Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 60 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

skaṃdauvāca |
aparasyāpi pṛcchāmi phalasya pūtatāṃ taroḥ |
sarvalokahitārthāya vada no jagadīśvara || 1 ||
[Analyze grammar]

īśvara uvāca |
dhātrīphalaṃ paraṃ pūtaṃ sarvalokeṣu viśrutam |
yasya ropānnaro nārī mucyate janmabaṃdhanāt || 2 ||
[Analyze grammar]

pāvanaṃ vāsudevasya phalaṃ prītikaraṃ śubham |
asya bhakṣaṇamātreṇa mucyate sarvakalmaṣāt || 3 ||
[Analyze grammar]

bhakṣaṇe ca bhavedāyuḥ pāne vai dharmasaṃcayaḥ |
alakṣmīnāśanaṃ snāne sarvaiśvaryamavāpnuyāt || 4 ||
[Analyze grammar]

yasmingṛhe mahāsena dhātrī tiṣṭhati sarvadā |
tasmingṛhe na gacchaṃti pretā daiteya rākṣasāḥ || 5 ||
[Analyze grammar]

na gaṃgā na gayā caiva na kāśī na ca puṣkaram |
ekaiva hi nṛṇāṃ dhātrī saṃprāpte harivāsare || 6 ||
[Analyze grammar]

ekādaśyāṃ pakṣayuge dhātrīsnānaṃ karoti yaḥ |
sarvapāpakṣayaṃ yāṃti viṣṇuloke mahīyate || 7 ||
[Analyze grammar]

dhātrīphalaṃ sadā sevyaṃ bhakṣaṇe snāna eva ca |
niyataṃ pāraṇe viṣṇoḥ snānamātre harerdine || 8 ||
[Analyze grammar]

saṃyate pāraṇe caiva dhātryekasparśane naraḥ |
bhuktvā tu laṃghayedyastu ekādaśyāṃ sitāsite || 9 ||
[Analyze grammar]

ekenaivopavāsena kṛtena tu ṣaḍānana |
saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ || 10 ||
[Analyze grammar]

akṣayaṃ labhate svargaṃ viṣṇusāyujyamāvrajet |
tasmātsarvaprayatnena dhātrīvrataṃ samācara || 11 ||
[Analyze grammar]

dhātrīdraveṇa satataṃ yasya keśāḥ suraṃjitāḥ |
na pibetsa punarmātuḥ stanaṃ kaścitṣaḍānana || 12 ||
[Analyze grammar]

dhātrīdarśanasaṃsparśānnāmna uccāraṇepi vā |
varadaḥ saṃmukho viṣṇuḥ saṃtuṣṭo bhavati priyaḥ || 13 ||
[Analyze grammar]

dhātrīphalaṃ ca yatrāste tatra tiṣṭhati keśavaḥ |
tatra brahmā sthirā padmā tasmāttāṃ tu gṛhe nyaset || 14 ||
[Analyze grammar]

alakṣmīrnaśyate tatra yatra dhātrī pratiṣṭhati |
saṃtuṣṭāssarvadevāśca na tyajaṃti kṣaṇaṃ mudā || 15 ||
[Analyze grammar]

dhātrīphalena naivedyaṃ yo dadāti mahādhanam |
tasya tuṣṭo bhavedviṣṇurnānyaiḥ kratuśatairapi || 16 ||
[Analyze grammar]

snātvā dhātrīdraveṇaiva pūjayedyastu mādhavam |
sobhīṣṭaphalamāpnoti yadvā manasi vartate || 17 ||
[Analyze grammar]

tathaiva lakṣaṇaṃ smṛtvā pūjayitvā phalena tu |
suvarṇaśatasāhasraṃ phalameti narottamaḥ || 18 ||
[Analyze grammar]

yā gatirjñānināṃ skaṃda munīnāṃ yogasevinām |
gatiṃ tāṃ samavāpnoti dhātrīsevā rato naraḥ || 19 ||
[Analyze grammar]

tīrthasevābhigamane vrataiśca vividhaistathā |
sā gatirlabhyate puṃsāṃ dhātrīphalasusevayā || 20 ||
[Analyze grammar]

prītiśca sarvadevānāṃ devīnāṃ no gaṇasya ca |
saṃmukhā varadā snāne dhātrīphalaniṣevaṇe || 21 ||
[Analyze grammar]

grahā duṣṭāśca ye kecidugrāśca daityarākṣasāḥ |
sarve na duṣṭatāṃ yāṃtidhātrīphala susevanāt || 22 ||
[Analyze grammar]

sarvayajñeṣu kāryeṣu śastaṃ cāmalakīphalam |
sarvadevasya pūjāyāṃ varjayitvā raviṃ suta || 23 ||
[Analyze grammar]

tasmādravidine tāta saptamyāṃ ca viśeṣataḥ |
dhātrīphalāni satataṃ dūrataḥ parivarjayet || 24 ||
[Analyze grammar]

yastu snāti tathāśnāti dhātrīṃ ca ravivāsare |
āyurvittaṃ kalatraṃ ca sarvaṃ tasya vinaśyati || 25 ||
[Analyze grammar]

saṃkrāntau ca bhṛgorvāre ṣaṣṭhyāṃ pratipidi dhruvam |
navamyāṃ cāpyamāyāṃ ca dhātrīṃ dūrātparityajet || 26 ||
[Analyze grammar]

nāsikākarṇatuṃḍeṣu mṛtasya cikureṣu vā |
tiṣṭheddhātrīphalaṃ yasya sa yāti viṣṇumaṃdiram || 27 ||
[Analyze grammar]

dhātrīsaṃparkamātreṇa mṛto yātyacyutālayam |
sarvapāpakṣayastasya svargaṃ yāti rathena tu || 28 ||
[Analyze grammar]

dhātrīdravaṃ naro liptvā yastu snānaṃ samācaret |
padepadeśvamedhasya phalaṃ prāpnoti dhārmikaḥ || 29 ||
[Analyze grammar]

asya darśanamātreṇa ye vai pāpiṣṭhajaṃtavaḥ |
sarve te prapalāyaṃte grahā duṣṭāśca dāruṇāḥ || 30 ||
[Analyze grammar]

puraikaḥ pulkasaḥ skaṃda mṛgayārthaṃ vanaṃ gataḥ |
mṛgapakṣigaṇānhatvā tṛṣayā paripīḍitaḥ || 31 ||
[Analyze grammar]

kṣudhayāmalakīvṛkṣaṃ puraḥ pīnaphalānvitam |
dṛṣṭvā saṃruhya sahasā cakhāda phalamuttamam || 32 ||
[Analyze grammar]

tato daivātsavṛkṣāgrānnipapāta mahītale |
vedanāgāḍhasaṃviddhaḥ paṃcatvamagamattadā || 33 ||
[Analyze grammar]

tataḥ pretagaṇāḥ sarve rakṣobhūtagaṇāstathā |
tanuṃ voḍhuṃ mudā sarve ye vai śamanasevakāḥ || 34 ||
[Analyze grammar]

na śaknuvaṃti cāṃḍālaṃ mṛtaṃ draṣṭuṃ mahābalāḥ |
anyonyaṃ vigrahasteṣāṃ mamāyamiti bhāṣatām || 35 ||
[Analyze grammar]

grahītuṃ cāpi netuṃ ca na śaktāste parasparam |
tataste tu samālokya gatā munigaṇānprati || 36 ||
[Analyze grammar]

pretā ūcuḥ |
kimarthaṃ munayo dhīrāścāṃḍālaṃ pāpakāriṇam |
prekṣituṃ na vayaṃ śaktā na cāpi yamasevakāḥ || 37 ||
[Analyze grammar]

mriyaṃte pātitā ye ca sthirairyuddhaparāṅmukhāḥ |
sāhasaiḥ pātitā bhītā vajrāgnikāṣṭhapīḍitāḥ || 38 ||
[Analyze grammar]

siṃhavyāghrahatā martyā vyāghrairvā jalajaṃtubhiḥ |
jalasthalasthitāḥ pretāḥ vṛkṣaparvatapātitāḥ || 39 ||
[Analyze grammar]

paśupakṣihatā ye ca kārāgāre gare mṛtāḥ |
ātmaghātamṛtā ye ca śrāddhādikarmavarjitāḥ || 40 ||
[Analyze grammar]

gūḍhakarmamṛtā dhūrtā guruvipranṛpadviṣaḥ |
pāṣaṃḍāḥ kaulikāḥ krūrā garadāḥ kūṭasākṣiṇaḥ || 41 ||
[Analyze grammar]

āśaucānnasya bhoktāraḥ pretabhogyā na saṃśayaḥ |
mamāyamiti bhāṣaṃto netuṃ taṃ ca na śaknumaḥ || 42 ||
[Analyze grammar]

āditya iva duṣprekṣyaḥ kiṃvā kasya prabhāvataḥ |
munaya ūcuḥ |
anena bhakṣitaṃ pretāḥ pakvaṃ cāmalakīphalam || 43 ||
[Analyze grammar]

tatsaṃgaṃ yāṃti tasyaiva phalāni pracurāṇi ca |
tenaiva kāraṇenāyaṃ duṣprekṣyo bhavatāṃ dhruvam || 44 ||
[Analyze grammar]

vṛkṣāgrapatitasyātha prāṇaḥ snehānna ca tyajet |
nāyaṃ cāreṇa sūryasya na cānye pāpakāriṇaḥ || 45 ||
[Analyze grammar]

dhātrībhakṣaṇamātreṇa pāpātpūto vrajeddivam |
pretā ūcuḥ |
pṛcchāmo vo hyavijñānānna vayaṃ niṃdakāḥ kvacit || 46 ||
[Analyze grammar]

viṣṇulokādvimānaṃ tu yāvannaivātra gacchati |
ucyatāṃ muniśārdūlā vo drutaṃ manasi sthitam || 47 ||
[Analyze grammar]

yāvaddvijā na ghoṣaṃti vedamaṃtrādikalpitam |
ghoṣyaṃte yatra vedāśca maṃtrāṇi vividhāni ca || 48 ||
[Analyze grammar]

purāṇasmṛtayo yatra kṣaṇaṃ sthātuṃ na śaknumaḥ |
yajñahomajapasthānadevatārcanakarmaṇām || 49 ||
[Analyze grammar]

purato vai na tiṣṭhāmastasmādvṛttaṃ samucyatām |
kiṃ vai kṛtvā pretayoniṃ labhaṃte hi narā dvijāḥ || 50 ||
[Analyze grammar]

śrotumicchāmahe samyakkathaṃ vai vikṛtaṃ vapuḥ |
dvijā ūcuḥ |
śītavātātapakleśaiḥ kṣutpipāsāviśeṣakaiḥ || 51 ||
[Analyze grammar]

anyairapi ca duḥkhairye pīḍitāḥ kūṭasākṣiṇaḥ |
vadhabaṃdhapramītāśca pretāste nirayaṃ gatāḥ || 52 ||
[Analyze grammar]

chidrānveṣaparā ye ca dvijānāṃ karmaghātinaḥ |
tathaiva ca gurūṇāṃ ca te pretāścāpunarbhavāḥ || 53 ||
[Analyze grammar]

dīyamāne dvijāgrye tu dātāraṃ pratividhyati |
ciraṃ pretatvamāśritya narakānna nivartate || 54 ||
[Analyze grammar]

parasya vā'tmano vā gāṃ kṛtvā pīḍanavāhane |
na pālayaṃti ye mūḍhāste pretāḥ karmajā bhuvi || 55 ||
[Analyze grammar]

hīnapratijñāścāsatyāstathā bhagnavratā narāḥ |
nalinīdalabhuktāśca te pretāḥ karmajā bhuvi || 56 ||
[Analyze grammar]

vikrīṇanti sutāṃ śuddhāṃ striyaṃ sādhvīmakaṃṭakām |
pitṛvyamātulādeśca te pretāḥ karmajā bhuvi || 57 ||
[Analyze grammar]

ete cānye ca bahavaḥ pretā jātāḥ svakarmabhiḥ |
pretā ūcuḥ |
na bhavaṃti kathaṃ pretāḥ karmaṇā kena vā dvijāḥ || 58 ||
[Analyze grammar]

hitāya vadanastūrṇaṃ sarvalokahitaṃ param |
dvijā ūcuḥ |
yena caiva kṛtaṃ snānaṃ jale tīrthasya dhīmatā || 59 ||
[Analyze grammar]

namaskṛtaṃ paraṃ ligaṃ na preto jāyate naraḥ |
ekādaśyāmupoṣyaiva dvādaśyāṃ ca viśeṣataḥ || 60 ||
[Analyze grammar]

pūjayitvā hariṃ martyāḥ pretatvaṃ na vrajaṃti vai |
vedākṣaraprasūtaiśca stotramaṃtrādibhistathā || 61 ||
[Analyze grammar]

devānāṃ pūjane raktā na vai pretā bhavaṃti te |
śrutvā paurāṇikaṃ vākyaṃ divyaṃ ca dharmasaṃhitam || 62 ||
[Analyze grammar]

pāṭhayitvā paṭhitvā ca piśācatvaṃ na gacchati |
vrataiśca vividhaiḥ pūtāḥ padmākṣadhāraṇaistathā || 63 ||
[Analyze grammar]

japtvā padmākṣamālāyāṃ pretatvaṃ naiva gacchati |
dhātrīphaladravaiḥ snātvā nityaṃ tadbhakṣaṇe ratāḥ || 64 ||
[Analyze grammar]

tena viṣṇuṃ susaṃpūjya na gachaṃti piśācatām |
pretā ūcuḥ |
satāṃ saṃdarśanātpuṇyamiti paurāṇikā viduḥ || 65 ||
[Analyze grammar]

tasmādvo darśanaṃ jātaṃ hitaṃ naḥ kartumarhatha |
pretabhāvādyathāmuktiḥ sarveṣāṃ no bhaviṣyati || 66 ||
[Analyze grammar]

vratopadeśakaṃ dhīrā yuṣmākaṃ śaraṇāgatāḥ |
tato dayālavaḥ sarve tānūcurdvijasattamāḥ || 67 ||
[Analyze grammar]

dhātrīṇāṃ bhakṣaṇaṃ śīghraṃ kurvatāṃ muktihetave |
pretā ūcuḥ |
dhātrīṇāṃ darśane viprā vayaṃ sthātuṃ na śaknumaḥ || 68 ||
[Analyze grammar]

kathaṃ teṣāṃ phalānāṃ ca śaktā vai bhakṣaṇedhunā |
dvijā ūcuḥ |
asmākaṃ vacanenātra dhātrīṇāṃ bhakṣaṇaṃ śivam || 69 ||
[Analyze grammar]

phaliṣyati paraṃ lokaṃ tasmādgaṃtuṃ samarhatha |
atha tebhyo varaṃ labdhvā dhātrīvṛkṣaṃ piśācakaiḥ || 70 ||
[Analyze grammar]

samāruhya phalaṃ prāpya bhakṣitaṃ līlayā tadā |
tato devālayāttūrṇaṃ rathaṃ pīnasuśobhanam || 71 ||
[Analyze grammar]

āgataṃ taṃ samāruhya sacāṃḍālapiśācakāḥ |
gatāste tridivaṃ putra vratairyajñaiḥ sudurlabham || 72 ||
[Analyze grammar]

skaṃda uvāca |
dhātrībhakṣaṇamātreṇa puṇyaṃ labdhvā divaṃ gatāḥ |
tadbhakṣiṇaḥ kathaṃ svargaṃ na gacchaṃti narādayaḥ || 73 ||
[Analyze grammar]

īśvara uvāca |
pūrvaṃ te jñānalopācca na jānaṃti hitāhitam |
ucchiṣṭaṃ śvabhirutspṛṣṭaṃ śleṣmamūtraṃ śakṛttu vā || 74 ||
[Analyze grammar]

matvā ca mohitāḥ śreṣṭhaṃ pretādaṃti sadaiva hi |
śakṛcchaucajalaṃ vāṃtaṃ balisūkarakukkuṭaiḥ || 75 ||
[Analyze grammar]

mṛtake sūtake japyaṃ na tyaktaṃ yena kenacit |
tasyānnaṃ ca jalaṃ pretāḥ khādaṃti tu sadaiva hi || 76 ||
[Analyze grammar]

durdāṃtā gṛhiṇī yasya śucisaṃyamavarjitā |
guruniḥsāritā duṣṭā saṃti pretāśca tatra vai || 77 ||
[Analyze grammar]

apuṅgavāḥ kulairjātyā balotsāhavivarjitāḥ |
badhirāśca kṛśā dīnāḥ piśācāḥ karmajātayaḥ || 78 ||
[Analyze grammar]

kṣaṇaṃ ca maṃgalaṃ nāsti duḥkhairdehayutā bhṛśam |
tenaiva vikṛtākārāḥ sarvabhogavivarjitāḥ || 79 ||
[Analyze grammar]

nagnakā rogasaṃtaptā mṛtā rūkṣā malīmasāḥ |
ete cānye ca duḥkhārtāḥ sadaiva pretajātayaḥ || 80 ||
[Analyze grammar]

tena karmavipākena jāyaṃte kāmamīdṛśāḥ |
pitṛmātṛgurūṇāṃ ca devaniṃdāparāśca ye || 81 ||
[Analyze grammar]

pāṣaṃḍāḥ kaulikāḥ pāpāste pretāḥ karmajā bhuvi |
galapāśairjalaiḥ śastrairgaralairātmaghātakāḥ || 82 ||
[Analyze grammar]

ihaloke ca te pretāścāṃḍālādiṣu saṃbhavāḥ |
aṃtyajāḥ patitāścaiva pāparogamṛtāśca ye || 83 ||
[Analyze grammar]

aṃtyajairghātitā yuddhe te pretā niścitā bhuvi |
mahāpātakasaṃyuktā vivāhe ca bahiṣkṛtāḥ || 84 ||
[Analyze grammar]

śauryātsāhasikā ye ca te pretāḥ karmajā bhuvi |
rājadrohakarā ye ca pitṝṇāṃ drohaciṃtakāḥ || 85 ||
[Analyze grammar]

dhyānādhyayanahīnāśca vratairdevārcanādibhiḥ |
amaṃtrāḥ snānahīnāśca gurustrīgamane ratāḥ || 86 ||
[Analyze grammar]

tathaiva cāṃtyajastrīṣu durgatāsu ca saṃgatāḥ |
mṛtāḥ krūropavāsena mlecchadeśasthitā mṛtāḥ || 87 ||
[Analyze grammar]

mlecchabhāṣāyutāśuddhāstathāmlecchopajīvinaḥ |
anuvartaṃti ye mlecchānstrīdhanairupajīvakāḥ || 88 ||
[Analyze grammar]

striyo yaiśca na rakṣyaṃte te pretā nātra saṃśayaḥ |
kṣudhāsaṃtaptadehaṃ tu śrāṃtaṃ vipraṃ gṛhāgatam || 89 ||
[Analyze grammar]

guṇapuṇyātithiṃ tyaktvā piśācatvaṃ vrajaṃti te |
vikrīṇaṃti ca vai gāśca mleccheṣu ca gavāśiṣu || 90 ||
[Analyze grammar]

pretaloke sukhaṃ sthitvā te ca yāṃtyapunarbhavam |
aśaucābhyaṃtare ye ca jātāśca paśavo mṛtāḥ || 91 ||
[Analyze grammar]

ciraṃ pretāḥ piśācāśca mṛtā jātāḥ punaḥ punaḥ |
jātakarmamukhaiścaiva saṃskārairye vivirjitāḥ || 92 ||
[Analyze grammar]

ekaikasmiśca saṃskāre pretatvaṃ parihīyate |
snānasaṃdhyāsurārcābhirvedayajñavratākṣaraiḥ || 93 ||
[Analyze grammar]

ājanmavarjitāḥ pāpāste pretāścāpunarbhavāḥ |
bhojanocchiṣṭapātrāṇi yāni dehamalāni ca || 94 ||
[Analyze grammar]

nipātayaṃti ye tīrthe te pretā nātra saṃśayaḥ |
dānamānārcanairnaiva yairviprā bhuvi tarpitāḥ || 95 ||
[Analyze grammar]

pitaro guravaścaiva pretāste karmajā bhṛśam |
patiṃ tyaktvā ca yā nāryo vasaṃti cetarairjanaiḥ || 96 ||
[Analyze grammar]

pretaloke ciraṃ sthitvā jāyaṃte cāṃtyayoniṣu |
patiṃ ca vaṃcayitvā yā viṣayeṃdriyamohitāḥ || 97 ||
[Analyze grammar]

miṣṭaṃ cādaṃti yāḥ pāpāstāstu pretāściraṃ bhuvi |
viṇmūtrabhakṣakā ye ca brahmasva bhakṣaṇe ratāḥ || 98 ||
[Analyze grammar]

abhakṣyabhakṣakāścānye te pretāścāpunarbhavāḥ |
balādye paravastūni gṛhṇaṃti na dadatyapi || 99 ||
[Analyze grammar]

atithīnavamanyaṃte pretā nirayamāsthitāḥ |
tasmādāmalakīṃ bhuktvā snātvā tasya draveṇa ca || 100 ||
[Analyze grammar]

sarvapāpādvinirmukto viṣṇuloke mahīyate |
tasmātsarvaprayatnena sevayāmalakīṃ śivām || 101 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ puṇyākhyānamidaṃ śubham |
sarvapāpa prapūtātmā viṣṇuloke mahīyate || 102 ||
[Analyze grammar]

śrāvayetsatataṃ loke vaiṣṇaveṣu viśeṣataḥ |
sa yāti viṣṇusāyujyamiti paurāṇikā viduḥ || 103 ||
[Analyze grammar]

skaṃda uvāca |
mahīruha phalaṃ jñātaṃ prapūtaṃ dvividhaṃ prabho |
idānīṃ śrotumicchāmi patraṃ puṣpaṃ sumokṣadam || 104 ||
[Analyze grammar]

īśvara uvāca |
sarvebhyaḥ patrapuṣpebhyaḥ sattamā tulasī śivā |
sarvakāmapradā śuddhā vaiṣṇavī viṣṇusupriyā || 105 ||
[Analyze grammar]

bhuktimuktipradā mukhyā sarvalokaparā śubhā |
yāmāśritya gatāḥ svargamakṣayaṃ munisattamāḥ || 106 ||
[Analyze grammar]

hitārthaṃ sarvalokānāṃ viṣṇunāropitā purā |
tulasīpatrapuṣpaṃ ca sarvadharmapratiṣṭhitam || 107 ||
[Analyze grammar]

yathā viṣṇoḥ priyālakṣmīryathāhaṃ priya eva ca |
tatheyaṃ tulasīdevī caturtho nopapadyate || 108 ||
[Analyze grammar]

tulasīpatramekaṃ tu śatahemaphalapradam |
nānyaiḥ puṣpaistathāpatrairnānyairgaṃdhānulepanaiḥ || 109 ||
[Analyze grammar]

tuṣyate daityahā viṣṇustulasyāśca dalairvinā |
anena pūjito yena harirnityaṃ parāśayā || 110 ||
[Analyze grammar]

tena dattaṃ hutaṃ jñātaṃ kṛtaṃ yajñavratādikam |
janmajanmani bhāsitvaṃ sukhaṃ bhāgyaṃ yaśaḥ śriyaṃ || 111 ||
[Analyze grammar]

kulaṃ śīlaṃ kalatraṃ ca putraṃ duhitaraṃ tathā |
dhanaṃ rājyamarogatvaṃ jñānaṃ vijñānameva ca || 112 ||
[Analyze grammar]

vedavedāṃgaśāstraṃ ca purāṇāgamasaṃhitāḥ |
sarvaṃ karagataṃ manye tulasyābhyarcane hareḥ || 113 ||
[Analyze grammar]

yathā gaṃgā pavitrāṃgī suraloke vimokṣadā |
yathā bhāgīrathī puṇyā tathaivaṃ tulasī śivā || 114 ||
[Analyze grammar]

kiṃ ca gaṃgājale naiva kiṃca puṣkarasevayā |
tulasīdalamiśreṇa jalenaiva pramodyate || 115 ||
[Analyze grammar]

mādhavaḥ saṃmukho yasya janmajanmasudhīmataḥ |
tasya śraddhā bhavechrutvā tulasyā harimarcitum || 116 ||
[Analyze grammar]

yo maṃjarīdalaireva tulasyā viṣṇumarcayet |
tasya puṇyaphalaṃ skanda kathituṃ naiva śakyate || 117 ||
[Analyze grammar]

tatra keśavasānnidhyaṃ yatrāsti tulasīvanam |
tatra brahmā ca kamalā sarvadevagaṇaiḥ saha || 118 ||
[Analyze grammar]

tasmāttāṃ saṃnikṛṣṭe tu sadā devīṃ prapūjayet |
stotramaṃtrādikaṃ yadvā sarvamānaṃtyamaśnute || 119 ||
[Analyze grammar]

ye ca pretāśca kūśmāṃḍāḥ piśācā brahmarākṣasāḥ |
bhūtadaityādayastatra palāyaṃte sadaiva hi || 120 ||
[Analyze grammar]

alakṣmīrnāśinī ghūrṇā yā ḍākinyādi mātaraḥ |
sarvāḥ saṃkocitāṃ yāṃti dṛṣṭvā tu tulasīdalaṃ || 121 ||
[Analyze grammar]

brahmahatyādayaḥ pāpavyādhayaḥ pāpasaṃbhavāḥ |
kumaṃtriṇā kṛtā ye ca sarve naśyaṃti tatra vai || 122 ||
[Analyze grammar]

bhūtale vāpi taṃ yena haryarthaṃ tulasīvanam |
kṛtaṃ kratuśataṃ tena vidhivatpriyadakṣiṇam || 123 ||
[Analyze grammar]

hariliṃgeṣu cānyeṣu sālagrāmaśilāsu ca |
tulasīgrahaṇaṃ kṛtvā viṣṇoḥ sāyujyamāvrajet || 124 ||
[Analyze grammar]

naṃdaṃti puruṣāstasya mādhavārthe kṣitau tu yaḥ |
tulasīṃ ropayeddhīraḥ sa yāti mādhavālayam || 125 ||
[Analyze grammar]

pūjayitvā hariṃ devaṃ nirmālyaṃ tulasīdalam |
dhārayedyaḥ svaśīrṣe tu pāpātpūto divaṃ vrajet || 126 ||
[Analyze grammar]

pūjane kīrttane dhyāne ropaṇe dhāraṇe kalau |
tulasī dahate pāpaṃ rsvargaṃ mokṣaṃ dadāti ca || 127 ||
[Analyze grammar]

upadeśaṃ diśedasyāḥ svayamācarate punaḥ || 128 ||
[Analyze grammar]

sa yāti paramaṃ sthānaṃ mādhavasya niketanam |
hareḥ priyakaraṃ yacca tanme priyataraṃ bhavet || 129 ||
[Analyze grammar]

sarveṣāmapi devānāṃ devīnāṃ ca samaṃtataḥ |
śrāddheṣu yajñakāryeṣu parṇamekaṃ ṣaḍānana || 130 ||
[Analyze grammar]

tasmātsarvaprayatnena tulasīsevanaṃ kuru |
tulasī sevitā yena tena sarvaṃ tu sevitam || 131 ||
[Analyze grammar]

guruṃ vipraṃ devatīrthaṃ tasmātsevaya ṣaṇmukha |
śikhāyāṃ tulasīṃ kṛtvā yastu prāṇānparityajet || 132 ||
[Analyze grammar]

duṣkṛtaughādvinirmuktaḥ svargameti nirāmayam |
rājasūyādibhiryajñairvrataiśca vividhairyamaiḥ || 133 ||
[Analyze grammar]

yā gatiḥ prāpyate dhīraiḥ tulasīsevināṃ bhavet |
tulasīdalena caikena pūjayitvā hariṃ naraḥ || 134 ||
[Analyze grammar]

vaiṣṇavatvamavāpnoti kimanyaiḥ śāstravistaraiḥ |
na pibetsa payo mātustulasyāḥ koṭisaṃkhyakaiḥ || 135 ||
[Analyze grammar]

arcitaḥ keśavo yena śākhāmṛdulapallavaiḥ |
bhāvayetpuruṣānmartyaḥ śataśotha sahasraśaḥ || 136 ||
[Analyze grammar]

pūjayitvā hariṃ nityaṃ komalaistulasīdalaiḥ |
pradhānato guṇāstāta tulasyā gaditā mayā || 137 ||
[Analyze grammar]

nikhilaṃ purukālena guṇaṃ vaktuṃ na śaknumaḥ |
yastvidaṃ śṛṇuyānnityamākhyānaṃ puṇyasaṃcayam || 138 ||
[Analyze grammar]

pūrvajanmakṛtātpāpānmucyate janmabaṃdhanāt |
sakṛtpaṭhanamātreṇa vahniṣṭomaphalaṃ labhet || 139 ||
[Analyze grammar]

na tasya vyādhayaḥ putra mūrkhatvaṃ na kadācana |
sarvadā jayamāpnoti na gacchetsa parājayaṃ || 140 ||
[Analyze grammar]

lekhastiṣṭhedgṛhe yasya tasya lakṣmīḥ pravartate |
na cādhayo na ca pretā na śoko nāvamānanā || 141 ||
[Analyze grammar]

na tiṣṭhaṃti kṣaṇaṃ tatra yatreyaṃ vartate lipiḥ || 142 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe tulasīmāhātmyaṃ nāma ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 60

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: