṣitānuṣṭhitaṃ vai yatra trailokya vāsinaḥ |
pṛthivyāmasya nṛpateḥ sahasthā bhogabhoginaḥ || 54 ||
[Analyze grammar]

brahmaloka ivābhāti sabha yasya ca yajvinaḥ |
mūrtimaṃtastrayo vedāścatuṣpādo vṛṣastathā || 55 ||
[Analyze grammar]

surāḥ saṃkalpakāmāstu yatrādbhutadhiyo'bhavan |
ayaṃ prāsādavaryo vai buddherviṣayatāṃ gataḥ || 56 ||
[Analyze grammar]

mano'pi yatra bhavati na vā trailokyavāsinām |
bhūpaterdurlabhaṃ kiṃ syātsahāyo yasya nāradaḥ || 57 ||
[Analyze grammar]

pitāmahaśca jagatāṃ sraṣṭā sarvāmareśvaraḥ |
athavā viṣṇubhaktasya nātidūraṃ cikīrṣitam || 58 ||
[Analyze grammar]

viṣṇostadbhaktalokasya nāṃtaraṃ vidyate dvijaḥ |
tataḥ sa nāradaṃ prāha prāsādāṃte munīśvaram || 59 ||
[Analyze grammar]

sarvaṃ sapannamāsīnme yadaśakyaṃ surāsuraiḥ |
sākṣādbhagavato viṣṇoradvaitopāsanārataḥ || 60 ||
[Analyze grammar]

bhagavadvapurābhāṣi prāsādastu ciraṃ mayi |
ityuktvā pādayormūrdhnā praṇanāma sa nāradam || 61 ||
[Analyze grammar]

nārado'pi tamutthāpya paripūjya nṛpottamam |
tvatto na bhedo nṛpate mamāsti khalu tattvataḥ || 63 ||
[Analyze grammar]

yastu sākṣājjagannātha āvirbhūtaḥ kṛtena vā |
avaśyamarcayasvainaṃ jīvanmukto'si sāṃpratam || 63 ||
[Analyze grammar]

tatpādapadme yādṛkte cetaḥ pra pravaṇatānvitam |
bhaktyā hyananyayā puṃsaḥ kimataḥ paramasti vai || 64 ||
[Analyze grammar]

tīrthairmaṃtrairjapairdānaiḥ kratubhirbhūridakṣiṇaiḥ |
vratairadhyayanairbhūpa tapobhiśca yadarjitum || 65 ||
[Analyze grammar]

na śakyaṃ tava rājendra bhaktyā tatkaramāgatam |
ataḥ paraṃ na śocasva bhaktiyoge namo'stu te || 66 ||
[Analyze grammar]

prakarṣaṃ bahurājeṃdra sthitvā cāsmiṃściraṃ bhuvi |
ārādhaya jagannāthamupacārairmahotsavaiḥ || 67 ||
[Analyze grammar]

pitāmahaṃ draṣṭukāmo gaṃtā cedaṃtikaṃ vibhoḥ |
upadekṣyati so'pyasya yātrāstāstā mahotsavāḥ || 68 ||
[Analyze grammar]

svayaṃ ca bhagavāneva varaṃ tubhyaṃ pradāsyati |
pratiṣṭhāpite prāsāde tasminkāle svayaṃbhuvā || 69 ||
[Analyze grammar]

ahamapyāgamiṣyāmi tadā saptarṣibhiḥ saha |
tadāvāṃ tatra gacchāvo brahmalokamakalmaṣam || 70 ||
[Analyze grammar]

tvāṃ vinā bhuvi kaḥ śakto brahmalokagatiṃ prati |
ityuktvā nārado bhūpaṃ samuttasthau nabhastalam || 70 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāda ekaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: