Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 58 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
śākhināmeva sarveṣāṃ phalaṃ vakṣyāmi yādṛśam |
tacchṛṇudhvaṃ mahābhāgā ropaṇe ca pṛthakpṛthak || 1 ||
[Analyze grammar]

yastu ropayate tīre puṇyavṛkṣānsamaṃtataḥ |
tasya puṇyaphalaṃ jñātuṃ kathituṃ naiva śakyate || 2 ||
[Analyze grammar]

anyatra ropaṇaṃ kṛtvā śākhināṃ yatphalaṃ labhet |
tato jalasamīpe tu lakṣakoṭiguṇaṃ bhavet || 3 ||
[Analyze grammar]

svayaṃ puṣkariṇī tīre tvanaṃtaṃ phalamaśnute |
tasmācchataguṇaṃ brūmaḥ śākhināṃ puṇyakāriṇām || 4 ||
[Analyze grammar]

aśvattharopaṇaṃ kṛtvā jalāśayasamīpataḥ |
yatphalaṃ labhate martyo na tatkratuśatairapi || 5 ||
[Analyze grammar]

pataṃti yāni patrāṇi jale parvaṇi parvaṇi |
tāni piṃḍasamānīha pitṝṇāmakṣayaṃ yayuḥ || 6 ||
[Analyze grammar]

khādaṃti patagāstatra phalāni kāmato dhruvam |
brahmabhakṣyasamaṃ tasya puṇyaṃ bhavati cākṣayam || 7 ||
[Analyze grammar]

aśvatthenaiva bhakṣyeṇa ropaṇenaiva yatphalam |
tadvai kratuśatairnaiva putraireva śatairapi || 8 ||
[Analyze grammar]

uṣṇecchāyāṃ pragṛhṇaṃti gāvo devadvijātayaḥ |
kartuḥ pitṛgaṇānāṃ ca svargo bhavati cākṣayaḥ || 9 ||
[Analyze grammar]

kartuṃ svasthasya vai vighnamakṣayatvānna śakyate |
tasmātsarvaprayatnena ropayedvṛkṣamādhavam || 10 ||
[Analyze grammar]

ekaṃ vṛkṣaṃ samāropya naraḥ svargānna hīyate |
tasmādeva mahāvṛkṣaṃ ropayadhvaṃ dvijottamāḥ || 11 ||
[Analyze grammar]

jalānāṃ nikaṭe ramye rasānāṃ krayavikraye |
mārge jalāśaye vṛkṣānropayedyo mahāśayaḥ || 12 ||
[Analyze grammar]

aśvatthādīnsamāropya svargaṃ yāti manoramam |
arcayitvā tu yatpuṇyaṃ pravakṣyāmi dvijātayaḥ || 13 ||
[Analyze grammar]

snātvāśvatthaṃ spṛśedyastu sarvapāpaiḥ pramucyate |
asnāto yaḥ spṛśenmartyo labhate snānajaṃ phalam || 14 ||
[Analyze grammar]

dṛṣṭvā ca nāśayetpāpaṃ spṛṣṭvā lakṣmīṃ prapadyate |
pradakṣiṇe bhavedāyuḥ sadāśvattha namostu te || 15 ||
[Analyze grammar]

caladdalāya vṛkṣāya sadā viṣṇusthitāya ca |
bodhisatvāya yogyāya sadāśvattha namostu te || 16 ||
[Analyze grammar]

aśvatthāya tu havyaṃ tu payo naivedyameva ca |
puṣpaṃ dhūpaṃ dīpakaṃ ca datvā svargānna hīyate || 17 ||
[Analyze grammar]

saputraṃ cākṣayaṃ viddhi dhanavṛddhiyaśaskaram |
vijayaṃ mānadaṃ bhadramaśvatthasya prapūjanam || 18 ||
[Analyze grammar]

yajjaptaṃ ca hutaṃ stotraṃ yantramaṃtrādikaṃ ca yat |
sarvaṃ koṭiguṇaṃ proktaṃ mūle caladalasya ca || 19 ||
[Analyze grammar]

yasya mūle sthito viṣṇurmadhye tiṣṭhati śaṃkaraḥ |
agrabhāge sthito brahmā kastaṃ jagati nārcayet || 20 ||
[Analyze grammar]

somavāre tvamāyāṃ ca snānaṃ yanmauninā kṛtam |
dānasya gosahasrasya phalaṃ cāśvatthavaṃdane || 21 ||
[Analyze grammar]

saptapradakṣiṇenaiva gavāmayutajaṃ phalam |
pracurāllakṣakoṭiśca tasmātkāryā hi sā sadā || 22 ||
[Analyze grammar]

yatkiṃciddīyate tatra phalamūlajalādikam |
sarvaṃ taccākṣayaphalaṃ janmajanmasu jāyate || 23 ||
[Analyze grammar]

ahośvatthasamo nāsti vṛkṣarūpī harirbhuvi |
yathā pūjyo dvijo loke yathā gāvo yathāmarāḥ || 24 ||
[Analyze grammar]

tathāśvatthavṛkṣarūpī devaḥ pūjyatamaḥ smṛtaḥ |
ropaṇe rakṣaṇe sparśe pūjākarmaṇi vai sadā || 25 ||
[Analyze grammar]

dadāti vittaṃ putrāṃśca svargaṃ mokṣaṃ punaḥ kramāt |
kiṃcicchedaṃ tu yaḥ kuryādaśvatthasya tanau naraḥ || 26 ||
[Analyze grammar]

kalpaikaṃ nirayaṃ bhuktvā cāṃḍālādau prajāyate |
mūlacchedena tasyaiva sa ca yātyapunarbhavam || 27 ||
[Analyze grammar]

puruṣāstasya tiṣṭhaṃti raurave ghoradarśane |
aśvatthasyaikavṛkṣasya ropaṇe yatphalaṃ bhavet || 28 ||
[Analyze grammar]

tathaiva caṃpakerke ca trayāṇāṃ ropaṇepi ca |
aṣṭau bilvasya vṛkṣāśca nyagrodhāścaiva sapta ca || 29 ||
[Analyze grammar]

niṃbasya daśavṛkṣāśca phalaṃ caiṣāṃ samaṃ bhavet |
ekaikasya phalaṃ coktaṃ vṛkṣāṇāṃ ropaṇe dvijāḥ || 30 ||
[Analyze grammar]

evaṃ budhvā tu dharmātmā yaḥ kuryātkṛtrimaṃ vanam |
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca || 31 ||
[Analyze grammar]

nākameti sa cūtasya samāropya sahasrakam |
tato dvitriguṇenaiva nyūne vā pracurepi vā || 32 ||
[Analyze grammar]

bhuṃkte bhuktvā punaḥ kuryānnṛpo vātha sadīśvaraḥ |
svargaṃ bhogyaṃ tato rājyaṃ kalyāṇaṃ maṃgalaṃ śubham || 33 ||
[Analyze grammar]

ārogyaṃ śauryasaṃpannamārāmādeva jāyate |
phalāni yasya khādaṃti jaṃtavotha sahasraśaḥ || 34 ||
[Analyze grammar]

āśritā vihagāḥ kīṭāḥ patagāḥ śalabhādayaḥ |
chāyāśritāśca ye satvāstatsaṃkhyātāḥ pṛthagjanāḥ || 35 ||
[Analyze grammar]

tasya kiṃkaratāṃ yāṃti śataśo devatārcitāḥ |
ye ca vṛkṣā mahāsatvāssarve te devarūpiṇaḥ || 36 ||
[Analyze grammar]

tadarcā pitṛvatkāryā śuśrūṣāṃ jalapiṃḍakam |
martyaloke ca te putrāstasya janmani janmani || 37 ||
[Analyze grammar]

surūpāḥ suvinītāśca sadāpuṇyakriyā śubhāḥ |
evaṃ gaṇeśatāṃ yāṃti jaṃtavaścūtalagnakāḥ || 38 ||
[Analyze grammar]

dhātrī harītakī cānye kaṭutiktāmlasaṃbhavāḥ |
sarve cārāmataḥ śuddhāḥ phaladāḥ śivadāḥ sadā || 39 ||
[Analyze grammar]

prāsādā yatra sauvarṇāḥ sarvaratnavibhūṣitāḥ |
sarvābharaṇasaṃyuktā vimānāścānilopamāḥ || 40 ||
[Analyze grammar]

śātakuṃbhamayā vṛkṣāḥ sadaiva sarvadāyinaḥ |
sarvartusukhadāḥ saumyakanyakā apsarassamāḥ || 41 ||
[Analyze grammar]

gītanṛtyaparādhīrāstatra tiṣṭhaṃti vṛkṣadāḥ |
puṣkariṇyo viśeṣeṇa khātānyanyāni yāni ca || 42 ||
[Analyze grammar]

śuddhopalāṃtaracitā nadyaḥ pāyasakarddamāḥ |
punardugdhasaphenāśca annādiṣaḍrasānvitāḥ || 43 ||
[Analyze grammar]

martyaloke yathā bhogyaṃ punaḥ svarge punarbhuvi |
punareva tadabhyāsātkhātamārāmakaṃ punaḥ || 44 ||
[Analyze grammar]

yathā puṇyādikaṃ kṛtvā svargamartyādhipaḥ pumān |
aśaktastu prapāṃ kṛtvā puṣkariṇyāḥ phalaṃ labhet || 45 ||
[Analyze grammar]

prapāyā lakṣaṇaṃ cātra sarvapāpaharaṃ paraṃ |
sarvabhogapradaṃ śuddhaṃ svargāpavargadaṃ sthiraṃ || 46 ||
[Analyze grammar]

lakṣaṇaṃ ca pravakṣyāmi prapāyāḥ kīrtivardhanam |
nirjale'dhvani pṛkte ca sthāne kṛtvā ca maṃḍapam || 47 ||
[Analyze grammar]

bahupānthe samāyāte grīṣmavarṣāśaratsvapi |
agarukādi saugaṃdhyaṃ jalaṃ pūgaṃ sacaṃdrakam || 48 ||
[Analyze grammar]

āsanaṃ caiva tāṃbūlaṃ datvā svargānna hīyate |
evaṃ varṣatrayeṇaiva puṣkariṇyāḥ phalaṃ labhet || 49 ||
[Analyze grammar]

svargāccaivācyuto martyo devairapi prapūjyate |
māsamekaṃ tu yo dadyātprapāṃ grīṣmetha nirjale || 50 ||
[Analyze grammar]

kalpaikaṃ tu vasetsvarge svargādbhraṣṭo mahīyate |
prapādāstatra tiṣṭhaṃti yatra puṣkariṇīpradāḥ || 51 ||
[Analyze grammar]

noceddharmaghaṭo deyaḥ puṇyaḥ pāpakṣayāya ca |
eṣa dharmaghaṭo jñeyo brahmaviṣṇuśivātmakaḥ || 52 ||
[Analyze grammar]

tavaprasādātsaphalāḥ mama saṃtu manorathāḥ |
svarṇamāṣaṃ caturbhāgaṃ dakṣiṇārthaṃ ghaṭasya ca || 53 ||
[Analyze grammar]

evaṃ varṣatrayeṇaiva prapādānaphalaṃ labhet |
yaḥ paṭhecchrāvayedvāpi puṣkariṇyādijaṃ phalam || 54 ||
[Analyze grammar]

sākṣātpāpādbhavenmuktastatprasādāttu sadgatiḥ |
janeṣu śrāvayedyastu puṇyākhyānamidaṃ śubham || 55 ||
[Analyze grammar]

kalpakoṭisahasrāṇi suraloke sa tiṣṭhati || 56 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe puṣkariṇyādidharmakīrtanaṃnāmāṣṭapaṃcāśattamo |
'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 58

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: