Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 103 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yama uvāca |
etanmādhavamāsasya samāsātkiṃcidīritam |
māhātmyaṃ pūrṇimāyāśca viśeṣāddvijasattama || 1 ||
[Analyze grammar]

vaiśākhamāse madhusūdanasya priyaṃ ya enaṃ paṭhatītihāsam |
sa yāti kṛṣṇālayamāśupūtaḥ kalpānanekāniha modate ca || 2 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyamidaṃ svastyayanaṃ mahat |
svargyaṃ śrīdaṃ saumanasyaṃ praśasyamaghamarṣaṇam || 3 ||
[Analyze grammar]

idaṃ mādhavamāsasya māhātmyaṃ mādhavapriyam |
caritraṃ bhūpatestasya saṃvādaṃ cāvayorapi || 4 ||
[Analyze grammar]

śrutvā paṭhitvā vidhivadanumodya manaḥpriyam |
bhavedbhaktirbhagavati yayā syātpāpasaṃkṣayaḥ || 5 ||
[Analyze grammar]

atha gaccha mahīdeva devalokādyathecchayā |
nipātya bhuvi vaidehaṃ rudaṃtyadyāpi bāṃdhavāḥ || 6 ||
[Analyze grammar]

vilapyamānairapi baṃdhubhistairna yāvadagnau tava taccharīram |
prakṣipyate haṃta javairna tāvadyāhi svayaṃ supta iva prabuddhaḥ || 7 ||
[Analyze grammar]

mamaprasādādiha puṇyayogaḥ śruto yathāvattamimaṃ vidhehi |
vidhānato vai samaye samaṃte samāgamoṃ'te bhavitā suraiśca || 8 ||
[Analyze grammar]

sūta uvāca |
iti devavacaḥ śrutvā natvā dharmādhipaṃ tataḥ |
punaḥ papāta sa iha parituṣṭamanā dvijaḥ || 9 ||
[Analyze grammar]

dharmarājaprasādena tatastatra mahītale |
saṃsuptaiva cottasthau baṃdhuvargasamanvitaḥ || 10 ||
[Analyze grammar]

vidhimenaṃ dvijo bhūmau varṣevarṣe ca sa svayam |
svayaṃ ca kārayāmāsa mādhavasnāpanaṃ janam || 11 ||
[Analyze grammar]

yamabrāhmaṇasaṃvādo mayāyaṃ parikīrtitaḥ |
tasya mādhavamāsasya puṇyasnānaprasaṅgataḥ || 12 ||
[Analyze grammar]

vaiśākhamāse satataṃ haripriye snānaṃ vidadhyācca dadāti bhaktyā |
dānaṃ ca homaṃ sukṛtaṃ tathā budho hareḥpadaṃ tasya nadurllabhaṃ kadā || 13 ||
[Analyze grammar]

yaḥśṛṇotyekacittenamāhātmyaṃmeṣasūryajam |
sarvapāpavinirmukto yāti viṣṇoḥ paraṃ padam || 14 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sūtasūta mahāprājña tvayā'tikaruṇātmanā |
vaiśākhamāsamāhātmyaṃ kīrtitaṃ pāpanāśanam || 15 ||
[Analyze grammar]

niyamā madhuhanturye mādhave kathitāstvayā |
pūjanaṃ snānadānādyaṃ śrautasmārtavidhānataḥ || 16 ||
[Analyze grammar]

yathā ca mādhavo devaḥ prīyate pāpanāśanaḥ |
adhunā śrotumicchāmo dhyānaṃ tasya mahātmanaḥ || 17 ||
[Analyze grammar]

kṛṣṇasya bhaktavṛndānāṃ priyasya bhavatāraṇam || 18 ||
[Analyze grammar]

sūta uvāca |
śṛṇudhvaṃ munayaḥ sarve kṛṣṇasya jagadātmanaḥ |
gogopagopīprāṇasya vṛndāvanacarasya ca || 19 ||
[Analyze grammar]

ekadā nāradaḥ pṛṣṭo gautamena dvijottamāḥ |
sa tasmai prāha yaddhyānaṃ tadvakṣye pāpanāśanam || 20 ||
[Analyze grammar]

nārada uvāca |
sumaprakarasaurabhodgalitamādhvikādyullasatsuśākhinavapallavaprakaranamra śobhāyutam |
praphullanavamañjarīlalitavallarīveṣṭitaṃ smareta satataṃ śivaṃ śitamatiḥ suvṛndāvanam || 21 ||
[Analyze grammar]

vikāśi sumanorasāsvadanamaṃjulaiḥ saṃcaracchilīmukhamukhodgatairmukharitāntaraṃ jhaṃkṛtaiḥ |
kapotaśukasārikāparabhṛtādibhiḥ patribhirvirāṇitamitastato bhujagaśatrunṛtyākulam || 22 ||
[Analyze grammar]

kalindaduhituśca lallaharivipluṣāṃ vāhibhirvinidra sarasīruhodararajaśca yoddhūsaraiḥ |
pradīpita manobhavavrajavilāsinī vāsasāṃ vilolanaparairniṣevitamanārataṃ mārutaiḥ || 23 ||
[Analyze grammar]

pravālanavapallavaṃ marakatacchadaṃ mauktikaprabhāprakarakorakaṃ kamalarāganānāphalam |
sthaviṣṭhamakhilartubhiḥ satatasevitaṃ kāmadaṃ tadantarapikalpakāṅghripamudañcitaṃ |
cintayet || 24 ||
[Analyze grammar]

suhemaśikharācaleuditabhānuvadbhāsurāmadho'sya kanakasthalīmamṛtaśīkarāsāriṇaḥ |
pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaretpunaratandrito vigataṣaṭtaraṅgāṃbudhaḥ || 25 ||
[Analyze grammar]

tadratnakuṭṭimaniviṣṭamahiṣṭhayogapīṭhe'ṣṭapatramaruṇaṃ kamalaṃ vicintya |
udyadvirocanasarociramuṣyamadhye saṃcintayetsukhaniviṣṭamathomukundam || 26 ||
[Analyze grammar]

sutrāmaheti dalitāñjanameghapuñjapratyagranīlajalajanmasamānabhāsam |
susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam || 27 ||
[Analyze grammar]

rolambalālitasuradrumasūnusaṃpadyuktaṃ samutkacanavotpalakarṇapūram |
lolālibhiḥ sphuritabhālatalapradīptagorocanātilakamujjvalacillicāpam || 28 ||
[Analyze grammar]

āpūrṇaśāradagatāṅka śaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram |
ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuramunnatacārunāsam || 29 ||
[Analyze grammar]

sindūrasundaratarādharamindukundamandāramandahasitadyutidīpitāśam |
vanyapravālakusumapracayāvakḷptagraiveyakojjvalamanoharakambukaṇṭham || 30 ||
[Analyze grammar]

mattabhramadbhramaraghuṣṭavilambamānaṃ saṃtānakaprasaradāmapariṣkṛtāṃsam |
hārāvalībhagaṇarājitapīvaroruvyomasthalīlasitakaustubhabhānumantam || 31 ||
[Analyze grammar]

śrīvatsalakṣaṇasulakṣitamunnatāṃsamājānupīnaparivṛttasujātabāhum |
ābandhurodaramudāragabhīranābhiṃ bhṛṅgāṅganāni karamaṃjularomarājim || 32 ||
[Analyze grammar]

nānāmaṇipraghaṭitāṅgadakaṅkaṇormi graiveyasārasananūpuratundabandham |
divyāṅgarāgaparipiñjaritāṅgayaṣṭimāpītavastraparivītanitambabimbam || 33 ||
[Analyze grammar]

cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadanindita kūrmakāntim |
māṇikyadarpaṇalasannakharājarājadraktāṅgulicchadanusundarapādapadmam || 34 ||
[Analyze grammar]

matsyāṅkuśāridaraketuyavābjavajraiḥ saṃlakṣitāruṇakarāṅghritalābhirāmam |
lāvaṇyasārasamudāyavinirmitāṅgaṃ saundaryaninditamanobhava dehakāntim || 35 ||
[Analyze grammar]

āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ |
śaśvadbhavaiḥ kṛtaniviṣṭasamastajantusaṃtānasaṃnatimanantasukhāmburāśim || 36 ||
[Analyze grammar]

gobhirmukhāmbujavilīnavilocanābhirūdhobharaskhalitamantharamandagābhiḥ |
dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhirālambivāladhilatābhirathābhivītam || 37 ||
[Analyze grammar]

saṃprasnutastanavibhūṣaṇapūrṇaniścalāsyāddṛḍhakṣaritapheniladugdhamugdhaiḥ |
veṇupravartitamanoharamandagītadattoccakarṇayugalairapitarṇakaiśca || 38 ||
[Analyze grammar]

pratyagraśṛṅgamṛdumastakasaṃprahārasaṃrambhabhāvanavilolakhurāgrapātaiḥ |
āmedurairbahulasāsnagalairudagrapucchaiśca vatsataravatsatarīnikāyaiḥ || 39 ||
[Analyze grammar]

hambhāravakṣubhitadigvalayairmahadbhiradhyukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ |
uttambhitaśrutipuṭīparipītavaṃśadhvānāmṛtoddhatavikāsiviśālaghoṇaiḥ || 40 ||
[Analyze grammar]

gopaiḥ samānaguṇaśīlavayovilāsaveśaiśca mūrchitakalasvanaveṇuvīṇaiḥ |
mandoccatārapaṭugānaparairviloladorvallarīlalitalāsyavidhānadakṣaiḥ || 41 ||
[Analyze grammar]

jaṅghāntapīvarakaṭīrataṭīnibaddhavyālolakiṅkiṇighaṭāraṇitairaṭadbhiḥ |
mugdhaistarakṣunakhakalpitakāntabhūṣairavyaktamaṃjuvacanaiḥ pṛthukaiḥ parītam || 42 ||
[Analyze grammar]

atha sulalitagopasundarīṇāṃ pṛthukabarīṣanitambamantharāṇām |
gurukucabharabhaṃgurāvalagnatrivalivijṛmbhitaromarājibhājām || 43 ||
[Analyze grammar]

tadatiruciracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripasya |
mukulavimalaramyarūḍharomodgamasamalaṃkṛtagātravallarīṇām || 44 ||
[Analyze grammar]

tadatirucira mandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ |
taralatarataraṅgabhaṅgavipruṭprakaraghanaśramabindusaṃtatānām || 45 ||
[Analyze grammar]

tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā |
dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām || 46 ||
[Analyze grammar]

tadatiruciraveṣarūpaśobhāmṛtarasapānavidhānalālasānām |
praṇayasalilapūravāhinīnāmalasavilolavilocanāmbujānām || 47 ||
[Analyze grammar]

visraṃsatkabarīkalāpavigalatphullatprasūnāsravan |
mādhvīlampaṭacañcarīkaghaṭayāsaṃsevitānāṃ muhuḥ |
māronmādamadaskhalanmṛdugirāmālolakāñcyullasa |
nnīvīviślathamānacīnasicayāntārcirnitambatviṣām || 48 ||
[Analyze grammar]

skhalitalasitapādāmbhojamandābhighāta |
cchuritamaṇitulākoṭyākulāśāmukhānām |
caladadharadalānāṃkuḍmalāpakṣmalākṣi |
dvayasarasiruhāṇāmullasatkuṇḍalānām || 49 ||
[Analyze grammar]

drāghiṣṭhaśvasanasamīraṇābhitāpapramlānībhavadaruṇauṣṭhapallavānām |
nānopāyanavilasatkarāmbujānāmālībhiḥ satataniṣevitaṃ samantāt || 50 ||
[Analyze grammar]

tāsāmāyatalolanīlanayanavyākośalīnāmbuja |
sragbhiḥ saṃparipūjitākhilatanuṃ nānāvilāsāspadam |
tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ |
bibhrāṇaṃ praṇayānmadākṣimadhuhṛnmālāṃ manohāriṇīm || 51 ||
[Analyze grammar]

gopīgopapaśūnāṃ bahiḥ smaredagrato'sya gīrvāṇaghaṭāṃvittārthinīṃ viriñcitrinayanaśatamanyupūrvikāṃ stotraparām || 52 ||
[Analyze grammar]

tadvaddakṣiṇato muninikaraṃ dṛḍhadharmavāñchayā samāmnāyaparam |
yogīndrānatha pṛṣṭhe mumukṣamāṇānsamādhinā tu sanakādyān || 53 ||
[Analyze grammar]

savye sakāntānatha yakṣasiddhagandharvavidyādharacāraṇāṃśca |
sakinnarānapsarasaśca mukhyāḥ kāmārthinīrnartanagītavādyaiḥ || 54 ||
[Analyze grammar]

śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāminītatipiśaṅgajaṭākalāpam |
tatpādapaṅkajagatāmamalāṃ ca bhaktiṃ vāñchantamujjhitatarānyasamastasaṅgam || 55 ||
[Analyze grammar]

nānāvidha śrutiguṇānvitasaptarāgagrāmatrayīgatamanoharamūrchanābhiḥ |
saṃprīṇayantamuditābhirapi prabhaktyā saṃcintayannabhasi māṃ druhiṇaprasūtam || 56 ||
[Analyze grammar]

iti dhyātvā'tmānaṃ paṭuviśadadhīrnandatanayaṃ naro buddhyaivā'rghaprabhṛtibhiranindyopahṛtibhiḥ |
yajedbhūyo bhaktyā svavapuṣi bahiṣṭhaiśca vibhavairiti proktaṃ sarvaṃ yadabhilaṣitaṃ bhūsuravarāḥ || 57 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāhātmye tryuttaraśatatamo'dhyāyaḥ || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 103

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: