Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 59 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
ataḥ paraṃ pravakṣyāmi kīrttidharmaṃ paraṃ śubham |
setubaṃdhaphalaṃ puṇyaṃ brahmaṇā bhāṣitaṃ yathā || 1 ||
[Analyze grammar]

kāṃtāre dustare paṃke puruśaṃkusamākulaṃ |
āliṃ kṛtvā bhavetpūto devatvaṃ yāti mānavaḥ || 2 ||
[Analyze grammar]

vitastau tu labhetsvargaṃ divyaṃ varṣaśataṃ samam |
evaṃ saṃkhyāvidhānena naraḥ svargānna hīyate || 3 ||
[Analyze grammar]

kadācitpaṃkayogācca svargādbhuvi vijāyate |
tadā bhaṭṭārakaḥ śrīmānrogaśokavivarjitaḥ || 4 ||
[Analyze grammar]

paṃkādau saṃkramāṃścaiva kṛtvā svargānna hīyate |
sarvapāpaṃ kṣayaṃ tasya saṃprayāti dinedine || 5 ||
[Analyze grammar]

tathālisaṃkramāṇāṃ ca phalaṃ tulyaṃ prakīrtitam |
dhanaprāṇāvyayenaiva dhīmatā kriyate sadā || 6 ||
[Analyze grammar]

śrūyatāṃ yatpurāvṛttamākhyānaṃ vṛddhasaṃmataṃ |
kaściccoro mahābhīṣme steyakarmaṇi codyataḥ || 7 ||
[Analyze grammar]

kāṃtāre gośiraḥ sthāpya krāṃtvā steyaṃ gato hyasau |
dhanāpaharaṇaṃ kṛtvā gṛhasthasya ca tena hi || 8 ||
[Analyze grammar]

gataḥ svamaṃdiraṃ tatra janā gacchaṃti vartmani |
sarveṣāmekapādasya sukhaṃ bhavati niścitaṃ || 9 ||
[Analyze grammar]

ekapāde hrade durge tārakaṃ gośiraḥ param |
cāṃdrāyaṇaṃ ca tattasya kāṃtāre saṃsthitaṃ śiraḥ || 10 ||
[Analyze grammar]

tataścorasya nidhane citraguptapraṇītake |
dharmasya phalamātraṃ tu etasya ca na vidyate || 11 ||
[Analyze grammar]

na daivaṃ paitṛkaṃ kāryaṃ tīrthaṃ snānaṃ dvijārcanaṃ |
dānaṃ gurujane mānaṃ jñānaṃ parahitaṃ śubham || 12 ||
[Analyze grammar]

manasā na kṛtaṃ tena kriyayā ca kathaṃ punaḥ |
kṛtaṃ sāhasikaṃ steyaṃ paradārābhimarśanam || 13 ||
[Analyze grammar]

bhūtamithyāpavādaṃ ca sādhuniṃdā paraṃ tathā |
evaṃ śatasahasraṃ tu tathā goharaṇaṃ kṛtam || 14 ||
[Analyze grammar]

tatrāha dharmarājastu kālānalasamaprabhaḥ |
nayatainaṃ phalaṃ śūrā durgatiṃ cāpunarbhavam || 15 ||
[Analyze grammar]

etasminnaṃtare'vocaccitraguptonukaṃpakaḥ |
astyasya gośiraḥ puṇyaṃ kicinnātha kṣamādhunā || 16 ||
[Analyze grammar]

nṛpo dvādaśavārṣikyaṃ labhetpuṇyodayaṃ kṣitau |
tathāha dharmarājastaṃ gaccha martyaṃ durātmaka || 17 ||
[Analyze grammar]

akaṃṭakaṃ ca rājyaṃ ca bhuṃkṣva dvādaśavatsaram |
yaddhṛtaṃ gośiro mārge muktastasyaiva kāraṇāt || 18 ||
[Analyze grammar]

punaratra samāgamya saṃgaṃtā cāpunarbhavam |
tataḥ kṛtāṃjalirdevamuvāca duḥkhapīḍitaḥ || 19 ||
[Analyze grammar]

dharmarājānukaṃpā ca mayyevaṃ pāpakāriṇi |
kuru nātha tvanāthe ca jānāmi prītipūrvakam || 20 ||
[Analyze grammar]

dharmarājastu taṃ cāha bāḍhamevamito vraja |
smariṣyasi svavṛttāṃtaṃ matprasādātsuduḥkhitaḥ || 21 ||
[Analyze grammar]

etasminnaṃtare caiva mocitaḥ kiṃkareṇa hi |
tasya janmābhavatkau ca durvidhe cātivāṇike || 22 ||
[Analyze grammar]

ājanmavividhaṃ duḥkhaṃ bhuktaṃ pūrvavikarmataḥ |
bhuktvā kleśaṃ mahāṃtaṃ ca ekaviṃśatihāyanam || 23 ||
[Analyze grammar]

tasminrāṣṭre mṛto bhūpaḥ svakarmaparipīḍitaḥ |
etasminnaṃtare'mātyaiḥ samālokya sumaṃtribhiḥ || 24 ||
[Analyze grammar]

aneka parimarśaistu pṛthivyāṃ bhramaṇaṃ kṛtam |
tamāvṛṇvaṃśca te sadyaḥ sarveṣāṃ purato dṛḍham || 25 ||
[Analyze grammar]

tato rājyābhiṣekaśca kṛtastaistu vimatsaraiḥ |
sa ca rājyaṃ ca saṃśritya dharmarājavareṇa ca || 26 ||
[Analyze grammar]

akarodālikaṃ karma śilābaddhaṃ ca mṛṇmayam |
saṃkramaṃ jaladurge ca taraṇiṃ ca tathāpare || 27 ||
[Analyze grammar]

vāpīkūpataṭākāni prapārāma mahīruhaṃ |
kṛtavānvividhaṃ yajñaṃ dānapuṇyamataḥ param || 28 ||
[Analyze grammar]

smaraṃśca pūrvakarmmāṇi sarvapāpakṣayāya vai |
kṛtaṃ bahuvidhaṃ dharmaṃ vratāni vividhāni ca || 29 ||
[Analyze grammar]

surāṇāṃ brāhmaṇānāṃ ca gurūṇāṃ caiva tarpaṇāt |
pāpātpūto yayau gehaṃ dharmarājasya dhīmataḥ || 30 ||
[Analyze grammar]

sayānasthaṃ tato dṛṣṭvā krodharaktekṣaṇo'bhavat |
sa ca taṃ prāṃjaliṃ prāha bho dharma kuru tāraṇam || 31 ||
[Analyze grammar]

citragupto'bravīdvākyaṃ dharmarājasamīpataḥ |
karmaṇā manasā pūto viṣṇulokaṃ sa gacchatu || 32 ||
[Analyze grammar]

sa tacchrutvā punaścāha tasya vijñāya kāraṇam |
smitaḥ prītyā prasannātmā gaccha gacchācyutālayam || 33 ||
[Analyze grammar]

vimānaṃ suralokācca svāgataṃ varṇakarburam |
samāruhya gataḥ svargaṃ punarāvṛttidurlabham || 34 ||
[Analyze grammar]

tasmātkiṣkupramāṇaṃ hi dattaṃ yenālikaṃ purā |
sa tu rājyānvayaṃ svargaṃ mahāṃtaṃ cānugacchati || 35 ||
[Analyze grammar]

tathaiva gopracāraṃ tu datvā svargānna hīyate |
yā gatirgopradasyaiva dhruvaṃ tasya bhaviṣyati || 36 ||
[Analyze grammar]

vyāmaikaṃ gopracāraṃ tu muktaṃ yena sudhīmatā |
tasya svargaṃ bhavediṣṭaṃ kimanyaiḥ purubhāṣitaiḥ || 37 ||
[Analyze grammar]

gopracāraṃ yathāśakti yo vai tyajati hetunā |
dinedine brahmabhojyaṃ puṇyaṃ tasya śatādhikam || 38 ||
[Analyze grammar]

tasmādgavāṃ pracāraṃ tu muktvā svargānna hīyate |
yaśchinatti drumaṃ puṇyaṃ gopracāraṃ chinatyapi || 39 ||
[Analyze grammar]

tasyaikaviṃśapuruṣāḥ pacyaṃte rauraveṣu ca |
gocāraghnaṃ grāmagopaḥ śakto jñātvā tu daṇḍayet || 40 ||
[Analyze grammar]

chettāraṃ dharmavṛkṣāṇāṃ viśeṣādgopracāragham |
tasya daṃḍe sukhaṃ tasya tasmāttaṃ daṃḍayettu saḥ || 41 ||
[Analyze grammar]

prāsādaṃ kurute yastu viṣṇuliṃgasya mānavaḥ |
trikāṃḍaṃ paṃcakāḍaṃ ca suśobhaṃ sughaṭānvitam || 42 ||
[Analyze grammar]

ito'dhikaṃ tu yo dadyānmṛnmayaṃ vā dṛṣanmayam |
vasuvṛttisupūrṇaṃ ca suramyaṃ divyabhūtalam || 43 ||
[Analyze grammar]

pratiṣṭhākarmasaṃpannaṃ kiṅkarādibhirāvṛtam |
suliṃgamiṣṭadevasya viṣṇoreva viśeṣataḥ || 44 ||
[Analyze grammar]

kṛtvā ca viṣṇusāyujyaṃ samāpnoti narottamaḥ |
tathaiva pratimāṃ kṛtvā hareranyatarasya ca || 45 ||
[Analyze grammar]

kṛtvā devakulaṃ ramyaṃ yatphalaṃ labhate naraḥ |
na tanmakhasahasraistu dānairbhuvi vratādibhiḥ || 46 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
prāsāde ratnasaṃyukte saṃpūrṇadravyasaṃkule || 47 ||
[Analyze grammar]

sa vasetkāmage yāne sarvalokamanohare |
svargāccyuto bhavedrājā sārvabhaumo guṇairvaśī || 48 ||
[Analyze grammar]

śivaliṃge tu prāsādaṃ kārayitvā svaśaktitaḥ |
yaduktaṃ viṣṇuliṃge tu tajjñeyaṃ śivaveśmani || 49 ||
[Analyze grammar]

bhuṃkte bhogaṃ mahābhāgo manaḥśarmakaraṃ param |
rāmābhirāmasaṃpūrṇaṃ sarvataḥ sukhadaṃ divi || 50 ||
[Analyze grammar]

urvyāmakṣayabhogyāni nṛpo vātha mahādhanī |
harasya pratimāṃ yaśca kṛtvā devagṛhe naraḥ || 51 ||
[Analyze grammar]

suliṃgāṃ vā surūpāṃ vā kalpakoṭiṃ vaseddivi |
svargādbhraṣṭo bhavedrājā dhanī pūjyatamopi vā || 52 ||
[Analyze grammar]

devīliṃgeṣu sarveṣu kṛtvā devagṛhaṃ naraḥ |
suratvaṃ prāpnuyālloke devyāssarvasukhodbhave || 53 ||
[Analyze grammar]

bhṛśamacyutatāmeti sukhameti nirāmayam |
ratnasaṃsṛṣṭaprāsāde maṇikarburabhūtale || 54 ||
[Analyze grammar]

rāmāyutaprasaṃbhogye devīsaṃsṛṣṭanirbhaye |
nṛtyagītapare ramye sarveṃdriyamanorame || 55 ||
[Analyze grammar]

ratnamarddalatālāḍhye sarvadā strījanerite |
nirmale sukhade ramye ratnānāṃ suśubhe gṛhe || 56 ||
[Analyze grammar]

tathaiva pratimāyāśca devyāḥ prāsādamuttamam |
niyutaṃ kalpakoṭīnāṃ svarlokameti mānavaḥ || 57 ||
[Analyze grammar]

svargādbhraṣṭo bhavedbhūpo devībhaktiparāyaṇaḥ |
evaṃ ca janmasāhasraṃ smara eva bhavedbhuvi || 58 ||
[Analyze grammar]

prāsādaṃ gāṇapatyaṃ ca devyā vā prītimānnaraḥ |
kṛtvā suragaṇānāṃ ca pūjito divi jāyate || 59 ||
[Analyze grammar]

tathaiva rājatāmeti bhogyāndevīpure tathā |
avighnaṃ sarvakāryeṣu sadaiva gaṇapo yathā || 60 ||
[Analyze grammar]

ājñānaskhalitā tasya surāsuranareṣu ca |
tathaiva sauraprāsāde phalameti narottamaḥ || 61 ||
[Analyze grammar]

arogī suprasannātmā kāmadevasamaprabhaḥ |
varadaḥ sarvalokeṣu yathā bradhnastathā hi saḥ || 62 ||
[Analyze grammar]

surasya pratimāyāṃ ca gṛhaṃ kṛtvā śilāmayam |
kalpakoṭiśataṃ bhuktvā svargamurvīśvaro bhavet || 63 ||
[Analyze grammar]

viṣṇvādi sarvadevānāmarcanaṃ yatpṛthakpṛthak |
pratyekaṃ saṃpravakṣyāmi narāṇāṃ hita hetave || 64 ||
[Analyze grammar]

ghṛtapradīpaṃ yo dadyātmāsamekamaharniśam |
divyaṃ varṣāyutaṃ svarge pūjito devasattamaiḥ || 65 ||
[Analyze grammar]

ghṛtasnānaṃ tathā liṃge yaḥ kuryādbhuvi mānavaḥ |
kalpakoṭisahasrāṇi māsaike labhate naraḥ || 66 ||
[Analyze grammar]

tilatailapradīpasya tathānyasyārddhakaṃ phalam |
māsaikaṃ jaladānasya phaleneśvaratāṃ vrajet || 67 ||
[Analyze grammar]

dhūpadānena gaṃdharvaṃ caṃdane dviguṇaṃ bhavet |
mṛgamadāgarusatvasya dāne bahuphalaṃ bhavet || 68 ||
[Analyze grammar]

mālāpuṣpapradānena naraḥ syāttridaśeśvaraḥ |
śīte tūlapaṭīṃ datvā sarvaduḥkhātpramucyate || 69 ||
[Analyze grammar]

janmajanmasu labhyeta uṣṇe ca śītalāṃ paṭīm |
datvā ca naivasīdeta śaktyā vastraṃ dadāti yaḥ || 70 ||
[Analyze grammar]

caturhastapramāṇaṃ ca varṣmaveṣṭaṃ suśobhanam |
pidhānaṃ caraṇānāṃ ca datvā svargānna hīyate || 71 ||
[Analyze grammar]

śaktyā svarṇapradānena svarge pūjyo bhavennaraḥ |
daśayojanavistīrṇe maṃḍape rūpabhāgbhavet || 72 ||
[Analyze grammar]

suvarṇaṃ ratnasaṃyuktaṃ dattvā daśaguṇaṃ labhet |
vajravaiḍūryagārutma māṇikyādīnanarghataḥ || 73 ||
[Analyze grammar]

datvā liṃge vidhānācca brāhmaṇe vā yaśasvini |
śatayojanavistīrṇamaṃḍaledhipatirbhavet || 74 ||
[Analyze grammar]

tathaiva bhuvi jātopi sarvalokapraraṃjanaḥ |
surabhidravyadānena vāvadūkaśca suṃdaraḥ || 75 ||
[Analyze grammar]

raktāmṛtasukaṃṭhaśca pūgadānānnaro bhavet |
varadāsīpradānena naraḥ kalpaṃ vaseddivi || 76 ||
[Analyze grammar]

varadāsī pradānena urvyāṃ jāto dhaneśvaraḥ |
tathaiva bhṛtyadānena bahubhṛtyo bhaveddivi || 77 ||
[Analyze grammar]

dharāyāmakṣayāṛddhirjanmajanmasu jāyate |
sarvatūryapradānena guṇavānlokasaṃmataḥ || 78 ||
[Analyze grammar]

nṛtyagītādiśāstreṇa gaṃdharvāṇāṃ patirbhavet |
dāsīdāsayutaḥ svarge dhanaiḥ strībhirvarairyutaḥ || 79 ||
[Analyze grammar]

tathaiva gopradānena tāvatkālaṃ vaseddivi |
liṃge dugdhapradānācca naraḥ kalpaṃ vaseddivi || 80 ||
[Analyze grammar]

dadhnā snānena dviguṇaṃ ghṛtena tu śatādhikam |
annaṃ ṣaḍrasasaṃyuktaṃ datvā kṣitipatirbhavet || 81 ||
[Analyze grammar]

tathaiva pāyasaṃ datvā munīnāṃ pravaro bhuvi |
haviṣyānnaṃ mudā datvā vedaśāstrārthapāragaḥ || 82 ||
[Analyze grammar]

nirāmiṣapradānācca brahmacārī vratī bhavet |
madhudānācca saubhāgyaṃ guḍena lavaṇena ca || 83 ||
[Analyze grammar]

śarkarādibhirlāvaṇyaṃ sarvalokeṣu gīyate |
devānāṃ śaṃbhuliṃgānāmarcāṃ kṛtvā vidhānataḥ || 84 ||
[Analyze grammar]

anukrameṇa svargādau lokānāṃ sa patirbhavet |
lokānāṃ ca hitārthāya devāstiṣṭhaṃti saṃmukhāḥ || 85 ||
[Analyze grammar]

sakṛtpradakṣiṇāṃ kṛtvā śaṃbhuliṃgeṣu paṃḍitaḥ |
divyaṃ varṣaśataṃ pūrṇaṃ svargameti narottamaḥ || 86 ||
[Analyze grammar]

evameva krameṇaiva namaskāraiḥ svayaṃbhuvaḥ |
lokavaṃdyo vrajetsvargaṃ tasmānnityaṃ samācaret || 87 ||
[Analyze grammar]

liṃgarūpasya devasya yo dhanaṃ harate naraḥ |
sa ca rauravamāsādya haraṇātkīṭatāṃ vrajet || 88 ||
[Analyze grammar]

dātuḥ pūjāṃ ca liṃgārthe hareścāpyādadāti yaḥ |
kulakoṭisahasreṇa narakānna nivartate || 89 ||
[Analyze grammar]

jalapuṣpādidīpārthe vasu cānyadgṛhītavān |
paścānna dīyate lobhādakṣayaṃ narakaṃ vrajet || 90 ||
[Analyze grammar]

dāsīṃ hṛtvā tu liṃgasya narakānna nivartate |
kāmārto mātaraṃ gacchenna gacchecchivaceṭikām || 91 ||
[Analyze grammar]

śivadāsīṃ tato gatvā śivasva haraṇe tathā |
bhakṣaṇādannapānānānnaro durgatimāpnuyāt || 92 ||
[Analyze grammar]

ato devalavipro yo narakānna nivartate |
tasmādveśyājanānāṃ ca dauṣṭyameva hitaṃ bhavet || 93 ||
[Analyze grammar]

atastu gaṇikāṃ spṛṣṭvā naraḥ snānādviśudhyati |
malināṃ durgatiṃ yāti bahupūruṣasaṃśrayāt || 94 ||
[Analyze grammar]

veśyā tapasvinī yā ca devārcanaratā sadā |
pativrataparā śuddhā svargaṃ cākṣayamaśnute || 95 ||
[Analyze grammar]

gaṇikāṃ mātṛvadyastu sadāsannāṃ prapaśyati |
devavatsuralokeṣu nikhilaṃ bhogamaśnute || 96 ||
[Analyze grammar]

surāsuranarāṇāṃ ca vaṃdanīyo yathā hariḥ |
tathārhoyaṃ sarvaloke sarvabhūtaikapāvanaḥ || 97 ||
[Analyze grammar]

devadāsaḥ sadā yastu devakṛtyeṣu lolupaḥ |
sa ca gacchati lokeśo devaloke mahīyate || 98 ||
[Analyze grammar]

eteṣāmeva liṃgāni kārayitvā ca maṃḍapam |
śaktyā yaṃ labhate nākaṃ kālasya niścayaṃ śṛṇu || 99 ||
[Analyze grammar]

hāyanaikaṃ tṛṇenaiva śarakāṃḍena tacchatam |
ayutaṃ tvanyakāṣṭhena lakṣaṃ khādiradāruṇā || 100 ||
[Analyze grammar]

koṭikoṭi ca pāṣāṇaiḥ sudṛḍhairyatnasaṃyutaiḥ |
tasmātsarvaprayatnena maṃḍapaṃ kārayedbudhaḥ || 101 ||
[Analyze grammar]

yāvatkālaṃ vasetsvarge naro maṃḍapakārakaḥ |
tāvatkālaṃ ca haraṇe naro durgatimāpnuyāt || 102 ||
[Analyze grammar]

janānāṃ nicaye ramye vastūnāṃ krayavikraye |
āśraye cādhvagānāṃ ca nadīnada samāgame || 103 ||
[Analyze grammar]

devānāṃ maṃḍapaṃ kṛtvā yatphalaṃ labhate naraḥ |
tatphalaṃ samavāpnoti dviguṇaṃ vipramaṃdire || 104 ||
[Analyze grammar]

anāthasya ca dīnasya śrotriyasya viśeṣataḥ |
kārayitvā gṛhaṃ ramyaṃ naraḥ svargānna hīyate || 105 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ puṇyākhyānamanuttamam |
akṣayaṃ labhate svargaṃ prāsādādeḥ phalaṃ labhet || 106 ||
[Analyze grammar]

dhanināṃ ceśvarāṇāṃ ca tathā puṇyavatāṃ punaḥ |
pāṭhayitvā paṭhitvā tu naraḥ svargānna hīyate || 107 ||
[Analyze grammar]

devānāṃ dāsadāsīnāṃ sadā devālayeṣu ca |
paṭhedyastu sadā vipro mokṣamārgaṃ sa gacchati || 108 ||
[Analyze grammar]

nṛpāṇāmīśvarāṇāṃ ca dhanināṃ guṇināṃ puraḥ |
paṭhitvā mokṣamāpnoti śravaṇāttatphalaṃ labhet || 109 ||
[Analyze grammar]

dvijā ūcuḥ |
sāmānyekaḥ paraḥ puṇyo martyaloke dvijottama |
sulabho martyapūjyastu munīnāṃ ca tapasvinām || 110 ||
[Analyze grammar]

cāturvarṇyāśramāṇāṃ ca pāpapuṇyavatāṃ nṛṇām |
guṇāguṇavatāṃ caiva varṇāvarṇavatāṃ tathā || 111 ||
[Analyze grammar]

vyāsa uvāca |
sarveṣāmeva bhūtānāṃ rudrākṣeṇa yuto varaḥ |
darśanādyasya lokānāṃ pāparāśiḥ pralīyate || 112 ||
[Analyze grammar]

sparśanāddivamaśnāti dhārāṇādraudratāṃ vrajet |
śirasyurasi bāhau ca rudrākṣaṃ dhārayettu yaḥ || 113 ||
[Analyze grammar]

sa ceśānasamo loke makhe sarvatra gocaraḥ |
yatra tiṣṭhatyasau viprassa deśaḥ puṇyavānbhavet || 114 ||
[Analyze grammar]

taṃ dṛṣṭvāpyathavā spṛṣṭvā naraḥ pūyeta kalmaṣāt |
yajjapyaṃ tarpaṇaṃ dānaṃ snānamarcā pradakṣiṇam || 115 ||
[Analyze grammar]

yatkiṃcitkurute puṇyaṃ nikhilaṃ tadanaṃtakam |
tīrthānāṃ ca mahattīrthaṃ rudrākṣasya phalaṃ dvijāḥ || 116 ||
[Analyze grammar]

asyaiva dhāraṇāddehī pāpātpūto'ti puṇyabhāk |
gṛhītvā cākṣamālāṃ ca brahmagraṃthiyutāṃ śivām || 117 ||
[Analyze grammar]

yajjaptaṃ ca kṛtaṃ dānaṃ stotraṃ maṃtraṃ surārcanam |
sarvaṃ cākṣayatāmeti pāpaṃ ca kṣayamāvrajet || 118 ||
[Analyze grammar]

mālāyā lakṣaṇaṃ brūmaḥ śrūyatāṃ dvijasattamāḥ |
tasyāstu lakṣaṇaṃ jñātvā śaivamārgaṃ pralapsyatha || 119 ||
[Analyze grammar]

niryonikīṭaviddhaṃ ca bhagnaligaṃ yathākramam |
anyonyaṃ bījalagnaṃ ca mālāyāṃ parivarjayet || 120 ||
[Analyze grammar]

svayaṃ ca grathitā yā ca ślathānyonya prasajjitā |
śūdrādigrathitā'śuddhā dūrāttāṃ parivarjayet || 121 ||
[Analyze grammar]

madhyamālagnakaṃ bījaṃ japtavyaṃ ca yathākramam |
hastasaṃbhramaṇenaiva mervāmarśaṃ punaḥ punaḥ || 122 ||
[Analyze grammar]

saṃkhyātaṃ yajjapenmaṃtramasaṃkhyātaṃ ca niṣphalam |
sarveṣāmeva devānāṃ japenmaṃtraṃ svamālayā || 123 ||
[Analyze grammar]

prayataḥ sakale tīrthe koṭikoṭiguṇaṃ bhavet |
śuddhāyāmeva bhūmyāṃ tu medhyake vṛkṣamūlake || 124 ||
[Analyze grammar]

goṣṭhe catuṣpathāgāre viṣṇormaṃtraṃ śivasya ca |
gaṇapateśca sūrasya liṃgenaṃtaphalaṃ labhet || 125 ||
[Analyze grammar]

śūnyāgāre śavasyāgre śmaśāne ca catuṣpathe |
devīmaṃtraṃ japedyastu sadyassidhyati sādhakaḥ || 126 ||
[Analyze grammar]

yāvaccāvaidikaṃ maṃtraṃ paurāṇaṃ cāgamodbhavam |
sarvaṃ rudrākṣamālāyāmīpsiteṣṭārthadāyakam || 127 ||
[Analyze grammar]

rudrākṣasravajaṃ śuddhaṃ jalaṃ śirasi dhārayet |
sarvasmātkalmaṣātpūtaḥ puṇyaṃ bhavati cākṣayam || 128 ||
[Analyze grammar]

rudrākṣasya ca pratyekaṃ bījaṃ pratyeka nirjaraṃ |
dhārayedyastanau martyaḥ surāṇāṃ sattamo bhavet || 129 ||
[Analyze grammar]

dvijā ūcuḥ |
rudrākṣastu kuto jātaḥ kuto vā medhyatāṃ gataḥ |
kimarthaṃ sthāvaro bhūmau kenaiva ca pracāritaḥ || 130 ||
[Analyze grammar]

vyāsa uvāca |
purā kṛtayuge viprāstripuro nāma dānavaḥ |
surāṇāṃ ca vadhaṃ kṛtvā aṃtarikṣapure hi saḥ || 131 ||
[Analyze grammar]

praṇāśe sarvalokānāṃ sthiro brahmavareṇa ca |
śuśrāva śaṃkaro bhīmaṃ devairīśo niveditam || 132 ||
[Analyze grammar]

tato'jagavamāsajya bāṇamaṃtakasannibham |
dhṛtvā taṃ ca jaghānātha dṛṣṭaṃ divyena cakṣuṣā || 133 ||
[Analyze grammar]

sa papāta mahīpṛṣṭhe maholkeva cyuto divaḥ |
ghaṭanavyākulādrudrātpatitāḥ svedabiṃdavaḥ || 134 ||
[Analyze grammar]

tatrāśrubiṃduto jāto mahārudrākṣakaḥ kṣitau |
asyaiva ca phalaṃ jīvā na jānaṃtyatiguhyataḥ || 135 ||
[Analyze grammar]

tataḥ kailāsaśikhare devadevaṃ maheśvaram |
praṇamya śirasā bhūmau skaṃdo vacanamabravīt || 136 ||
[Analyze grammar]

rudrākṣasya phalaṃ nātha jñātumicchāmi tattvataḥ |
japyetha dhāraṇe caiva darśane sparśanepi vā || 137 ||
[Analyze grammar]

īśvara uvāca |
lakṣaṃ tu darśanātpuṇyaṃ koṭirvai sparśanena ca |
daśakoṭiphalaṃ puṇyaṃ dhāraṇāllabhate naraḥ || 138 ||
[Analyze grammar]

lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca |
japtvāsya labhate puṇyaṃ nātra kāryā vicāraṇā || 139 ||
[Analyze grammar]

ucchiṣṭo vā vikarmastho yukto vā sarvapātakaiḥ |
mucyate sarvapāpebhyo rudrākṣadhāraṇena vai || 140 ||
[Analyze grammar]

kaṃṭhe rudrākṣamādāya śvāpado mriyate yadi |
sopi rudratvamāpnoti kiṃ punarmānuṣādayaḥ || 141 ||
[Analyze grammar]

dhyānadhāraṇahīnopi rudrākṣaṃ yadi dhārayet |
sarvapāpavinirmuktaḥ sa yāti paramāṃ gatim || 142 ||
[Analyze grammar]

kārtikeya uvāca |
ekavaktraṃ dvitricatuḥpaṃcaṣaḍvaktrameva ca |
saptāṣṭanavavaktraṃ ca daśaikādaśavaktrakam || 143 ||
[Analyze grammar]

rudrākṣaṃ dvādaśāsyaṃ ca trayodaśamukhaṃ tathā |
caturdaśāsyasaṃyuktaṃ svayamuktaṃ ca śaṃkaram || 144 ||
[Analyze grammar]

teṣāṃ ca tanmukhānāṃ ca devatāḥ kāśca tadvada |
guṇo vā kīdṛśasteṣāṃ doṣo vā jagadīśvara || 145 ||
[Analyze grammar]

yadi menugrahovāsti kathayasva yathārthataḥ |
īśvara uvāca |
ekavaktraḥ śivaḥ sākṣādbrahmahatyāṃ vyapohati || 146 ||
[Analyze grammar]

tasmāttu dhārayeddehe sarvapāpakṣayāya ca |
śivalokaṃ sa gacchecca śivena saha modate || 147 ||
[Analyze grammar]

mahatāpuṇyayogena harānugrahakāraṇāt |
ekavaktraṃ labhenmartyo kailāsaṃ ca ṣaḍānana || 148 ||
[Analyze grammar]

devadevo dvivaktraṃ ca yastu dhārayate naraḥ |
sarvapāpakṣayaṃ yāti yadguhyaṃgovadhādikam || 149 ||
[Analyze grammar]

svargaṃ cākṣayamāpnoti dvivaktradhāraṇāttataḥ |
trivaktramanalassākṣādyasyadehe pratiṣṭhati || 150 ||
[Analyze grammar]

tasya janmārjitaṃ pāpaṃ dahatyagniriveṃdhanam |
strīhatyā brahmahatyābhyāṃ bahūnāṃ caiva hatyayā || 151 ||
[Analyze grammar]

yatpāpaṃ labhate martyaḥ sarvaṃ naśyati tatkṣaṇāt |
yatphalaṃ vahnipūjāyāmagnikārye ghṛtāhutau || 152 ||
[Analyze grammar]

tatphalaṃ labhate dhīraḥ svargaṃ cānaṃtamaśnute |
trivaktraṃ dhārayedyastu sa ca brahmasamo bhuvi || 153 ||
[Analyze grammar]

nicitaṃ duṣkṛtaṃ sarvaṃ dahejjanmani janmani |
na codare bhavedrogo na caivāpaṭutāṃ vrajet || 154 ||
[Analyze grammar]

parājayaṃ na labhate nāgninā dahyate gṛham |
etānyanyāni sarvāṇi vajrādeśca nivāraṇam || 155 ||
[Analyze grammar]

nāśubhaṃ vidyate kiṃcittrivaktrasya tu dhāraṇāt |
caturvaktraḥ svayaṃ brahmā yasya dehe pratiṣṭhati || 156 ||
[Analyze grammar]

sa bhavetsarvaśāstrajño dvijo vedavidāṃ varaḥ |
sarvadharmārthatattvajñaḥ smārtaḥ paurāṇiko bhavet || 157 ||
[Analyze grammar]

yatpāpaṃ narahatyāyāṃ bahusattveṣu veśmasu |
tatsarvaṃ dahate śīghraṃ caturvaktrasya dhāraṇāt || 158 ||
[Analyze grammar]

maheśastuṣyate nityaṃ bhūtānāmadhipo bhavet |
sadyojātastatheśānastatpuruṣo'ghora eva ca || 159 ||
[Analyze grammar]

vāmadeva ime devā vaktraiḥ paṃcabhirāśritāḥ |
ataḥ sarvatra bhūyiṣṭhāḥ paṃcavaktro dharātale || 160 ||
[Analyze grammar]

rudrasyātmajarūpoyaṃ tasmāttaṃ dhārayedbudhaḥ |
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca || 161 ||
[Analyze grammar]

tāvatkālaṃ śivasyāgre pūjanīyaḥ surāsuraiḥ |
sārvabhaumo bhavedbhūmau śarvatejāḥ śivālaye || 162 ||
[Analyze grammar]

tasmātsarvaprayatnena paṃcavaktraṃ tu dhārayet |
ṣaḍvaktraṃ kārtikeyaṃ tu dhārayandakṣiṇe bhuje || 163 ||
[Analyze grammar]

brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ |
skaṃdasya sadṛśaḥ śūraḥ kalpāṃte samupasthite || 164 ||
[Analyze grammar]

nātra parājayaṃ caiti guṇānāmākaro bhuvi |
kumāratvamavāpnoti yathā gaurīśanaṃdanaḥ || 165 ||
[Analyze grammar]

brāhmaṇo bhūpapūjyaśca kṣatriyo labhate jayam |
vaiśyāḥ śūdrādayo varṇāḥ sadaiśvaryaprapūritāḥ |
tasyaiva varadā gaurī māteva sulabhā bhavet || 166 ||
[Analyze grammar]

tato bhujabalādeva viśvatejā bhavennaraḥ |
vāgmī dhīrassabhāyāṃ ca nṛpaveśmani saṃsadi || 167 ||
[Analyze grammar]

na ca kātaratāmeti naiva bhaṃgo bhaveddhruvam || 168 ||
[Analyze grammar]

etānyanyāni sarvāṇi ṣaḍvaktrasyaiva dhāraṇāt |
saptavaktro mahāsenastvanaṃto nāma nāgarāṭ || 169 ||
[Analyze grammar]

asya pratyeka vaktre tu pratināgā vyavasthitāḥ |
anaṃtaḥ karkaṭaścaiva puṃḍarīkotha takṣakaḥ || 170 ||
[Analyze grammar]

viṣolbaṇaśca kārīṣaḥ śaṃkhacūḍaśca saptamaḥ |
ete nāgā mahāvīryāḥ saptavaktre vyavasthitāḥ || 171 ||
[Analyze grammar]

asya dhāraṇamātre tu viṣaṃ na kramate tanau |
haraśca paramaprīto bhavennāgeśvare yathā || 172 ||
[Analyze grammar]

prītyāsyā sarvapāpāni kṣayaṃ yāṃti dinedine |
brahmahatyā surāpānaṃ steyādi gurutalpajam || 173 ||
[Analyze grammar]

yatpāpaṃ labhate martyaḥ sarvaṃ naśyati tatkṣaṇāt |
devasya sadṛśaṃ bhojyaṃ trailokye niścitaṃ labhet || 174 ||
[Analyze grammar]

aṣṭavaktro mahāsenaḥ sākṣāddevo vināyakaḥ |
asyaiva dhāraṇādeva yatpuṇyaṃ tacchṛṇuṣva me || 175 ||
[Analyze grammar]

janmajanma na mūrkhaḥ syānnāturo na ca naṣṭadhīḥ |
avighnaṃ sarvakāryeṣu tasyaiva satataṃ bhavet || 176 ||
[Analyze grammar]

naipuṇyaṃ lipikāryeṣu mahākāryeṣu kauśalam |
sarvāraṃbhādikāryeṣu kṣamaṃtasya dine dine || 177 ||
[Analyze grammar]

ardhakūṭaṃ tulākūṭaṃ sarvakūṭaṃ tathaiva ca |
śiśnodarakareṇaiva saṃspṛśedvā gurustriyam || 178 ||
[Analyze grammar]

evamādīni sarvāṇi haṃti pāpāni sarvathā |
akṣayaṃ tridivaṃ bhuktvā mukto yāti parāṃ gatim || 179 ||
[Analyze grammar]

guṇānyetāni sarvāṇi aṣṭavaktrasya dhāraṇāt |
navāsyaṃ bhairavaṃ proktaṃ dhārayedyastu bāhutaḥ || 180 ||
[Analyze grammar]

kapilaṃ muktidaṃ dhṛtvā mamatulya balo bhavet |
lakṣakoṭisahasrāṇi brahmahatyāḥ karoti yaḥ || 181 ||
[Analyze grammar]

tāḥ sarvā dahate śīghraṃ navavaktrasya dhāraṇāt |
suraloke sadā devaiḥ pūjito maghavānyathā || 182 ||
[Analyze grammar]

haravadvaraveśmastho gaṇeśo nātra saṃśayaḥ |
pannagāśca vinaśyaṃti daśavaktrasya dhāraṇāt || 183 ||
[Analyze grammar]

vaktre caikādaśe vatsa rudrāścaikādaśa smṛtāḥ |
śikhāyāṃ dhārayennityaṃ tasya puṇyaphalaṃ śṛṇu || 184 ||
[Analyze grammar]

aśvamedhasahasrāṇi yajñakoṭiśatāni ca |
gavāṃ śatasahasrasya samyagdattasya yatphalam || 185 ||
[Analyze grammar]

tatphalaṃ śīghramāpnoti vaktraikādaśa dhāraṇāt |
harasya sadṛśo loke punarjanma na vidyate || 186 ||
[Analyze grammar]

rudrākṣaṃ dvādaśāsyaṃ yaḥ kaṃṭhadeśe tu dhārayet |
ādityastuṣyate nityaṃ dvādaśāsye vyavasthitaḥ || 187 ||
[Analyze grammar]

gomedhaṃ naramedhaṃ ca kṛtvā yatphalamaśnute |
tatphalaṃ śīghramāpnoti vajrādeśca nivāraṇam || 188 ||
[Analyze grammar]

naiva vahnerbhayaṃ caiva na ca vyādhiḥ pravartate |
arthalābhaṃ sukhaṃ bhuṃkta īśvaro na daridratā || 189 ||
[Analyze grammar]

hastyaśvanaramārjāra mūṣakāñchaśakāṃstathā |
vyāladaṃṣṭri sṛgālādīnhatvā vyāghātayatyapi || 190 ||
[Analyze grammar]

mucyate nātra saṃdeho vaktradvādaśa dhāraṇāt |
vaktra trayodaśo rudro rudrākṣaḥ prāpyate yadi || 191 ||
[Analyze grammar]

śaṃtamaḥ sa tu vijñeyaḥ sarvakāmaphalapradaḥ |
sudhārasāyanaṃ caiva dhātuvādaśca pādukā || 192 ||
[Analyze grammar]

sidhyaṃti tasya vai sarve bhāgyayuktasya ṣaṇmukha |
mātṛpitṛ svasṛ bhrātṛ gurūnvātha nihatya ca || 193 ||
[Analyze grammar]

mucyate sarvapāpebhyo trayodaśāsya dhāraṇāt |
akṣayaṃ labhate svargaṃ yathā devo maheśvaraḥ || 194 ||
[Analyze grammar]

caturdaśamukhaṃ vatsa rudrākṣaṃ yadi dhārayet |
satataṃ mūrdhni bāhau vā śaktipiṃḍaṃ śivasya ca || 195 ||
[Analyze grammar]

kiṃ punarbahunoktena varṇitena punaḥ punaḥ |
pūjyate satataṃ devaiḥ prāpyate puṇyagauravāt || 196 ||
[Analyze grammar]

kārtikeya uvāca |
bhagavanśrotumicchāmi vaktre vaktre yathāvidhi |
nyasanaṃ kena maṃtreṇa dhāraṇaṃ vā kathaṃ vada || 197 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu ṣaṇmukha tattvena vaktre vaktre yathāvidhi |
amaṃtroccāraṇādeva guṇā hyete prakīrtitāḥ || 198 ||
[Analyze grammar]

yaḥ punarmaṃtrasaṃyuktaṃ dhārayedbhuvi mānavaḥ |
guṇāstasya mahattvaṃ ca kathituṃ naiva śakyate || 199 ||
[Analyze grammar]

idānīṃ maṃtrā diśyaṃte oṃ rudra ekavaktrasya |
oṃ khaṃ dvivaktrasya oṃ vuṃ trivaktrasya |
oṃ hrīṃ caturvaktrasya oṃ hrāṃ paṃcavaktrasya |
oṃ hrūṃ ṣaḍvaktrasya oṃ hraḥ saptavaktrasya |
oṃ kaṃ aṣṭavaktrasya oṃ jūṃ navavaktrasya |
oṃ kṣaṃ daśavaktrasya oṃ śrīṃ ekādaśavaktrasya |
oṃ hrīṃ dvādaśavaktrasya oṃ kṣauṃ trayodaśavaktrasya |
oṃ nrāṃ caturdaśavaktrasya |
evaṃ maṃtrā yathākramaṃ nyastavyāḥ |
śirasyurasi mālāṃ ca gṛhītvā yo vrajennaraḥ |
padepadeśvamedhasya phalamāpnoti nānyathā || 200 ||
[Analyze grammar]

sarveṣāmapi vaktrāṇāṃ dhāraṇe matsamo bhavet |
tasmātsarvaprayatnena rudrākṣaṃ putra dhāraya || 201 ||
[Analyze grammar]

dhārayitvā tu rudrākṣaṃ mriyate yaḥ kṣitau naraḥ |
sa yāti matpuraṃ ramyaṃ sarvadevaiḥ prapūjitaḥ || 202 ||
[Analyze grammar]

marudeśe purā vatsa vāṇijyāya kila sthale |
gacchanvaṇiksutastāta tarau pretā prapīḍitaḥ || 203 ||
[Analyze grammar]

narīnartitataḥ pretā dvijena paramaikṣi ca |
kā tvaṃ nṛtyasi dīnāsi saṃvṛtā jīrṇavāsasā || 204 ||
[Analyze grammar]

atha sā ca dvijaṃ prāha devadūtānmayā śrutam |
asya cāru narasyaiva vajrapātena sāṃpratam || 205 ||
[Analyze grammar]

niścitaṃ nidhanaṃ vipra madbharttā tu bhaviṣyati |
etasminnaṃtare nākādvajraṃ tasyaśiropari || 206 ||
[Analyze grammar]

apatatsa papātorvyāṃ rudrākṣasyārdhakhaṃḍake |
tato mama purātputra vimānaṃ cāpataddrutam || 207 ||
[Analyze grammar]

samāruhya tataḥ śrīmāṃstatra tiṣṭhati saṃciram |
mamāṃśakaṃ samāsādya īśvaraḥ kau dhanī bhavet || 208 ||
[Analyze grammar]

evaṃ rudrākṣakhaṃḍe ca mṛtasya sugatiḥ suta |
jñānena dhāriṇaḥ puṃsaḥ phalaṃ vaktuṃ na śaknumaḥ || 209 ||
[Analyze grammar]

sa śaivo vā bhavecchākto gāṇapatyotha saurakaḥ |
yo dadhāti mṛto mālāmekaṃ rudrākṣakaṃ tu vā || 210 ||
[Analyze grammar]

yaḥ paṭhetpāṭhayedvāpi śrāvayecchṛṇutepi vā |
sarvapāpātpramuktātmā sukhaṃ svargaṃ labhetkramāt || 211 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 59

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: