Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 102 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yama uvāca |
tatastu karuṇāvārdhisteṣāṃ śokena pīḍitaḥ |
bhūpatiḥ śrīharerdūtānvinayenāha vāḍava || 1 ||
[Analyze grammar]

aiśvaryasyābhijātyasya guṇānāṃ sukṛtasya ca |
saṃtaḥ phalaṃ hi gaṇyaṃte yadbhītaparirakṣaṇam || 2 ||
[Analyze grammar]

yadyasti sukṛtaṃ kiṃcinmama tenaiva jaṃtavaḥ |
svarge gacchaṃtu muktaughāḥ sthāne teṣāṃ vasāmyaham || 3 ||
[Analyze grammar]

evaṃ bhūpavacaḥ śrutvā tasya satyavato hi te |
dhyāyaṃtaḥ satyamaudāryamabruvaṃste vaco nṛpam || 4 ||
[Analyze grammar]

dūtā ūcu |
anena tava kāruṇyakarmaṇā vacasā nṛpa |
babhūva vṛddhirdharmasya saṃcitasya viśeṣataḥ || 5 ||
[Analyze grammar]

snānaṃ dānaṃ japo homastapo devārcanādikam |
kṛtaṃ yanmādhave māsi tadanaṃtaphalaṃ viduḥ || 6 ||
[Analyze grammar]

svarge yajvā ca dātā ca krīḍate tridaśaiḥ saha |
vāpīṣu hemapadmāsu kalpavṛkṣatale'pi ca || 7 ||
[Analyze grammar]

gīyamāno mudaṃ yāti gīrvāṇaramaṇīgaṇaiḥ |
jalānnadānato lokaṃ labhate vāruṇaṃ śubham || 8 ||
[Analyze grammar]

kulāni helayā sapta saṃtārayati gopradaḥ |
hayaṃ datvā raverlokaṃ yāti vidyāprado naraḥ || 9 ||
[Analyze grammar]

brahmalokaṃ tathā hemadānādyāti surālaye |
yo dadāti tathā kanyāṃ viṣṇulokaṃ sa gacchati || 10 ||
[Analyze grammar]

mādhavemāsi yaḥ snātvā datvā saṃpūjya mādhavam |
avāpya sakalānkāmānprayāti padamavyayam || 11 ||
[Analyze grammar]

ekato'pi tapo dāna kratu sutyādikāḥ kriyāḥ |
ekato vidhivanmāso mādhavaścarito mahān || 12 ||
[Analyze grammar]

tasya mādhavamāsasya dinaikasyāpi bhūpate |
kṛtaṃ yatsukṛtaṃ tatte sarvadānādhikaṃ purā || 13 ||
[Analyze grammar]

kāruṇyena dinaikasya puṇyaṃ dehi dharāpate |
niraye pacyamānebhyo duḥkhitebhyo dayānidhe || 14 ||
[Analyze grammar]

na dayāsadṛśo dharmo na dayāsadṛśaṃ tapaḥ |
na dayāsadṛśaṃ dānaṃ na dayāsadṛśaḥ sakhā || 15 ||
[Analyze grammar]

puṇyadaḥ puṇyamāpnoti naro lakṣaguṇaṃ sadā |
kāruṇyena viśeṣātte dharmavṛddhistato bhavet || 16 ||
[Analyze grammar]

duḥkhitānāṃ hi bhūtānāṃ duḥkhoddharttā naro hi yaḥ |
sa eva sukṛtī loke jñeyo nārāyaṇāṃśajaḥ || 17 ||
[Analyze grammar]

vaiśākhe māsi pūrṇāyāṃ snānadānādikaṃ tvayā |
yattīrthe vihitaṃ vīra sarvāghaviniṣūdanam || 18 ||
[Analyze grammar]

tadebhyo dehi vidhivatkṛtvā sākṣye hariṃ prabhum |
trivācikaṃ ca nirayādyenāmī svargamāpnuyuḥ || 19 ||
[Analyze grammar]

kapotārthaṃ svamāṃsāni kāruṇyena purā śibiḥ |
datvā dayānidhiḥ svarge rājate kīrtivāridhiḥ || 20 ||
[Analyze grammar]

dadhīcirapi rājarṣirdatvāsthi ca yamātmanaḥ |
trailokyakaumudīṃ kīrtiṃ labdhavānsvargamakṣayam || 21 ||
[Analyze grammar]

sahasrajicca rājarṣiḥ prāṇāniṣṭānmahāyaśāḥ |
brāhmaṇārthe parityajya gato lokānanuttamān || 22 ||
[Analyze grammar]

na svarge nāpavarge'pi tatsukhaṃ labhate naraḥ |
yadārtajaṃtunirvvāṇadānotthamiti no matiḥ || 23 ||
[Analyze grammar]

sarveṣu dātṛjāteṣu purā jātosi bhūpate |
karmaṇānena saṃkhyāsu dhīra dhairyaṃ niyojya ca || 24 ||
[Analyze grammar]

dṛṣṭvā tavadhiyaṃ dharma dayā dānaṃ suniścalam |
asmābhirapi tūtsāhaḥ kriyate dharmmavādibhiḥ || 25 ||
[Analyze grammar]

yadi te rocate rājanna vilaṃbatayā tataḥ |
tadebhyo dehi tatpuṇyaṃ yātanāduḥkhadāhakam || 26 ||
[Analyze grammar]

ityuktaḥ sa tadā devaṃ kṛtvā sākṣye gadādharam |
tebhyastrivācikaṃ puṇyaṃ dayāvānvidhinā dadau || 27 ||
[Analyze grammar]

datte mādhavamāsasya tasminnekadinodbhave |
svakṛte jaṃtavo yāmyayātanāparivarjitāḥ || 28 ||
[Analyze grammar]

vimānavaramārūḍhāḥ sarve te tridivaṃ yayuḥ |
praṇamaṃtaḥ stuvaṃtaśca paśyaṃtastaṃ praharṣitāḥ || 29 ||
[Analyze grammar]

nṛpeṇa dattaṃ tadavāpya puṇyaṃ vaiśākhamāsaikadinābhijātam |
sarve yayuste narakādvimuktā divaṃ vimānādhigatā hi citram || 30 ||
[Analyze grammar]

nūnaṃ vicitro bhuvi bhūtavargaḥ saṃbhūtabhāvo bahudhā vicitraḥ |
tathā vicitro'khilakarmayogastatkarmaśaktipracayo vicitraḥ || 31 ||
[Analyze grammar]

saṃstūyamāno munidevasaṃghairyastadviśeṣādhikalabdhapuṇyaḥ |
paraṃ padaṃ yogivarairalabhyaṃ yayau jagannāthagaṇābhivaṃdyaḥ || 32 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāsamāhātmye |
dvyuttaraśatatamo'dhyāyaḥ || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 102

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: