Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 104 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
bhūyo vada mahābhāga rāmacāritramadbhutam |
rāmamāhātmyasarvasvaṃ bhaktānāṃ prītidāyakam || 1 ||
[Analyze grammar]

sūta uvāca |
aśvamedhaṃ kratuvaraṃ kṛtvā dāśarathiryathā || 2 ||
[Analyze grammar]

pravṛtto lokakṛtyeṣu śāstrakṛtyeṣu kovidaḥ |
ayodhyāṃ gaṃtukāmena śaṃkareṇa mahātmanā || 3 ||
[Analyze grammar]

pārvatyā saha devena uṣitaḥ sarayūtaṭe |
munayastaṃ samabhyetya śaṃkaraṃ viśvarūpiṇam || 4 ||
[Analyze grammar]

kaśyapādyā mahātmānaḥ papracchuramitaujasam |
svāgataṃ te muniśreṣṭha sabhāryaḥ kuta āgataḥ || 5 ||
[Analyze grammar]

kimāgamanakṛtyaṃ te kaṃ deśaṃ gaṃtumudyataḥ |
śaṃkara uvāca |
ahaṃ śaṃbhuriti khyāto vipro himagiristhitaḥ || 6 ||
[Analyze grammar]

draṣṭuṃ ca rāghavaṃ gacche mama kāryaṃ mahattataḥ |
māmāhvayati rājāsau purāṇaśravaṇe rataḥ || 7 ||
[Analyze grammar]

āgacchaṃtu bhavaṃto'pi rāghavaḥ parituṣyati |
tataste munayaḥ śaṃbhuryayū rāmadidṛkṣayā || 8 ||
[Analyze grammar]

tānāgatānvasiṣṭhastu jñātvā rāmāya coktavān |
tataḥ satvaramutthāya niryayau sa purohitaḥ || 9 ||
[Analyze grammar]

arghyapādyādikaissarvānpūjayāmāsa tānṛṣīn |
gṛharājaṃ tataḥ sarvānprāveśayadariṃdamaḥ || 10 ||
[Analyze grammar]

pratyekamāsanaṃ datvā svāgatoktyāsanasthitān |
krameṇa raghuśārdūlaḥ pūjayāmāsa tānṛṣīn || 11 ||
[Analyze grammar]

vācā madhurayā prīṇannidamāhāsanasthitān |
śrīrāma uvāca |
adya me saphalaṃ janma prāptamadya tapaḥ phalam || 12 ||
[Analyze grammar]

adyābhyāsasya vidyānāṃ phalakālo'yamāgataḥ |
adya me pitarastuṣṭā rājyaṃ ca saphalaṃ mama || 13 ||
[Analyze grammar]

adya me saphalaṃ vṛttamadya me saphalaṃ śrutam |
evaṃ vadaṃtaṃ rājānaṃ brāhmaṇāḥ kaśyapādayaḥ || 14 ||
[Analyze grammar]

ūcuḥ priyataraṃ vākyaṃ rāmaṃ rājīvalocanam |
ṛṣaya ūcuḥ |
ayaṃ śaṃbhurdvijaḥ prāptaḥ sarvaśāstraviśāradaḥ || 15 ||
[Analyze grammar]

vedavedāṃgatattvajñaḥ sarvabhūtahite rataḥ |
kailāsavāsī satataṃ tapase kṛtaniścayaḥ || 16 ||
[Analyze grammar]

brahmaṇā brahmavarcaske tulyo brahmavidāṃ varaḥ |
hariṇā brahmavātsalye prasāde śaṃkaropamaḥ || 17 ||
[Analyze grammar]

evaṃvidho mahātejāḥ śaṃbhurbrāhmaṇapuṃgavaḥ |
aṣṭādaśapurāṇajño mīmāṃsā nyāyakovidaḥ || 18 ||
[Analyze grammar]

tvadbhāgyagauravādeva prāpto'yaṃ munisattamaḥ |
tvayāhūto munivaraḥ kailāsādāgataḥ prabho || 19 ||
[Analyze grammar]

ataḥ pṛccha mahābhāga purāṇākhyānamuttamam |
śrotukāmā vayaṃ prāptāstvāmadya raghunaṃdana || 20 ||
[Analyze grammar]

aṃtaṃ gatasya vedānāṃ sarvaśāstrārthavedinaḥ |
puṃso'śrutapurāṇasya na samyagyāti darśanam || 21 ||
[Analyze grammar]

sūta uvāca |
evamukto raghuśreṣṭho munibhistattvadarśibhiḥ |
praharṣamatulaṃ lebhe purāṇaśravaṇotsukaḥ || 22 ||
[Analyze grammar]

śrīrāma uvāca |
ligārcanaprakāraṃ ca liṃgamāhātmyameva ca |
maheśanāmamāhātmyaṃ pūjāmāhātmyameva ca || 23 ||
[Analyze grammar]

namaskārasya māhātmyaṃ dṛṣṭimāhātmyameva ca |
jaladānasya māhātmyaṃ dhūpadānasya sattama || 24 ||
[Analyze grammar]

dīpagaṃdhādidānasya puṣpamāhātmyameva ca |
nānākhyānetihāsānāṃ kathāṃ pāpapraṇāśinīm || 25 ||
[Analyze grammar]

dharmārthakāmamokṣāṃśca tadupāyāṃśca suvrata |
tatsarvaṃ śrotumicchāmi tvatto munivarottama || 26 ||
[Analyze grammar]

śaṃbhuruvāca |
rāmarāma mahābāho puṇyavānasi rāghava |
rājyāsaktasya te jātā purāṇaśravaṇe ratiḥ || 27 ||
[Analyze grammar]

syānmahatsevayā rāma puṇyatīrthaniṣevaṇāt |
sā jihvā yā śivaṃ gāyettaccittaṃ yattadarppitam || 28 ||
[Analyze grammar]

tāveva kevalau ślāghyau yau tatpūjākarau karau |
sujanmadehamatyarthaṃ tadevāśeṣajanmasu || 29 ||
[Analyze grammar]

yadevotpulakobhāsi hara nāmānukīrtanāt |
kṛtārtho'si mahārāja tatpraśnānugatā matiḥ || 30 ||
[Analyze grammar]

anaṃtaraṃ samājagmurjāṃghikāḥ satvaraśramāḥ |
tatkarātpatrikāṃ gṛhya papāṭha raghusattamaḥ || 31 ||
[Analyze grammar]

manasā'ciṃtayadrāmaḥ kathametadabhūditi |
rāmaṃ śaṃbhustadā prāha devyā brāhmaṇaveṣavān || 32 ||
[Analyze grammar]

kiṃ ciṃtayasi kākutstha muniṣvagre vasatsvapi |
tadvākyaṃ rāghavaḥ śrutvā papraccha munipuṃgavān || 33 ||
[Analyze grammar]

śrīrāmauvāca |
vibhīṣaṇaḥ kathamasau baddhaḥ śṛṃkhalayā nṛbhiḥ |
matsthāpitaṃ śivaṃ ligaṃ dṛṣṭvā rāmeśvaraṃ tvaho || 34 ||
[Analyze grammar]

drāviḍaiḥ kuṭilairduṣṭairātmanā tadvicāryatām |
vicārya munivaryāste neśāstajjñātumalpataḥ || 35 ||
[Analyze grammar]

na jānīma iti prāhū rāmaṃ rāmastadābravīt |
purāṇaṃ vīkṣya vidhinā tatsarvaṃ brūta sattamāḥ || 36 ||
[Analyze grammar]

bhavadajñānahetuśca vicāryastadanaṃtaram |
kiṃ kiṃ purāṇaṃ prekṣyaṃ syādvarjanīyaṃ tathaiva kim || 37 ||
[Analyze grammar]

praśastaḥ kīdṛśaḥ ślokastadanyaḥ kīdṛśo bhavet |
kīdṛśeṣu ca kāryeṣu kīdṛśaḥ pūjakastathā || 38 ||
[Analyze grammar]

pūjā ca kīdṛśairbhaktaiḥ kāryā nirṇayadarśane |
iti rāmasya vacanaṃ śrutvā te dvijasattamāḥ || 39 ||
[Analyze grammar]

pratyūcustaṃ raghuśreṣṭhaṃ ciṃtāvyākulamānasam |
na vaktāro varaṃ rāma vīkṣatāṃ tu purāṇavit || 40 ||
[Analyze grammar]

tacchrutvā rāghavaḥ śaṃbhuṃ papraccha vinayānvitaḥ |
sopi tadvākyamākarṇya pratyuvāca mahāmatiḥ || 41 ||
[Analyze grammar]

śaṃbhuruvāca |
purāṇajīvī pūjārhaḥ svaśākhādhyayanaḥ śuciḥ |
mīmāṃsātattvavijñānaḥ śrotriyo'nṛtadūṣakaḥ || 42 ||
[Analyze grammar]

deveṣu ca samasteṣu samadṛṣṭiḥ śive rataḥ |
śatarudriyajāpī ca sāgnikaścātivācakaḥ || 43 ||
[Analyze grammar]

yajurvedī viśeṣeṇa pūjayetpustakaṃ sudhīḥ |
śrītālapatralikhitaṃ devalipyanvitaṃ śubham || 44 ||
[Analyze grammar]

baṃdhādyatiprapaṃcaṃ yadyugapatpraṇavākṣaram |
prāgūrddhvaṃrekhayoḥ prāṃte praṇavasyāgrayojikā || 45 ||
[Analyze grammar]

rekhā bhavedevamekā akārastasyapārśvataḥ |
śirobhāgamupakramya sakoṇādhaḥ pralaṃbinī || 46 ||
[Analyze grammar]

ākāraḥ sa hi vijñeyaḥ paṭṭikādakṣarekhayā |
vāme ṣaḍvakrabiṃdūdvā vikāra iti kīrtitaḥ || 47 ||
[Analyze grammar]

tasya vāmaśirorekhā laṃbinyā ī udāhṛtaḥ |
sarvākṣare śirorekhā avakrā praṇavaṃ vinā || 48 ||
[Analyze grammar]

tasyāṃ tu laṃbarekhānyā tadaṃte calavitravat |
ukāraḥ sa hi vikhyāto lavitradvayatastadū || 49 ||
[Analyze grammar]

evamanyāni sarvāṇi akṣarāṇyāha bhāratī |
lipyānayaiva likhitaṃ purāṇaṃ tu praśasyaste || 50 ||
[Analyze grammar]

brāhmaṃ pādmaṃ vaiṣṇavaṃ ca mārtaṃḍaṃ nāraderitam |
mārkaṃḍeyamathāgneyaṃ kaurmaṃ vāmanameva ca || 51 ||
[Analyze grammar]

gāruḍaṃ laiṃgamākhyātaṃ skāṃdaṃ mātsyaṃ nṛsiṃhakam |
tathaiva gaditaṃ rāma purāṇaṃ kāpilaṃ tathā || 52 ||
[Analyze grammar]

vārāhaṃ brahmavaivartaṃ śakuneṣu praśasyate |
śaivaṃ bhāgavataṃ daurgaṃ bhaviṣyottarameva ca || 53 ||
[Analyze grammar]

bhaviṣyaṃ copasaṃjñāni tvanyāni ca vivarjayet |
vimucya pustakaṃ ratnapīṭhe nikṣipya saṃskṛtam || 54 ||
[Analyze grammar]

dhautavastradharaḥ snātvā śucirakrodhano'jvaraḥ |
ādāvātmānamabhyarcya kṛtvā saṃkalpameva ca || 55 ||
[Analyze grammar]

aṃkuśaṃ cākṣasūtraṃ ca pāśaṃ pustakameva ca |
dhārayaṃtīṃ sitāṃ dhyāyetprasannāsyāṃ sarasvatīm || 56 ||
[Analyze grammar]

gokṣīrasadṛśākāraṃ trinetraṃ vṛṣavāhanam |
sahāsavadanaṃ śāṃtaṃ śuklāṃbaradharaṃ śivam || 57 ||
[Analyze grammar]

hariṇaṃ cābhayaṃ corddhvabāhuyugmaṃ kirīṭinam |
vyākhyāmudrā caṃ dakṣedho vāmahaste varapradam || 58 ||
[Analyze grammar]

nānāratnavibhūṣāḍhyaṃ girijārddhāṃbujāsanam |
bahubhirmunimukhyaistu dhyāyamāna padāṃbujam || 59 ||
[Analyze grammar]

mūrtimadbhistathā vedaiḥ stūyamānaṃ purāṇakaiḥ |
anyaiḥ samastalokaiśca saṃsevitapadāṃbujam || 60 ||
[Analyze grammar]

dhyātvaivaṃ pūjakaḥ samyagādau pūjāṃ samārabhet |
āpo vā idamityetatkalaśasyābhimaṃtraṇam || 61 ||
[Analyze grammar]

tajjalaṃ ca gṛhītvā ca pātrasthamabhimaṃtrayet |
tatsadbrahmeti maṃtreṇa praśasya praṇavena tu || 62 ||
[Analyze grammar]

ātmānaṃ sarvapātrāṇi tata āvāhayediti |
yadvāgiti tṛ cenaiva bhāratī ṣoḍaśārcanam || 63 ||
[Analyze grammar]

puruṣasūktena vā kuryādgāyatryā vā samarcayet |
oṃ namo bhagavate amuka purāṇeti purāṇamarcayet || 64 ||
[Analyze grammar]

kāṃḍāditi hi maṃtreṇa dūrvāmānīya pūjayet |
oṃ namo bhagavatyai dūrvāyai iti || 65 ||
[Analyze grammar]

salokapāla pūjā syādatha kanyā samarcanam |
vatsarātpaṃcakādūrddhvaṃ daśavarṣādadhaḥ śubhāḥ || 66 ||
[Analyze grammar]

anutpannaṛturvāpi tāṃ prayatnena pūjayet |
gaṃdhapuṣpākṣatairdhūpairdīpatāṃbūlabhūṣaṇaiḥ || 67 ||
[Analyze grammar]

pāṭhayedapyamuṃ maṃtraṃ pūjakaḥ kanyakāmimām || 68 ||
[Analyze grammar]

satyaṃ brūhi priyaṃ brūhi bhagavati sarasvati namaste namasta iti || 69 ||
[Analyze grammar]

gāyatryānukramārthāttu dūrvāyugmaṃ tu kārayet |
sannidhau pustakasyādhaḥ sahasraparametyṛcā || 70 ||
[Analyze grammar]

dūrvāyugmatrayaṃ dadyāttasyā haste vicakṣaṇaḥ |
sā prakṣipetpustasaṃdhau śalākātrayamanvanu || 71 ||
[Analyze grammar]

visṛjyatāṃ punardadyācchivābhyāṃ nama ityatha |
patrayormadhyamaḥ ślokaḥ kāryasiddherhi sūcakaḥ || 72 ||
[Analyze grammar]

pūrvapatre samāptiḥ syācchlokasya yadi rāghava |
parapatre paṭhecchlokaṃ vivicyārthamudīrayet || 73 ||
[Analyze grammar]

śanaiḥśanaiḥ paṭhetprājño vyākhyāsecca śanaiḥśanaiḥ |
tvareha na hi kartavyā kupyati tvarayā tu gīḥ || 74 ||
[Analyze grammar]

ghaṭikāyāstu pādaḥ syādatvarāsyāttatodhikā |
tvarayenna ca vaktāraṃ jñātavyāṃśamanudvijam || 75 ||
[Analyze grammar]

vivicya pāṭhaṃ ślokasya niścityārthaṃ ca mānase |
pratīpaṃ tanna vaktavyaṃ vivicya raghunaṃdana || 76 ||
[Analyze grammar]

yadi yuktamayuktaṃ vā ślokamanyaṃ paṭhedasau |
pustakasthaṃ ca hitvaiva pūjakaḥ sa dvijo yadi || 77 ||
[Analyze grammar]

tattathaiva hi vijñeyaṃ visaṃvādo na śasyate |
daivāgato hi sa śloko daivaṃ hi balavattaram || 78 ||
[Analyze grammar]

upaśrutiṣu yadvacca nāparādho dvijasya tu |
vismayo na ca kartavyo daivasya kuṭilā gatiḥ || 79 ||
[Analyze grammar]

yattatpadaviparyāse patre coparivāriṇi |
tamādeśaṃ tiraskṛtya dvitīyaṃ tu paṭhedataḥ || 80 ||
[Analyze grammar]

tatastṛtīyaṃ pāṭhyaṃ syāttataḥ kāryaṃ vivecanam |
avisargāṃtapūrvāste pavargetarapaṃcamāḥ || 81 ||
[Analyze grammar]

stutiliḍvarjitaḥ ślokaḥ śakuneṣu praśasyate |
adhyāyādiḥ samāptiśca vṛthā patraṃ vṛthā lipiḥ || 82 ||
[Analyze grammar]

uktānuvacanaṃ caiva dvyupastutamathaiva ca |
dagdhapatraṃ naṣṭalipiḥ saṃdigdhākṣarameva ca || 83 ||
[Analyze grammar]

etāni śakune nityaṃ varjanīyāni paṃḍitaiḥ |
praśno hi dvividho jñeyo dīptaśāṃta prabhedataḥ || 84 ||
[Analyze grammar]

śāṃtaṃ ca dvividhaṃ jñeyamutpattisthitivṛddhitaḥ |
tatra śāṃtaṃ praśastaṃ syāllakṣitaṃ pūrvalakṣaṇaiḥ || 85 ||
[Analyze grammar]

kāryabhedāstu varṇyaṃte kecinmartyopayoginaḥ |
kasyacitkāryamādāya kaścitpraṣṭā bhavatyapi || 86 ||
[Analyze grammar]

sa karoti tadā praśnaṃ sametya smarate'tra kim |
sa punardhārya patraṃ tattasminpatraṃ praśasyate || 87 ||
[Analyze grammar]

athavā tatkṣamopetaṃ vairāgyaṃ parameva ca |
yataḥ kutaściddṛṣṭastu stutipādakameva ca || 88 ||
[Analyze grammar]

parihṛtya paraṃ cāpi tasminnarthe śubhāvaham |
mṛto gṛhṇāti vāgarthamiti praśno'śubhapradaḥ || 89 ||
[Analyze grammar]

vivāde vijayapraśne jayadyotakamiṣyate |
sṛṣṭirapyatra śastā syātkrūrāyāṃ kleśato jayaḥ || 90 ||
[Analyze grammar]

praśāṃtāyāmupāyaistu miśrāyāṃ viḍvaro bhavet |
purādivarṇanaṃ yattu madhyamaṃ yadi cottamam || 91 ||
[Analyze grammar]

kalisaṃbhāvanāyāstu śṛṃgārasyopavarṇane |
rājyanirvāhaciṃtāyāṃ rājyaliṃgaṃśubhāvaham || 92 ||
[Analyze grammar]

yasyāpi yādṛśaṃ yogyaṃ vicārya tādṛśaṃ budhaiḥ |
stutivairāgyayoḥ kāryaṃ vilayaḥ parikīrtitaḥ || 93 ||
[Analyze grammar]

kāryālpasiddhiḥ skhalitena ca nirvāhamṛcchati |
tasyānyārthasyānyabhāvo rāma śāṃtivicāraṇe || 94 ||
[Analyze grammar]

visargāṃtaśca pūrvārddha viparyāso bhaviṣyataḥ |
saṃkalpitānyathābhāvo hyadhyāyasya samāpane || 95 ||
[Analyze grammar]

kāṃḍādestu samāptau tu syāttatkāryavināśanam |
tasmādetādṛśe doṣe śakunasya viparyayaḥ || 96 ||
[Analyze grammar]

kṣute pustakapāte ca tvāhate mastakādiṣu |
vaktā vaimānanaṃ yāti tataḥ śakunanāśanam || 97 ||
[Analyze grammar]

tasmādetādṛśe doṣe śakunaṃ parivarjayet |
upamāyāṃ bhavedrāma kāryābhāso na vastutaḥ || 98 ||
[Analyze grammar]

saṃtānaṃ bhonyatra coktā sṛṣṭirmadhyaphalapradā |
stutiḥ praśastā kutrāpi guṇavatkāryanirṇaye || 99 ||
[Analyze grammar]

vivāhe cauṣadhe dāne vyavahāre kṛṣau tathā |
yathārthā ca stutī rāma nirvāhe'pi na dūṣaṇam || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 104

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: