Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

vyavahārāndidṛkṣustu brāhmaṇaiḥ saha pārthivaḥ |
mantrajñairmantribhiścaiva vinītaḥ praviśetsabhām || 1 ||
[Analyze grammar]

tatrāsīnaḥ sthito vā'pi pāṇimudyamya dakṣiṇam |
vinītaveṣābharaṇaḥ paśyetkāryāṇi kāryiṇām || 2 ||
[Analyze grammar]

pratyahaṃ deśadṛṣṭaiśca śāstradṛṣṭaiśca hetubhiḥ |
aṣṭādaśasu mārgeṣu nibaddhāni pṛthakpṛthak || 3 ||
[Analyze grammar]

teṣāmādyaṃ ṛṇādānaṃ nikṣepo'svāmivikrayaḥ |
sambhūya ca samutthānaṃ dattasyānapakarma ca || 4 ||
[Analyze grammar]

vetanasyaiva cādānaṃ saṃvidaśca vyatikramaḥ |
krayavikrayānuśayo vivādaḥ svāmipālayoḥ || 5 ||
[Analyze grammar]

sīmāvivādadharmaśca pāruṣye daṇḍavācike |
steyaṃ ca sāhasaṃ caiva strīsaṅgrahaṇameva ca || 6 ||
[Analyze grammar]

strīpundharmo vibhāgaśca dyūtamāhvaya eva ca |
padānyaṣṭādaśaitāni vyavahārasthitāviha || 7 ||
[Analyze grammar]

eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṛṇām |
dharmaṃ śāśvatamāśritya kuryātkāryavinirṇayam || 8 ||
[Analyze grammar]

yadā svayaṃ na kuryāttu nṛpatiḥ kāryadarśanam |
tadā niyuñjyādvidvāṃsaṃ brāhmaṇaṃ kāryadarśane || 9 ||
[Analyze grammar]

so'sya kāryāṇi sampaśyetsabhyaireva tribhirvṛtaḥ |
sabhāmeva praviśyāgryāmāsīnaḥ sthita eva vā || 10 ||
[Analyze grammar]

yasmindeśe niṣīdanti viprā vedavidastrayaḥ |
rājñaścādhikṛto vidvānbrahmaṇastāṃ sabhāṃ viduḥ || 11 ||
[Analyze grammar]

dharmo viddhastvadharmeṇa sabhāṃ yatropatiṣṭhate |
śalyaṃ cāsya na kṛntanti viddhāstatra sabhāsadaḥ || 12 ||
[Analyze grammar]

sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam |
abruvanvibruvanvā'pi naro bhavati kilbiṣī || 13 ||
[Analyze grammar]

yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca |
hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ || 14 ||
[Analyze grammar]

dharma eva hato hanti dharmo rakṣati rakṣitaḥ |
tasmāddharmo na hantavyo mā no dharmo hato'vadhīt || 15 ||
[Analyze grammar]

vṛṣo hi bhagavāndharmastasya yaḥ kurute hyalam |
vṛṣalaṃ taṃ vidurdevāstasmāddharmaṃ na lopayet || 16 ||
[Analyze grammar]

eka eva suhṛddharmo nidhāne'pyanuyāti yaḥ |
śarīreṇa samaṃ nāśaṃ sarvamanyad hi gacchati || 17 ||
[Analyze grammar]

pādo'dharmasya kartāraṃ pādaḥ sākṣiṇaṃ ṛcchati |
pādaḥ sabhāsadaḥ sarvānpādo rājānamṛcchati || 18 ||
[Analyze grammar]

rājā bhavatyanenāstu mucyante ca sabhāsadaḥ |
eno gacchati kartāraṃ nindā'rho yatra nindyate || 19 ||
[Analyze grammar]

jātimātropajīvī vā kāmaṃ syādbrāhmaṇabruvaḥ |
dharmapravaktā nṛpaterna śūdraḥ kathaṃ cana || 20 ||
[Analyze grammar]

yasya śūdrastu kurute rājño dharmavivecanam |
tasya sīdati tad rāṣṭraṃ paṅke gauriva paśyataḥ || 21 ||
[Analyze grammar]

yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntamadvijam |
vinaśyatyāśu tatkṛtsnaṃ durbhikṣavyādhipīḍitam || 22 ||
[Analyze grammar]

dharmāsanamadhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ |
praṇamya lokapālebhyaḥ kāryadarśanamārabhet || 23 ||
[Analyze grammar]

arthānarthāvubhau buddhvā dharmādharmau ca kevalau |
varṇakrameṇa sarvāṇi paśyetkāryāṇi kāryiṇām || 24 ||
[Analyze grammar]

bāhyairvibhāvayetliṅgairbhāvamantargataṃ nṛṇām |
svaravarṇaiṅgitākāraiścakṣuṣā ceṣṭitena ca || 25 ||
[Analyze grammar]

ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca |
netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ || 26 ||
[Analyze grammar]

bāladāyādikaṃ rikthaṃ tāvad rājā'nupālayet |
yāvatsa syātsamāvṛtto yāvatcātītaśaiśavaḥ || 27 ||
[Analyze grammar]

vaśā'putrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca |
pativratāsu ca strīṣu vidhavāsvāturāsu ca || 28 ||
[Analyze grammar]

jīvantīnāṃ tu tāsāṃ ye tad hareyuḥ svabāndhavāḥ |
tāṃśiṣyātcauradaṇḍena dhārmikaḥ pṛthivīpatiḥ || 29 ||
[Analyze grammar]

praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet |
arvāktryabdādd haretsvāmī pareṇa nṛpatirharet || 30 ||
[Analyze grammar]

mamaidamiti yo brūyātso'nuyojyo yathāvidhi |
saṃvādya rūpasaṅkhyādīn svāmī taddravyamarhati || 31 ||
[Analyze grammar]

avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ |
varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍamarhati || 32 ||
[Analyze grammar]

ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatānnṛpaḥ |
daśamaṃ dvādaśaṃ vā'pi satāṃ dharmamanusmaran || 33 ||
[Analyze grammar]

praṇaṣṭādhigataṃ dravyaṃ tiṣṭhedyuktairadhiṣṭhitam |
yāṃstatra caurān gṛhṇīyāttān rājaibhena ghātayet || 34 ||
[Analyze grammar]

mamāyamiti yo brūyānnidhiṃ satyena mānavaḥ |
tasyādadīta ṣaḍbhāgaṃ rājā dvādaśameva vā || 35 ||
[Analyze grammar]

anṛtaṃ tu vadandaṇḍyaḥ svavittasyāṃśamaṣṭamam |
tasyaiva vā nidhānasya saṅkhyayā'lpīyasīṃ kalām || 36 ||
[Analyze grammar]

vidvāṃstu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim |
aśeṣato'pyādadīta sarvasyādhipatirhi saḥ || 37 ||
[Analyze grammar]

yaṃ tu paśyennidhiṃ rājā purāṇaṃ nihitaṃ kṣitau |
tasmāddvijebhyo dattvā'rdhamardhaṃ kośe praveśayet || 38 ||
[Analyze grammar]

nidhīnāṃ tu purāṇānāṃ dhātūnāmeva ca kṣitau |
ardhabhāg rakṣaṇād rājā bhūmeradhipatirhi saḥ || 39 ||
[Analyze grammar]

dātavyaṃ sarvavarṇebhyo rājñā caurairhṛtaṃ dhanam |
rājā tadupayuñjānaścaurasyāpnoti kilbiṣam || 40 ||
[Analyze grammar]

jātijānapadāndharmān śreṇīdharmāṃśca dharmavit |
samīkṣya kuladharmāṃśca svadharmaṃ pratipādayet || 41 ||
[Analyze grammar]

svāni karmāṇi kurvāṇā dūre santo'pi mānavāḥ |
priyā bhavanti lokasya sve sve karmaṇyavasthitāḥ || 42 ||
[Analyze grammar]

notpādayetsvayaṃ kāryaṃ rājā nāpyasya pūruṣaḥ |
na ca prāpitamanyena grasedarthaṃ kathaṃ cana || 43 ||
[Analyze grammar]

yathā nayatyasṛkpātairmṛgasya mṛgayuḥ padam |
nayettathā'numānena dharmasya nṛpatiḥ padam || 44 ||
[Analyze grammar]

satyamarthaṃ ca sampaśyedātmānamatha sākṣiṇaḥ |
deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ || 45 ||
[Analyze grammar]

sadbhirācaritaṃ yatsyāddhārmikaiśca dvijātibhiḥ |
taddeśakulajātīnāmaviruddhaṃ prakalpayet || 46 ||
[Analyze grammar]

adhamarṇārthasiddhyarthamuttamarṇena coditaḥ |
dāpayeddhanikasyārthamadhamarṇādvibhāvitam || 47 ||
[Analyze grammar]

yairyairupāyairarthaṃ svaṃ prāpnuyāduttamarṇikaḥ |
tairtairupāyaiḥ saṅgṛhya dāpayedadhamarṇikam || 48 ||
[Analyze grammar]

dharmeṇa vyavahāreṇa chalenācaritena ca |
prayuktaṃ sādhayedarthaṃ pañcamena balena ca || 49 ||
[Analyze grammar]

yaḥ svayaṃ sādhayedarthamuttamarṇo'dhamarṇikāt |
na sa rājñā'bhiyoktavyaḥ svakaṃ saṃsādhayandhanam || 50 ||
[Analyze grammar]

arthe'pavyayamānaṃ tu karaṇena vibhāvitam |
dāpayeddhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ || 51 ||
[Analyze grammar]

apahnave'dhamarṇasya dehītyuktasya saṃsadi |
abhiyoktā diśeddeśyaṃ karaṇaṃ vā'nyaduddiśet || 52 ||
[Analyze grammar]

adeśyaṃ yaśca diśati nirdiśyāpahnute ca yaḥ |
yaścādharottarānarthānvigītānnāvabudhyate || 53 ||
[Analyze grammar]

apadiśyāpadeśyaṃ ca punaryastvapadhāvati |
samyakpraṇihitaṃ cārthaṃ pṛṣṭaḥ sannābhinandati || 54 ||
[Analyze grammar]

asambhāṣye sākṣibhiśca deśe sambhāṣate mithaḥ |
nirucyamānaṃ praśnaṃ ca necchedyaścāpi niṣpatet || 55 ||
[Analyze grammar]

brūhītyuktaśca na brūyāduktaṃ ca na vibhāvayet |
na ca pūrvāparaṃ vidyāttasmādarthātsa hīyate || 56 ||
[Analyze grammar]

sākṣiṇaḥ santi metyuktvā diśetyukto diśenna yaḥ |
dharmasthaḥ kāraṇairetairhīnaṃ tamapi nirdiśet || 57 ||
[Analyze grammar]

abhiyoktā na cedbrūyādbadhyo daṇḍyaśca dharmataḥ |
na cettripakṣātprabrūyāddharmaṃ prati parājitaḥ || 58 ||
[Analyze grammar]

yo yāvadnihnuvītārthaṃ mithyā yāvati vā vadet |
tau nṛpeṇa hyadharmajñau dāpyau taddviguṇaṃ damam || 59 ||
[Analyze grammar]

pṛṣṭo'pavyayamānastu kṛtāvastho dhaneṣiṇā |
tryavaraiḥ sākṣibhirbhāvyo nṛpabrāhmaṇasaṃnidhau || 60 ||
[Analyze grammar]

yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ |
tādṛśān sampravakṣyāmi yathā vācyaṃ ṛtaṃ ca taiḥ || 61 ||
[Analyze grammar]

gṛhiṇaḥ putriṇo maulāḥ kṣatravid śūdrayonayaḥ |
arthyuktāḥ sākṣyamarhanti na ye ke cidanāpadi || 62 ||
[Analyze grammar]

āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ |
sarvadharmavido'lubdhā viparītāṃstu varjayet || 63 ||
[Analyze grammar]

nārthasambandhino nāptā na sahāyā na vairiṇaḥ |
na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ || 64 ||
[Analyze grammar]

na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau |
na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ || 65 ||
[Analyze grammar]

nādhyadhīno na vaktavyo na dasyurna vikarmakṛt |
na vṛddho na śiśurnaiko nāntyo na vikalendriyaḥ || 66 ||
[Analyze grammar]

nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ |
na śramārto na kāmārto na kruddho nāpi taskaraḥ || 67 ||
[Analyze grammar]

strīṇāṃ sākṣyaṃ striyaḥ kuryurdvijānāṃ sadṛśā dvijāḥ |
śūdrāśca santaḥ śūdrāṇāṃ antyānāmantyayonayaḥ || 68 ||
[Analyze grammar]

anubhāvī tu yaḥ kaścitkuryātsākṣyaṃ vivādinām |
antarveśmanyaraṇye vā śarīrasyāpi cātyaye || 69 ||
[Analyze grammar]

striyā'pyasambhāve kāryaṃ bālena sthavireṇa vā |
śiṣyeṇa bandhunā vā'pi dāsena bhṛtakena vā || 70 ||
[Analyze grammar]

bālavṛddhāturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā |
jānīyādasthirāṃ vācamutsiktamanasāṃ tathā || 71 ||
[Analyze grammar]

sāhaseṣu ca sarveṣu steyasaṅgrahaṇeṣu ca |
vāgdaṇḍayośca pāruṣye na parīkṣeta sākṣiṇaḥ || 72 ||
[Analyze grammar]

bahutvaṃ parigṛhṇīyātsākṣidvaidhe narādhipaḥ |
sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān || 73 ||
[Analyze grammar]

samakṣadarśanātsākṣyaṃ śravaṇāccaiva sidhyati |
tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate || 74 ||
[Analyze grammar]

sākṣī dṛṣṭaśrutādanyadvibruvannāryasaṃsadi |
avāṅnarakamabhyeti pretya svargācca hīyate || 75 ||
[Analyze grammar]

yatrānibaddho'pīkṣeta śṛṇuyādvā'pi kiṃ cana |
pṛṣṭastatrāpi tadbrūyādyathādṛṣṭaṃ yathāśrutam || 76 ||
[Analyze grammar]

eko'lubdhastu sākṣī syādbahvyaḥ śucyo'pi na striyaḥ |
strībuddherasthiratvāttu doṣaiścānye'pi ye vṛtāḥ || 77 ||
[Analyze grammar]

svabhāvenaiva yadbrūyustadgrāhyaṃ vyāvahārikam |
ato yadanyadvibrūyurdharmārthaṃ tadapārthakam || 78 ||
[Analyze grammar]

sabhāntaḥ sākṣiṇaḥ prāptānarthipratyarthisaṃnidhau |
prāḍvivāko'nuyuñjīta vidhinā'nena sāntvayan || 79 ||
[Analyze grammar]

yaddvayoranayorvettha kārye'smiṃśceṣṭitaṃ mithaḥ |
tadbrūta sarvaṃ satyena yuṣmākaṃ hyatra sākṣitā || 80 ||
[Analyze grammar]

satyaṃ sākṣye bruvan sākṣī lokānāpnotyapuṣkalān |
iha cānuttamāṃ kīrtiṃ vāgeṣā brahmapūjitā || 81 ||
[Analyze grammar]

sākṣye'nṛtaṃ vadanpāśairbadhyate vāruṇairbhṛśam |
vivaśaḥ śatamājātīstasmātsākṣyaṃ vadedṛtam || 82 ||
[Analyze grammar]

satyena pūyate sākṣī dharmaḥ satyena vardhate |
tasmātsatyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ || 83 ||
[Analyze grammar]

ātmaiva hyātmanaḥ sākṣī gatirātmā tathā'tmanaḥ |
mā'vamaṃsthāḥ svamātmānaṃ nṛṇāṃ sākṣiṇamuttamam || 84 ||
[Analyze grammar]

manyante vai pāpakṛto na kaścitpaśyatīti naḥ |
tāṃstu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ || 85 ||
[Analyze grammar]

dyaurbhūmirāpo hṛdayaṃ candrārkāgniyamānilāḥ |
rātriḥ sandhye ca dharmaśca vṛttajñāḥ sarvadehinām || 86 ||
[Analyze grammar]

devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcchedṛtaṃ dvijān |
udaṅmukhānprāṅmukhānvā pūrvāhṇe vai śuciḥ śucīn || 87 ||
[Analyze grammar]

brūhīti brāhmaṇaṃ pṛcchetsatyaṃ brūhīti pārthivam |
gobījakāñcanairvaiśyaṃ śūdraṃ sarvaistu pātakaiḥ || 88 ||
[Analyze grammar]

brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ |
mitradruhaḥ kṛtaghnasya te te syurbruvato mṛṣā || 89 ||
[Analyze grammar]

janmaprabhṛti yatkiṃ citpuṇyaṃ bhadra tvayā kṛtam |
tatte sarvaṃ śuno gacchedyadi brūyāstvamanyathā || 90 ||
[Analyze grammar]

eko'hamasmītyātmānaṃ yastvaṃ kalyāṇa manyase |
nityaṃ sthitaste hṛdyeṣa puṇyapāpaikṣitā muniḥ || 91 ||
[Analyze grammar]

yamo vaivasvato devo yastavaiṣa hṛdi sthitaḥ |
tena cedavivādaste mā gaṅgāṃ mā kurūn gamaḥ || 92 ||
[Analyze grammar]

nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ |
andhaḥ śatrukulaṃ gacchedyaḥ sākṣyamanṛtaṃ vadet || 93 ||
[Analyze grammar]

avākṣirāstamasyandhe kilbiṣī narakaṃ vrajet |
yaḥ praśnaṃ vitathaṃ brūyātpṛṣṭaḥ sandharmaniścaye || 94 ||
[Analyze grammar]

andho matsyānivāśnāti sa naraḥ kaṇṭakaiḥ saha |
yo bhāṣate'rthavaikalyamapratyakṣaṃ sabhāṃ gataḥ || 95 ||
[Analyze grammar]

yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate |
tasmānna devāḥ śreyāṃsaṃ loke'nyaṃ puruṣaṃ viduḥ || 96 ||
[Analyze grammar]

yāvato bāndhavānyasmin hanti sākṣye'nṛtaṃ vadan |
tāvataḥ saṅkhyayā tasmin śṛṇu saumyānupūrvaśaḥ || 97 ||
[Analyze grammar]

pañca paśvanṛte hanti daśa hanti gavānṛte |
śatamaśvānṛte hanti sahasraṃ puruṣānṛte || 98 ||
[Analyze grammar]

hanti jātānajātāṃśca hiraṇyārthe'nṛtaṃ vadan |
sarvaṃ bhūmianṛte hanti mā sma bhūmianṛtaṃ vadīḥ || 99 ||
[Analyze grammar]

apsu bhūmivadityāhuḥ strīṇāṃ bhoge ca maithune |
abjeṣu caiva ratneṣu sarveṣvaśmamayeṣu ca || 100 ||
[Analyze grammar]

etāndoṣānavekṣya tvaṃ sarvānanṛtabhāṣaṇe |
yathāśrutaṃ yathādṛṣṭaṃ sarvamevāñjasā vada || 101 ||
[Analyze grammar]

gorakṣakānvāṇijikāṃstathā kārukuśīlavān |
preṣyānvārdhuṣikāṃścaiva viprān śūdravadācaret || 102 ||
[Analyze grammar]

tadvadandharmato'rtheṣu jānannapyanythā naraḥ |
na svargāccyavate lokāddaivīṃ vācaṃ vadanti tām || 103 ||
[Analyze grammar]

śūdraviḍ kṣatraviprāṇāṃ yatraṛtoktau bhavedvadhaḥ |
tatra vaktavyamanṛtaṃ tad hi satyādviśiṣyate || 104 ||
[Analyze grammar]

vāgdaivatyaiśca carubhiryajeraṃste sarasvatīm |
anṛtasyainasastasya kurvāṇā niṣkṛtiṃ parām || 105 ||
[Analyze grammar]

kūṣmāṇḍairvā'pi juhuyādghṛtamagnau yathāvidhi |
udity ṛcā vā vāruṇyā tṛcenābdaivatena vā || 106 ||
[Analyze grammar]

tripakṣādabruvan sākṣyaṃ ṛṇādiṣu naro'gadaḥ |
tadṛṇaṃ prāpnuyātsarvaṃ daśabandhaṃ ca sarvataḥ || 107 ||
[Analyze grammar]

yasya dṛśyeta saptāhāduktavākyasya sākṣiṇaḥ |
rogo'gnirjñātimaraṇaṃ ṛṇaṃ dāpyo damaṃ ca saḥ || 108 ||
[Analyze grammar]

asākṣikeṣu tvartheṣu mitho vivadamānayoḥ |
avindaṃstattvataḥ satyaṃ śapathenāpi lambhayet || 109 ||
[Analyze grammar]

maharṣibhiśca devaiśca kāryārthaṃ śapathāḥ kṛtāḥ |
vasiṣṭhaścāpi śapathaṃ śepe paijavane nṛpe || 110 ||
[Analyze grammar]

na vṛthā śapathaṃ kuryātsvalpe'pyarthe naro budhaḥ |
vṛthā hi śapathaṃ kurvanpretya caiha ca naśyati || 111 ||
[Analyze grammar]

kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane |
brāhmaṇābhyupapattau ca śapathe nāsti pātakam || 112 ||
[Analyze grammar]

satyena śāpayedvipraṃ kṣatriyaṃ vāhanāyudhaiḥ |
gobījakāñcanairvaiśyaṃ śūdraṃ sarvaistu pātakaiḥ || 113 ||
[Analyze grammar]

agniṃ vā'hārayedenamapsu cainaṃ nimajjayet |
putradārasya vāpyenaṃ śirāṃsi sparśayetpṛthak || 114 ||
[Analyze grammar]

yamiddho na dahatyagnirāpo nonmajjayanti ca |
na cārtiṃ ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ || 115 ||
[Analyze grammar]

vatsasya hyabhiśastasya purā bhrātrā yavīyasā |
nāgnirdadāha romāpi satyena jagataḥ spaśaḥ || 116 ||
[Analyze grammar]

yasminyasminvivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet |
tattatkāryaṃ nivarteta kṛtaṃ cāpyakṛtaṃ bhavet || 117 ||
[Analyze grammar]

lobhānmohādbhayātmaitrātkāmātkrodhāttathaiva ca |
ajñānādbālabhāvātca sākṣyaṃ vitathamucyate || 118 ||
[Analyze grammar]

eṣāmanyatame sthāne yaḥ sākṣyamanṛtaṃ vadet |
tasya daṇḍaviśeṣāṃstu pravakṣyāmyanupūrvaśaḥ || 119 ||
[Analyze grammar]

lobhātsahasraṃ daṇḍyastu mohātpūrvaṃ tu sāhasam |
bhayāddvau madhyamau daṇḍau maitrātpūrvaṃ caturguṇam || 120 ||
[Analyze grammar]

kāmāddaśaguṇaṃ pūrvaṃ krodhāttu triguṇaṃ param |
ajñānāddve śate pūrṇe bāliśyātśatameva tu || 121 ||
[Analyze grammar]

etānāhuḥ kauṭasākṣye proktāndaṇḍānmanīṣibhiḥ |
dharmasyāvyabhicārārthamadharmaniyamāya ca || 122 ||
[Analyze grammar]

kauṭasākṣyaṃ tu kurvāṇāṃstrīnvarṇāndhārmiko nṛpaḥ |
pravāsayeddaṇḍayitvā brāhmaṇaṃ tu vivāsayet || 123 ||
[Analyze grammar]

daśa sthānāni daṇḍasya manuḥ svayambhuvo'bravīt |
triṣu varṇeṣu yāni syurakṣato brāhmaṇo vrajet || 124 ||
[Analyze grammar]

upasthamudaraṃ jihvā hastau pādau ca pañcamam |
cakṣurnāsā ca karṇau ca dhanaṃ dehastathaiva ca || 125 ||
[Analyze grammar]

anubandhaṃ parijñāya deśakālau ca tattvataḥ |
sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet || 126 ||
[Analyze grammar]

adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam |
asvargyaṃ ca paratrāpi tasmāttatparivarjayet || 127 ||
[Analyze grammar]

adaṇḍyāndaṇḍayan rājā daṇḍyāṃścaivāpyadaṇḍayan |
ayaśo mahadāpnoti narakaṃ caiva gacchati || 128 ||
[Analyze grammar]

vāgdaṇḍaṃ prathamaṃ kuryāddhigdaṇḍaṃ tadanantaram |
tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍamataḥ param || 129 ||
[Analyze grammar]

vadhenāpi yadā tvetānnigrahītuṃ na śaknuyāt |
tadeṣu sarvamapyetatprayuñjīta catuṣṭayam || 130 ||
[Analyze grammar]

lokasaṃvyavahārārthaṃ yāḥ sañjñāḥ prathitā bhuvi |
tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmyaśeṣataḥ || 131 ||
[Analyze grammar]

jālāntaragate bhānau yatsūkṣmaṃ dṛśyate rajaḥ |
prathamaṃ tatpramāṇānāṃ trasareṇuṃ pracakṣate || 132 ||
[Analyze grammar]

trasareṇavo'ṣṭau vijñeyā likṣaikā parimāṇataḥ |
tā rājasarṣapastisraste trayo gaurasarṣapaḥ || 133 ||
[Analyze grammar]

sarṣapāḥ ṣaḍyavo madhyastriyavaṃ tvekakṛṣṇalam |
pañcakṛṣṇalako māṣaste suvarṇastu ṣoḍaśa || 134 ||
[Analyze grammar]

palaṃ suvarṇāścatvāraḥ palāni dharaṇaṃ daśa |
dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ || 135 ||
[Analyze grammar]

te ṣoḍaśa syāddharaṇaṃ purāṇaścaiva rājataḥ |
kārṣāpaṇastu vijñeyastāmrikaḥ kārṣikaḥ paṇaḥ || 136 ||
[Analyze grammar]

dharaṇāni daśa jñeyaḥ śatamānastu rājataḥ |
catuḥsauvarṇiko niṣko vijñeyastu pramāṇataḥ || 137 ||
[Analyze grammar]

paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ |
madhyamaḥ pañca vijñeyaḥ sahasraṃ tveva cottamaḥ || 138 ||
[Analyze grammar]

ṛṇe deye pratijñāte pañcakaṃ śatamarhati |
apahnave taddviguṇaṃ tanmanoranuśāsanam || 139 ||
[Analyze grammar]

vasiṣṭhavihitāṃ vṛddhiṃ sṛjedvittavivardhinīm |
aśītibhāgaṃ gṛhṇīyānmāsādvārdhuṣikaḥ śate || 140 ||
[Analyze grammar]

dvikaṃ śataṃ vā gṛhṇīyātsatāṃ dharmamanusmaran |
dvikaṃ śataṃ hi gṛhṇāno na bhavatyarthakilbiṣī || 141 ||
[Analyze grammar]

dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ samam |
māsasya vṛddhiṃ gṛhṇīyādvarṇānāmanupūrvaśaḥ || 142 ||
[Analyze grammar]

na tvevādhau sopakāre kausīdīṃ vṛddhimāpnuyāt |
na cādheḥ kālasaṃrodhātnisargo'sti na vikrayaḥ || 143 ||
[Analyze grammar]

na bhoktavyo balādādhirbhuñjāno vṛddhimutsṛjet |
mūlyena toṣayeccainamādhisteno'nyathā bhavet || 144 ||
[Analyze grammar]

ādhiścopanidhiścobhau na kālātyayamarhataḥ |
avahāryau bhavetāṃ tau dīrghakālamavasthitau || 145 ||
[Analyze grammar]

samprītyā bhujyamānāni na naśyanti kadā cana |
dhenuruṣṭro vahannaśvo yaśca damyaḥ prayujyate || 146 ||
[Analyze grammar]

yatkiṃ ciddaśavarṣāṇi saṃnidhau prekṣate dhanī |
bhujyamānaṃ paraistūṣṇīṃ na sa tatlabdhumarhati || 147 ||
[Analyze grammar]

ajaḍaścedapogaṇḍo viṣaye cāsya bhujyate |
bhagnaṃ tadvyavahāreṇa bhoktā taddravyamarhati || 148 ||
[Analyze grammar]

ādhiḥ sīmā bāladhanaṃ nikṣepopanidhiḥ striyaḥ |
rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati || 149 ||
[Analyze grammar]

yaḥ svāminā'nanujñātamādhiṃ bhūṅkte'vicakṣaṇaḥ |
tenārdhavṛddhirmoktavyā tasya bhogasya niṣkṛtiḥ || 150 ||
[Analyze grammar]

kusīdavṛddhirdvaiguṇyaṃ nātyeti sakṛdāhṛtā |
dhānye sade lave vāhye nātikrāmati pañcatām || 151 ||
[Analyze grammar]

kṛtānusārādadhikā vyatiriktā na sidhyati |
kusīdapathamāhustaṃ pañcakaṃ śatamarhati || 152 ||
[Analyze grammar]

nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punarharet |
cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā || 153 ||
[Analyze grammar]

ṛṇaṃ dātumaśakto yaḥ kartumicchetpunaḥ kriyām |
sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet || 154 ||
[Analyze grammar]

adarśayitvā tatraiva hiraṇyaṃ parivartayet |
yāvatī sambhavedvṛddhistāvatīṃ dātumarhati || 155 ||
[Analyze grammar]

cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ |
atikrāmandeśakālau na tatphalamavāpnuyāt || 156 ||
[Analyze grammar]

samudrayānakuśalā deśakālārthadarśinaḥ |
sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati || 157 ||
[Analyze grammar]

yo yasya pratibhūstiṣṭheddarśanāyaiha mānavaḥ |
adarśayan sa taṃ tasya prayacchetsvadhanādṛṇam || 158 ||
[Analyze grammar]

prātibhāvyaṃ vṛthādānamākṣikaṃ saurikāṃ ca yat |
daṇḍaśulkāvaśeṣaṃ ca na putro dātumarhati || 159 ||
[Analyze grammar]

darśanaprātibhāvye tu vidhiḥ syātpūrvacoditaḥ |
dānapratibhuvi prete dāyādānapi dāpayet || 160 ||
[Analyze grammar]

adātari punardātā vijñātaprakṛtāvṛṇam |
paścātpratibhuvi prete parīpsetkena hetunā || 161 ||
[Analyze grammar]

nirādiṣṭadhanaścettu pratibhūḥ syādalandhanaḥ |
svadhanādeva taddadyānnirādiṣṭa iti sthitiḥ || 162 ||
[Analyze grammar]

mattonmattārtādhyadhīnairbālena sthavireṇa vā |
asambaddhakṛtaścaiva vyavahāro na sidhyati || 163 ||
[Analyze grammar]

satyā na bhāṣā bhavati yadyapi syātpratiṣṭhitā |
bahiścedbhāṣyate dharmātniyatādvyavahārikāt || 164 ||
[Analyze grammar]

yogādhamanavikrītaṃ yogadānapratigraham |
yatra vā'pyupadhiṃ paśyettatsarvaṃ vinivartayet || 165 ||
[Analyze grammar]

grahītā yadi naṣṭaḥ syātkuṭumbārthe kṛto vyayaḥ |
dātavyaṃ bāndhavaistatsyātpravibhaktairapi svataḥ || 166 ||
[Analyze grammar]

kuṭumbārthe'dhyadhīno'pi vyavahāraṃ yamācaret |
svadeśe vā videśe vā taṃ jyāyānna vicālayet || 167 ||
[Analyze grammar]

balāddattaṃ balādbhuktaṃ balādyaccāpi lekhitam |
sarvānbalakṛtānarthānakṛtānmanurabravīt || 168 ||
[Analyze grammar]

trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam |
catvārastūpacīyante vipra āḍhyo vaṇiṅnṛpaḥ || 169 ||
[Analyze grammar]

anādeyaṃ nādadīta parikṣīṇo'pi pārthivaḥ |
na cādeyaṃ samṛddho'pi sūkṣmamapyarthamutsṛjet || 170 ||
[Analyze grammar]

anādeyasya cādānādādeyasya ca varjanāt |
daurbalyaṃ khyāpyate rājñaḥ sa pretyaiha ca naśyati || 171 ||
[Analyze grammar]

svādānādvarṇasaṃsargāttvabalānāṃ ca rakṣaṇāt |
balaṃ sañjāyate rājñaḥ sa pretyaiha ca vardhate || 172 ||
[Analyze grammar]

tasmādyama iva svāmī svayaṃ hitvā priyāpriye |
varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ || 173 ||
[Analyze grammar]

yastvadharmeṇa kāryāṇi mohātkuryānnarādhipaḥ |
acirāttaṃ durātmānaṃ vaśe kurvanti śatravaḥ || 174 ||
[Analyze grammar]

kāmakrodhau tu saṃyamya yo'rthāndharmeṇa paśyati |
prajāstamanuvartante samudramiva sindhavaḥ || 175 ||
[Analyze grammar]

yaḥ sādhayantaṃ chandena vedayeddhanikaṃ nṛpe |
sa rājñā tatcaturbhāgaṃ dāpyastasya ca taddhanam || 176 ||
[Analyze grammar]

karmaṇā'pi samaṃ kuryāddhanikāyādhamarṇikaḥ |
samo'vakṛṣṭajātistu dadyātśreyāṃstu tatśanaiḥ || 177 ||
[Analyze grammar]

anena vidhinā rājā mitho vivadatāṃ nṛṇām |
sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet || 178 ||
[Analyze grammar]

kulaje vṛttasampanne dharmajñe satyavādini |
mahāpakṣe dhaninyārye nikṣepaṃ nikṣipedbudhaḥ || 179 ||
[Analyze grammar]

yo yathā nikṣipedd haste yamarthaṃ yasya mānavaḥ |
sa tathaiva grahītavyo yathā dāyastathā grahaḥ || 180 ||
[Analyze grammar]

yo nikṣepaṃ yācyamāno nikṣepturna prayacchati |
sa yācyaḥ prāḍvivākena tatnikṣepturasaṃnidhau || 181 ||
[Analyze grammar]

sākṣyabhāve praṇidhibhirvayorūpasamanvitaiḥ |
apadeśaiśca saṃnyasya hiraṇyaṃ tasya tattvataḥ || 182 ||
[Analyze grammar]

sa yadi pratipadyeta yathānyastaṃ yathākṛtam |
na tatra vidyate kiṃ cidyatparairabhiyujyate || 183 ||
[Analyze grammar]

teṣāṃ na dadyādyadi tu tad hiraṇyaṃ yathāvidhi |
ubhau nigṛhya dāpyaḥ syāditi dharmasya dhāraṇā || 184 ||
[Analyze grammar]

nikṣepopanidhī nityaṃ na deyau pratyanantare |
naśyato vinipāte tāvanipāte tvanāśinau || 185 ||
[Analyze grammar]

svayameva tu yau dadyānmṛtasya pratyanantare |
na sa rājñā'bhiyoktavyo na nikṣeptuśca bandhubhiḥ || 186 ||
[Analyze grammar]

acchalenaiva cānvicchettamarthaṃ prītipūrvakam |
vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet || 187 ||
[Analyze grammar]

nikṣepeṣveṣu sarveṣu vidhiḥ syātparisādhane |
samudre nāpnuyātkiṃ cidyadi tasmānna saṃharet || 188 ||
[Analyze grammar]

caurairhṛtaṃ jalenoḍhamagninā dagdhameva vā |
na dadyādyadi tasmātsa na saṃharati kiṃ cana || 189 ||
[Analyze grammar]

nikṣepasyāpahartāramanikṣeptārameva ca |
sarvairupāyairanvicchetśapathaiścaiva vaidikaiḥ || 190 ||
[Analyze grammar]

yo nikṣepaṃ nārpayati yaścānikṣipya yācate |
tāvubhau cauravatśāsyau dāpyau vā tatsamaṃ damam || 191 ||
[Analyze grammar]

nikṣepasyāpahartāraṃ tatsamaṃ dāpayeddamam |
tathopanidhihartāramaviśeṣeṇa pārthivaḥ || 192 ||
[Analyze grammar]

upadhābhiśca yaḥ kaścitparadravyaṃ harennaraḥ |
sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhairvadhaiḥ || 193 ||
[Analyze grammar]

nikṣepo yaḥ kṛto yena yāvāṃśca kulasaṃnidhau |
tāvāneva sa vijñeyo vibruvandaṇḍamarhati || 194 ||
[Analyze grammar]

mitho dāyaḥ kṛto yena gṛhīto mitha eva vā |
mitha eva pradātavyo yathā dāyastathā grahaḥ || 195 ||
[Analyze grammar]

nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca |
rājā vinirṇayaṃ kuryādakṣiṇvannyāsadhāriṇam || 196 ||
[Analyze grammar]

nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca |
rājā vinirṇayaṃ kuryādakṣiṇvannyāsadhāriṇam || 196 ||
[Analyze grammar]

vikrīṇīte parasya svaṃ yo'svāmī svāmyasaṃmataḥ |
na taṃ nayeta sākṣyaṃ tu stenamastenamāninam || 197 ||
[Analyze grammar]

avahāryo bhavetcaiva sānvayaḥ ṣaṭśataṃ damam |
niranvayo'napasaraḥ prāptaḥ syāccaurakilbiṣam || 198 ||
[Analyze grammar]

asvāminā kṛto yastu dāyo vikraya eva vā |
akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ || 199 ||
[Analyze grammar]

sambhogo dṛśyate yatra na dṛśyetāgamaḥ kva cit |
āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ || 200 ||
[Analyze grammar]

vikrayādyo dhanaṃ kiṃ cidgṛhṇīyātkulasaṃnidhau |
krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam || 201 ||
[Analyze grammar]

atha mūlamanāhāryaṃ prakāśakrayaśodhitaḥ |
adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam || 202 ||
[Analyze grammar]

nānyadanyena saṃsṛṣṭarūpaṃ vikrayamarhati |
na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam || 203 ||
[Analyze grammar]

anyāṃ ceddarśayitvā'nyā voḍhuḥ kanyā pradīyate |
ubhe ta ekaśulkena vahedityabravīnmanuḥ || 204 ||
[Analyze grammar]

nonmattāyā na kuṣṭhinyā na ca yā spṛṣṭamaithunā |
pūrvaṃ doṣānabhikhyāpya pradātā daṇḍamarhati || 205 ||
[Analyze grammar]

ṛtvigyadi vṛto yajñe svakarma parihāpayet |
tasya karmānurūpeṇa deyoṃśaḥ sahakartṛbhiḥ || 206 ||
[Analyze grammar]

dakṣiṇāsu ca dattāsu svakarma parihāpayan |
kṛtsnameva labhetāṃśamanyenaiva ca kārayet || 207 ||
[Analyze grammar]

yasmin karmaṇi yāstu syuruktāḥ pratyaṅgadakṣiṇāḥ |
sa eva tā ādadīta bhajeran sarva eva vā || 208 ||
[Analyze grammar]

rathaṃ haret cādhvaryurbrahmā'dhāne ca vājinam |
hotā vā'pi haredaśvamudgātā cāpyanaḥ kraye || 209 ||
[Analyze grammar]

sarveṣāmardhino mukhyāstadardhenārdhino'pare |
tṛtīyinastṛtīyāṃśāścaturthāṃśāśca pādinaḥ || 210 ||
[Analyze grammar]

sambhūya svāni karmāṇi kurvadbhiriha mānavaiḥ |
anena vidhiyogena kartavyāṃśaprakalpanā || 211 ||
[Analyze grammar]

dharmārthaṃ yena dattaṃ syātkasmai cidyācate dhanam |
paścācca na tathā tatsyānna deyaṃ tasya tadbhavet || 212 ||
[Analyze grammar]

yadi saṃsādhayettattu darpātlobhena vā punaḥ |
rājñā dāpyaḥ suvarṇaṃ syāttasya steyasya niṣkṛtiḥ || 213 ||
[Analyze grammar]

dattasyaiṣauditā dharmyā yathāvadanapakriyā |
ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām || 214 ||
[Analyze grammar]

bhṛto nārto na kuryādyo darpātkarma yathoditam |
sa daṇḍyaḥ kṛṣṇalānyaṣṭau na deyaṃ cāsya vetanam || 215 ||
[Analyze grammar]

ārtastu kuryātsvasthaḥ sanyathābhāṣitamāditaḥ |
sa dīrghasyāpi kālasya tatlabheteva vetanam || 216 ||
[Analyze grammar]

yathoktamārtaḥ sustho vā yastatkarma na kārayet |
na tasya vetanaṃ deyamalponasyāpi karmaṇaḥ || 217 ||
[Analyze grammar]

eṣa dharmo'khilenokto vetanādānakarmaṇaḥ |
ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām || 218 ||
[Analyze grammar]

yo grāmadeśasaṅghānāṃ kṛtvā satyena saṃvidam |
visaṃvadennaro lobhāttaṃ rāṣṭrādvipravāsayet || 219 ||
[Analyze grammar]

nigṛhya dāpayeccainaṃ samayavyabhicāriṇam |
catuḥsuvarṇān ṣaṇniṣkāṃśśatamānaṃ ca rājakam || 220 ||
[Analyze grammar]

etaddaṇḍavidhiṃ kuryāddhārmikaḥ pṛthivīpatiḥ |
grāmajātisamūheṣu samayavyabhicāriṇām || 221 ||
[Analyze grammar]

krītvā vikrīya vā kiṃ cidyasyaihānuśayo bhavet |
so'ntardaśāhāttaddravyaṃ dadyāccaivādadīta vā || 222 ||
[Analyze grammar]

pareṇa tu daśāhasya na dadyānnāpi dāpayet |
ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ || 223 ||
[Analyze grammar]

yastu doṣavatīṃ kanyāmanākhyāya prayacchati |
tasya kuryānnṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān || 224 ||
[Analyze grammar]

akanyeti tu yaḥ kanyāṃ brūyāddveṣeṇa mānavaḥ |
sa śataṃ prāpnuyāddaṇḍaṃ tasyā doṣamadarśayan || 225 ||
[Analyze grammar]

pāṇigrahaṇikā mantrāḥ kanyāsveva pratiṣṭhitāḥ |
nākanyāsu kva cinnṝṇāṃ luptadharmakriyā hi tāḥ || 226 ||
[Analyze grammar]

pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam |
teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade || 227 ||
[Analyze grammar]

yasminyasmin kṛte kārye yasyehānuśayo bhavet |
tamanena vidhānena dharmye pathi niveśayet || 228 ||
[Analyze grammar]

paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame |
vivādaṃ sampravakṣyāmi yathāvaddharmatattvataḥ || 229 ||
[Analyze grammar]

divā vaktavyatā pāle rātrau svāmini tadgṛhe |
yogakṣeme'nyathā cettu pālo vaktavyatāmiyāt || 230 ||
[Analyze grammar]

gopaḥ kṣīrabhṛto yastu sa duhyāddaśato varām |
gosvāmyanumate bhṛtyaḥ sā syātpāle'bhṛte bhṛtiḥ || 231 ||
[Analyze grammar]

naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam |
hīnaṃ puruṣakāreṇa pradadyātpāla eva tu || 232 ||
[Analyze grammar]

vighuṣya tu hṛtaṃ caurairna pālo dātumarhati |
yadi deśe ca kāle ca svāminaḥ svasya śaṃsati || 233 ||
[Analyze grammar]

karṇau carma ca vālāṃśca bastiṃ snāyuṃ ca rocanām |
paśuṣu svāmināṃ dadyānmṛteṣvaṅkāni darśayet || 234 ||
[Analyze grammar]

ajāvike tu saṃruddhe vṛkaiḥ pāle tvanāyati |
yāṃ prasahya vṛko hanyātpāle tatkilbiṣaṃ bhavet || 235 ||
[Analyze grammar]

tāsāṃ cedavaruddhānāṃ carantīnāṃ mitho vane |
yāmutplutya vṛko hanyānna pālastatra kilbiṣī || 236 ||
[Analyze grammar]

dhanuḥśataṃ parīhāro grāmasya syātsamantataḥ |
śamyāpātāstrayo vā'pi triguṇo nagarasya tu || 237 ||
[Analyze grammar]

tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi |
na tatra praṇayeddaṇḍaṃ nṛpatiḥ paśurakṣiṇām || 238 ||
[Analyze grammar]

vṛtiṃ tatra prakurvīta yāmuṣtro na vilokayet |
chidraṃ ca vārayetsarvaṃ śvasūkaramukhānugam || 239 ||
[Analyze grammar]

pathi kṣetre parivṛte grāmāntīye'tha vā punaḥ |
sapālaḥ śatadaṇḍārho vipālānvārayetpaśūn || 240 ||
[Analyze grammar]

kṣetreṣvanyeṣu tu paśuḥ sapādaṃ paṇamarhati |
sarvatra tu sado deyaḥ kṣetrikasyaiti dhāraṇā || 241 ||
[Analyze grammar]

anirdaśāhāṃ gāṃ sūtāṃ vṛṣāndevapaśūṃstathā |
sapālānvā vipālānvā na daṇḍyānmanurabravīt || 242 ||
[Analyze grammar]

kṣetriyasyātyaye daṇḍo bhāgāddaśaguṇo bhavet |
tato'rdhadaṇḍo bhṛtyānāmajñānātkṣetrikasya tu || 243 ||
[Analyze grammar]

etadvidhānamātiṣṭheddhārmikaḥ pṛthivīpatiḥ |
svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame || 244 ||
[Analyze grammar]

sīmāṃ prati samutpanne vivāde grāmayordvayoḥ |
jyeṣṭhe māsi nayetsīmāṃ suprakāśeṣu setuṣu || 245 ||
[Analyze grammar]

sīmāvṛkṣāṃśca kurvīta nyagrodhāśvatthakiṃśukān |
śālmalīn sālatālāṃśca kṣīriṇaścaiva pādapān || 246 ||
[Analyze grammar]

gulmānveṇūṃśca vividhān śamīvallīsthalāni ca |
śarān kubjakagulmāṃśca tathā sīmā na naśyati || 247 ||
[Analyze grammar]

taḍāgānyudapānāni vāpyaḥ prasravaṇāni ca |
sīmāsandhiṣu kāryāṇi devatāyatanāni ca || 248 ||
[Analyze grammar]

upacannāni cānyāni sīmāliṅgāni kārayet |
sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam || 249 ||
[Analyze grammar]

aśmano'sthīni govālāṃstuṣānbhasma kapālikāḥ |
karīṣamiṣṭakā'ṅgārāṃ śarkarā vālukāstathā || 250 ||
[Analyze grammar]

yāni caivamprakārāṇi kālādbhūmirna bhakṣayet |
tāni sandhiṣu sīmāyāmaprakāśāni kārayet || 251 ||
[Analyze grammar]

etairliṅgairnayetsīmāṃ rājā vivadamānayoḥ |
pūrvabhuktyā ca satatamudakasyāgamena ca || 252 ||
[Analyze grammar]

yadi sṃśaya eva syātliṅgānāmapi darśane |
sākṣipratyaya eva syātsīmāvādavinirṇayaḥ || 253 ||
[Analyze grammar]

grāmīyakakulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ |
praṣṭavyāḥ sīmaliṅgāni tayoścaiva vivādinoḥ || 254 ||
[Analyze grammar]

te pṛṣtāstu yathā brūyuḥ samastāḥ sīmni niścayam |
nibadhnīyāttathā sīmāṃ sarvāṃstāṃścaiva nāmataḥ || 255 ||
[Analyze grammar]

śirobhiste gṛhītvorvīṃ sragviṇo raktavāsasaḥ |
sukṛtaiḥ śāpitāḥ svaiḥ svairnayeyuste samañjasam || 256 ||
[Analyze grammar]

yathoktena nayantaste pūyante satyasākṣiṇaḥ |
viparītaṃ nayantastu dāpyāḥ syurdviśataṃ damam || 257 ||
[Analyze grammar]

sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ |
sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau || 258 ||
[Analyze grammar]

sāmantānāmabhāve tu maulānāṃ sīmni sākṣiṇām |
imānapyanuyuñjīta puruṣānvanagocarān || 259 ||
[Analyze grammar]

vyādhāṃśākunikān gopān kaivartānmūlakhānakān |
vyālagrāhānuñchavṛttīnanyāṃśca vanacāriṇaḥ || 260 ||
[Analyze grammar]

te pṛṣṭāstu yathā brūyuḥ sīmāsandhiṣu lakṣaṇam |
tattathā sthāpayed rājā dharmeṇa grāmayordvayoḥ || 261 ||
[Analyze grammar]

kṣetrakūpataḍāgānāmārāmasya gṛhasya ca |
sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ || 262 ||
[Analyze grammar]

sāmantāścetmṛṣā brūyuḥ setau vivādatāṃ nṛṇām |
sarve pṛthakpṛthagdaṇḍyā rājñā madhyamasāhasam || 263 ||
[Analyze grammar]

gṛhaṃ taḍāgamārāmaṃ kṣetraṃ vā bhīṣayā haran |
śatāni pañca daṇḍyaḥ syādajñānāddviśato damaḥ || 264 ||
[Analyze grammar]

sīmāyāmaviṣahyāyāṃ svayaṃ rājaiva dharmavit |
pradiśedbhūmimekeṣāmupakārāditi sthitiḥ || 265 ||
[Analyze grammar]

eṣo'khilenābhihito dharmaḥ sīmāvinirṇaye |
ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam || 266 ||
[Analyze grammar]

śataṃ brāhmaṇamākruśya kṣatriyo daṇḍamarhati |
vaiśyo'pyardhaśataṃ dve vā śūdrastu vadhamarhati || 267 ||
[Analyze grammar]

pañcāśadbrāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane |
vaiśye syādardhapañcāśatśūdre dvādaśako damaḥ || 268 ||
[Analyze grammar]

samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame |
vādeṣvavacanīyeṣu tadeva dviguṇaṃ bhavet || 269 ||
[Analyze grammar]

ekajātirdvijātīṃstu vācā dāruṇayā kṣipan |
jihvāyāḥ prāpnuyācchedaṃ jaghanyaprabhavo hi saḥ || 270 ||
[Analyze grammar]

nāmajātigrahaṃ tveṣāmabhidroheṇa kurvataḥ |
nikṣepyo'yomayaḥ śaṅkurjvalannāsye daśāṅgulaḥ || 271 ||
[Analyze grammar]

dharmopadeśaṃ darpeṇa viprāṇāmasya kurvataḥ |
taptamāsecayettailaṃ vaktre śrotre ca pārthivaḥ || 272 ||
[Analyze grammar]

śrutaṃ deśaṃ ca jātiṃ ca karma śarīrameva ca |
vitathena bruvandarpāddāpyaḥ syāddviśataṃ damam || 273 ||
[Analyze grammar]

kāṇaṃ vā'pyatha vā khañjamanyaṃ vā'pi tathāvidham |
tathyenāpi bruvandāpyo daṇḍaṃ kārṣāpaṇāvaram || 274 ||
[Analyze grammar]

mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum |
ākṣārayaṃśataṃ dāpyaḥ panthānaṃ cādadadguroḥ || 275 ||
[Analyze grammar]

brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā |
brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tveva madhyamaḥ || 276 ||
[Analyze grammar]

viṭ śūdrayorevameva svajātiṃ prati tattvataḥ |
chedavarjaṃ praṇayanaṃ daṇḍasyaiti viniścayaḥ || 277 ||
[Analyze grammar]

eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ |
ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam || 278 ||
[Analyze grammar]

yena kena cidaṅgena hiṃsyāccetśreṣṭhamantyajaḥ |
chettavyaṃ tad tadevāsya tanmanoranuśāsanam || 279 ||
[Analyze grammar]

pāṇimudyamya daṇḍaṃ vā pāṇicchedanamarhati |
pādena praharan kopātpādacchedanamarhati || 280 ||
[Analyze grammar]

sahāsanamabhiprepsurutkṛṣṭasyāpakṛṣṭajaḥ |
kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vā'syāvakartayet || 281 ||
[Analyze grammar]

avaniṣṭhīvato darpāddvāvoṣṭhau chedayennṛpaḥ |
avamūtrayato meḍhramavaśardhayato gudam || 282 ||
[Analyze grammar]

keśeṣu gṛhṇato hastau chedayedavicārayan |
pādayordāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca || 283 ||
[Analyze grammar]

keśeṣu gṛhṇato hastau chedayedavicārayan |
pādayordāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca || 283 ||
[Analyze grammar]

tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ |
māṃsabhettā tu ṣaṭ niṣkānpravāsyastvasthibhedakaḥ || 284 ||
[Analyze grammar]

vanaspatīnāṃ sarveṣāmupabhogo yathā yathā |
yathā tathā damaḥ kāryo hiṃsāyāmiti dhāraṇā || 285 ||
[Analyze grammar]

manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati |
yathā yathā mahadduḥkhaṃ daṇḍaṃ kuryāttathā tathā || 286 ||
[Analyze grammar]

aṅgāvapīḍanāyāṃ ca vraṇaśoṇitayostathā |
samutthānavyayaṃ dāpyaḥ sarvadaṇḍamathāpi vā || 287 ||
[Analyze grammar]

dravyāṇi hiṃsyādyo yasya jñānato'jñānato'pi vā |
sa tasyotpādayettuṣṭiṃ rājñe dadyācca tatsamam || 288 ||
[Analyze grammar]

carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu |
mūlyātpañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca || 289 ||
[Analyze grammar]

yānasya caiva yātuśca yānasvāmina eva ca |
daśātivartanānyāhuḥ śeṣe daṇḍo vidhīyate || 290 ||
[Analyze grammar]

chinnanāsye bhagnayuge tiryakpratimukhāgate |
akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca || 291 ||
[Analyze grammar]

chedane caiva yantrāṇāṃ yoktraraśmyostathaiva ca |
ākrande cāpyapaihīti na daṇḍaṃ manurabravīt || 292 ||
[Analyze grammar]

yatrāpavartate yugyaṃ vaiguṇyātprājakasya tu |
tatra svāmī bhaveddaṇḍyo hiṃsāyāṃ dviśataṃ damam || 293 ||
[Analyze grammar]

prājakaścedbhavedāptaḥ prājako daṇḍamarhati |
yugyasthāḥ prājake'nāpte sarve daṇḍyāḥ śataṃ śatam || 294 ||
[Analyze grammar]

sa cettu pathi saṃruddhaḥ paśubhirvā rathena vā |
pramāpayetprāṇabhṛtastatra daṇḍo'vicāritaḥ || 295 ||
[Analyze grammar]

manuṣyamāraṇe kṣipraṃ cauravatkilbiṣaṃ bhavet |
prāṇabhṛtsu mahatsvardhaṃ gogajoṣṭrahayādiṣu || 296 ||
[Analyze grammar]

kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ |
pañcāśattu bhaveddaṇḍaḥ śubheṣu mṛgapakṣiṣu || 297 ||
[Analyze grammar]

gardhabhājāvikānāṃ tu daṇḍaḥ syātpañcamāṣikaḥ |
māṣikastu bhaveddaṇḍaḥ śvasūkaranipātane || 298 ||
[Analyze grammar]

bhāryā putraśca dāsaśca preṣyo bhrātrā ca saudaraḥ |
prāptāparādhāstāḍyāḥ syū rajjvā veṇudalena vā || 299 ||
[Analyze grammar]

pṛṣṭhatastu śarīrasya nottamāṅge kathaṃ cana |
ato'nyathā tu praharanprāptaḥ syāccaurakilbiṣam || 300 ||
[Analyze grammar]

eṣo'khilenābhihito daṇḍapāruṣyanirṇayaḥ |
stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye || 301 ||
[Analyze grammar]

paramaṃ yatnamātiṣṭhetstenānāṃ nigrahe nṛpaḥ |
stenānāṃ nigrahādasya yaśo rāṣṭraṃ ca vardhate || 302 ||
[Analyze grammar]

abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ |
sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam || 303 ||
[Analyze grammar]

sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ |
adharmādapi ṣaḍbhāgo bhavatyasya hyarakṣataḥ || 304 ||
[Analyze grammar]

yadadhīte yadyajate yaddadāti yadarcati |
tasya ṣaḍbhāgabhāg rājā samyagbhavati rakṣaṇāt || 305 ||
[Analyze grammar]

rakṣandharmeṇa bhūtāni rājā vadhyāṃśca ghātayan |
yajate'haraharyajñaiḥ sahasraśatadakṣiṇaiḥ || 306 ||
[Analyze grammar]

yo'rakṣanbalimādatte karaṃ śulkaṃ ca pārthivaḥ |
pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet || 307 ||
[Analyze grammar]

arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam |
tamāhuḥ sarvalokasya samagramalahārakam || 308 ||
[Analyze grammar]

anapekṣitamaryādaṃ nāstikaṃ vipralumpakam |
arakṣitāramattāraṃ nṛpaṃ vidyādadhogatim || 309 ||
[Analyze grammar]

adhārmikaṃ tribhirnyāyairnigṛhṇīyātprayatnataḥ |
nirodhanena bandhena vividhena vadhena ca || 310 ||
[Analyze grammar]

nigraheṇa hi pāpānāṃ sādhūnāṃ saṅgraheṇa ca |
dvijātaya ivaijyābhiḥ pūyante satataṃ nṛpāḥ || 311 ||
[Analyze grammar]

kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām |
bālavṛddhāturāṇāṃ ca kurvatā hitamātmanaḥ || 312 ||
[Analyze grammar]

yaḥ kṣipto marṣayatyārtaistena svarge mahīyate |
yastvaiśvaryānna kṣamate narakaṃ tena gacchati || 313 ||
[Analyze grammar]

rājā stenena gantavyo muktakeśena dhāvatā |
ācakṣāṇena tatsteyamevaṅkarmā'smi śādhi mām || 314 ||
[Analyze grammar]

skandhenādāya musalaṃ laguḍaṃ vā'pi khādiram |
śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā || 315 ||
[Analyze grammar]

śāsanādvā vimokṣādvā stenaḥ steyādvimucyate |
aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam || 316 ||
[Analyze grammar]

annāde bhrūṇahā mārṣṭi patyau bhāryā'pacāriṇī |
gurau śiṣyaśca yājyaśca steno rājani kilbiṣam || 317 ||
[Analyze grammar]

rājabhiḥ kṛtadaṇḍāstu kṛtvā pāpāni mānavāḥ |
nirmalāḥ svargamāyānti santaḥ sukṛtino yathā || 318 ||
[Analyze grammar]

yastu rajjuṃ ghaṭaṃ kūpādd haredbhindyācca yaḥ prapām |
sa daṇḍaṃ prāpnuyānmāṣaṃ tacca tasmin samāharet || 319 ||
[Analyze grammar]

dhānyaṃ daśabhyaḥ kumbhebhyo harato'bhyadhikaṃ vadhaḥ |
śeṣe'pyekādaśaguṇaṃ dāpyastasya ca taddhanam || 320 ||
[Analyze grammar]

tathā dharimameyānāṃ śatādabhyadhike vadhaḥ |
suvarṇarajatādīnāmuttamānāṃ ca vāsasām || 321 ||
[Analyze grammar]

pañcāśatastvabhyadhike hastacchedanamiṣyate |
śeṣe tvekādaśaguṇaṃ mūlyāddaṇḍaṃ prakalpayet || 322 ||
[Analyze grammar]

puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ |
mukhyānāṃ caiva ratnānāṃ haraṇe vadhamarhati || 323 ||
[Analyze grammar]

mahāpaśūnāṃ haraṇe śastrāṇāmauṣadhasya ca |
kālamāsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet || 324 ||
[Analyze grammar]

goṣu brāhmaṇasaṃsthāsu churikāyāśca bhedane |
paśūnāṃ haraṇe caiva sadyaḥ kāryo'rdhapādikaḥ || 325 ||
[Analyze grammar]

sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca |
dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca || 326 ||
[Analyze grammar]

veṇuvaidalabhāṇḍānāṃ lavaṇānāṃ tathaiva ca |
mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca || 327 ||
[Analyze grammar]

matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca |
māṃsasya madhunaścaiva yaccānyatpaśusambhavam || 328 ||
[Analyze grammar]

anyeṣāṃ caivamādīnāṃ madyānāmodanasya ca |
pakvānnānāṃ ca sarveṣāṃ tanmulyāddviguṇo damaḥ || 329 ||
[Analyze grammar]

puṣpeṣu harite dhānye gulmavallīnageṣu ca |
anyeṣvaparipūteṣu daṇḍaḥ syātpañcakṛṣṇalaḥ || 330 ||
[Analyze grammar]

paripūteṣu dhānyeṣu śākamūlaphaleṣu ca |
niranvaye śataṃ daṇḍaḥ sānvaye'rdhaśataṃ damaḥ || 331 ||
[Analyze grammar]

syātsāhasaṃ tvanvayavatprasabhaṃ karma yatkṛtam |
niranvayaṃ bhavetsteyaṃ hṛtvā'pavyayate ca yat || 332 ||
[Analyze grammar]

yastvetānyupakḷptāni dravyāṇi stenayennaraḥ |
tamādyaṃ daṇḍayed rājā yaścāgniṃ corayedgṛhāt || 333 ||
[Analyze grammar]

yena yena yathāṅgena steno nṛṣu viceṣṭate |
tattadeva harettasya pratyādeśāya pārthivaḥ || 334 ||
[Analyze grammar]

pitā'cāryaḥ suhṛtmātā bhāryā putraḥ purohitaḥ |
nādaṇḍyo nāma rājño'sti yaḥ svadharme na tiṣṭhati || 335 ||
[Analyze grammar]

kārṣāpaṇaṃ bhaveddaṇḍyo yatrānyaḥ prākṛto janaḥ |
tatra rājā bhaveddaṇḍyaḥ sahasramiti dhāraṇā || 336 ||
[Analyze grammar]

aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam |
ṣoḍaśaiva tu vaiśyasya dvātriṃśatkṣatriyasya ca || 337 ||
[Analyze grammar]

brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vā'pi śataṃ bhavet |
dviguṇā vā catuḥṣaṣṭistaddoṣaguṇavidd hi saḥ || 338 ||
[Analyze grammar]

vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca |
tṛṇaṃ ca gobhyo grāsārthamasteyaṃ manurabravīt || 339 ||
[Analyze grammar]

yo'dattādāyino hastātlipseta brāhmaṇo dhanam |
yājanādhyāpanenāpi yathā stenastathaiva saḥ || 340 ||
[Analyze grammar]

dvijo'dhvagaḥ kṣīṇavṛttirdvāvikṣū dve ca mūlake |
ādadānaḥ parakṣetrātna daṇḍaṃ dātumarhati || 341 ||
[Analyze grammar]

asanditānāṃ sandātā sanditānāṃ ca mokṣakaḥ |
dāsāśvarathahartā ca prāptaḥ syāccorakilbiṣam || 342 ||
[Analyze grammar]

anena vidhinā rājā kurvāṇaḥ stenanigraham |
yaśo'sminprāpnuyātloke pretya cānuttamaṃ sukham || 343 ||
[Analyze grammar]

aindraṃ sthānamabhiprepsuryaśaścākṣayamavyayam |
nopekṣeta kṣaṇamapi rājā sāhasikaṃ naram || 344 ||
[Analyze grammar]

vāgduṣṭāttaskarāccaiva daṇḍenaiva ca hiṃsataḥ |
sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ || 345 ||
[Analyze grammar]

sāhase vartamānaṃ tu yo marṣayati pārthivaḥ |
sa vināśaṃ vrajatyāśu vidveṣaṃ cādhigacchati || 346 ||
[Analyze grammar]

na mitrakāraṇād rājā vipulādvā dhanāgamāt |
samutsṛjetsāhasikān sarvabhūtabhayāvahān || 347 ||
[Analyze grammar]

śastraṃ dvijātibhirgrāhyaṃ dharmo yatroparudhyate |
dvijātīnāṃ ca varṇānāṃ viplave kālakārite || 348 ||
[Analyze grammar]

ātmanaśca paritrāṇe dakṣiṇānāṃ ca saṅgare |
strīviprābhyupapattau ca ghnandharmeṇa na duṣyati || 349 ||
[Analyze grammar]

guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam |
ātatāyinamāyāntaṃ hanyādevāvicārayan || 350 ||
[Analyze grammar]

nātatāyivadhe doṣo hanturbhavati kaścana |
prakāśaṃ vā'prakāśaṃ vā manyustaṃ manyumṛcchati || 351 ||
[Analyze grammar]

paradārābhimarśeṣu pravṛttānnṝnmahīpatiḥ |
udvejanakarairdaṇḍaiśchinnayitvā pravāsayet || 352 ||
[Analyze grammar]

tatsamuttho hi lokasya jāyate varṇasaṅkaraḥ |
yena mūlaharo'dharmaḥ sarvanāśāya kalpate || 353 ||
[Analyze grammar]

parasya patnyā puruṣaḥ sambhāṣāṃ yojayan rahaḥ |
pūrvamākṣārito doṣaiḥ prāpnuyātpūrvasāhasam || 354 ||
[Analyze grammar]

yastvanākṣāritaḥ pūrvamabhibhāṣate kāraṇāt |
na doṣaṃ prāpnuyātkiṃ cinna hi tasya vyatikramaḥ || 355 ||
[Analyze grammar]

parastriyaṃ yo'bhivadettīrthe'raṇye vane'pi vā |
nadīnāṃ vā'pi sambhede sa saṅgrahaṇamāpnuyāt || 356 ||
[Analyze grammar]

upacārakriyā keliḥ sparśo bhūṣaṇavāsasām |
saha khaṭvā'sanaṃ caiva sarvaṃ saṅgrahaṇaṃ smṛtam || 357 ||
[Analyze grammar]

striyaṃ spṛśedadeśe yaḥ spṛṣṭo vā marṣayettayā |
parasparasyānumate sarvaṃ saṅgrahaṇaṃ smṛtam || 358 ||
[Analyze grammar]

abrāhmaṇaḥ saṅgrahaṇe prāṇāntaṃ daṇḍamarhati |
caturṇāmapi varṇānāṃ dārā rakṣyatamāḥ sadā || 359 ||
[Analyze grammar]

bhikṣukā bandinaścaiva dīkṣitāḥ kāravastathā |
sambhāṣaṇaṃ saha strībhiḥ kuryuraprativāritāḥ || 360 ||
[Analyze grammar]

na sambhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret |
niṣiddho bhāṣamāṇastu suvarṇaṃ daṇḍamarhati || 361 ||
[Analyze grammar]

naiṣa cāraṇadāreṣu vidhirnātmopajīviṣu |
sajjayanti hi te nārīrnigūḍhāścārayanti ca || 362 ||
[Analyze grammar]

kiṃ cideva tu dāpyaḥ syātsambhāṣāṃ tābhirācaran |
praiṣyāsu caikabhaktāsu rahaḥ pravrajitāsu ca || 363 ||
[Analyze grammar]

yo'kāmāṃ dūṣayetkanyāṃ sa sadyo vadhamarhati |
sakāmāṃ dūṣayaṃstulyo na vadhaṃ prāpnuyānnaraḥ || 364 ||
[Analyze grammar]

kanyāṃ bhajantīmutkṛṣṭaṃ na kiṃ cidapi dāpayet |
jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayedgṛhe || 365 ||
[Analyze grammar]

uttamāṃ sevamānastu jaghanyo vadhamarhati |
śulkaṃ dadyātsevamānaḥ samāmicchetpitā yadi || 366 ||
[Analyze grammar]

abhiṣahya tu yaḥ kanyāṃ kuryāddarpeṇa mānavaḥ |
tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam || 367 ||
[Analyze grammar]

sakāmāṃ dūṣayaṃstulyo nāṅgulichedamāpnuyāt |
dviśataṃ tu damaṃ dāpyaḥ prasaṅgavinivṛttaye || 368 ||
[Analyze grammar]

kanyaiva kanyāṃ yā kuryāttasyāḥ syāddviśato damaḥ |
śulkaṃ ca dviguṇaṃ dadyātśiphāścaivāpnuyāddaśa || 369 ||
[Analyze grammar]

yā tu kanyāṃ prakuryātstrī sā sadyo mauṇḍyamarhati |
aṅgulyoreva vā chedaṃ khareṇodvahanaṃ tathā || 370 ||
[Analyze grammar]

bhartāraṃ laṅghayedyā tu strī jñātiguṇadarpitā |
tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite || 371 ||
[Analyze grammar]

pumāṃsaṃ dāhayetpāpaṃ śayane tapta āyase |
abhyādadhyuśca kāṣṭhāni tatra dahyeta pāpakṛt || 372 ||
[Analyze grammar]

saṃvatsarābhiśastasya duṣṭasya dviguṇo damaḥ |
vrātyayā saha saṃvāse cāṇḍālyā tāvadeva tu || 373 ||
[Analyze grammar]

śūdro guptamaguptaṃ vā dvaijātaṃ varṇamāvasan |
aguptamaṅgasarvasvairguptaṃ sarveṇa hīyate || 374 ||
[Analyze grammar]

vaiśyaḥ sarvasvadaṇḍaḥ syātsaṃvatsaranirodhataḥ |
sahasraṃ kṣatriyo daṇḍyo mauṇḍyaṃ mūtreṇa cārhati || 375 ||
[Analyze grammar]

brāhmaṇīṃ yadyaguptāṃ tu gacchetāṃ vaiśyapārthivau |
vaiśyaṃ pañcaśataṃ kuryātkṣatriyaṃ tu sahasriṇam || 376 ||
[Analyze grammar]

ubhāvapi tu tāveva brāhmaṇyā guptayā saha |
viplutau śūdravaddaṇḍyau dagdhavyau vā kaṭāgninā || 377 ||
[Analyze grammar]

sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balādvrajan |
śatāni pañca daṇḍyaḥ syādicchantyā saha saṅgataḥ || 378 ||
[Analyze grammar]

mauṇḍyaṃ prāṇāntikaṃ daṇḍo brāhmaṇasya vidhīyate |
itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet || 379 ||
[Analyze grammar]

na jātu brāhmaṇaṃ hanyātsarvapāpeṣvapi sthitam |
rāṣṭrādenaṃ bahiḥ kuryātsamagradhanamakṣatam || 380 ||
[Analyze grammar]

na brāhmaṇavadhādbhūyānadharmo vidyate bhuvi |
tasmādasya vadhaṃ rājā manasā'pi na cintayet || 381 ||
[Analyze grammar]

vaiśyaścetkṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet |
yo brāhmaṇyāmaguptāyāṃ tāvubhau daṇḍamarhataḥ || 382 ||
[Analyze grammar]

sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan |
śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaveddamaḥ || 383 ||
[Analyze grammar]

kṣatriyāyāmaguptāyāṃ vaiśye pañcaśataṃ damaḥ |
mūtreṇa mauṇḍyamicchettu kṣatriyo daṇḍameva vā || 384 ||
[Analyze grammar]

agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan |
śatāni pañca daṇḍyaḥ syātsahasraṃ tvantyajastriyam || 385 ||
[Analyze grammar]

yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk |
na sāhasikadaṇḍaghno sa rājā śakralokabhāk || 386 ||
[Analyze grammar]

eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake |
sāṃrājyakṛtsajātyeṣu loke caiva yaśaskaraḥ || 387 ||
[Analyze grammar]

ṛtvijaṃ yastyajedyājyo yājyaṃ cartviktyajedyadi |
śaktaṃ karmaṇyaduṣṭaṃ ca tayordaṇḍaḥ śataṃ śatam || 388 ||
[Analyze grammar]

na mātā na pitā na strī na putrastyāgamarhati |
tyajannapatitānetān rājñā daṇḍyaḥ śatāni ṣaṭ || 389 ||
[Analyze grammar]

āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ |
na vibrūyānnṛpo dharmaṃ cikīrṣan hitamātmanaḥ || 390 ||
[Analyze grammar]

yathārhametānabhyarcya brāhmaṇaiḥ saha pārthivaḥ |
sāntvena praśamayyādau svadharmaṃ pratipādayet || 391 ||
[Analyze grammar]

prativeśyānuveśyau ca kalyāṇe viṃśatidvije |
arhāvabhojayanvipro daṇḍamarhati māṣakam || 392 ||
[Analyze grammar]

śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣvabhojayan |
tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam || 393 ||
[Analyze grammar]

andho jaḍaḥ pīṭhasarpī saptatyā sthaviraśca yaḥ |
śrotriyeṣūpakurvaṃśca na dāpyāḥ kena citkaram || 394 ||
[Analyze grammar]

śrotriyaṃ vyādhitārtau ca bālavṛddhāvakiñcanam |
mahākulīnamāryaṃ ca rājā sampūjayetsadā || 395 ||
[Analyze grammar]

śālmalīphalake ślakṣṇe nenijyānnejakaḥ śanaiḥ |
na ca vāsāṃsi vāsobhirnirharenna ca vāsayet || 396 ||
[Analyze grammar]

tantuvāyo daśapalaṃ dadyādekapalādhikam |
ato'nyathā vartamāno dāpyo dvādaśakaṃ damam || 397 ||
[Analyze grammar]

śulkasthāneṣu kuśalāḥ sarvapaṇyavicakṣaṇāḥ |
kuryurarghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret || 398 ||
[Analyze grammar]

rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca |
tāṇi nirharato lobhātsarvahāraṃ harennṛpaḥ || 399 ||
[Analyze grammar]

śulkasthānaṃ pariharannakāle krayavikrayī |
mithyāvādī ca saṅkhyāne dāpyo'ṣṭaguṇamatyayam || 400 ||
[Analyze grammar]

āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāvubhau |
vicārya sarvapaṇyānāṃ kārayetkrayavikrayau || 401 ||
[Analyze grammar]

pañcarātre pañcarātre pakṣe pakṣe'tha vā gate |
kurvīta caiṣāṃ pratyakṣamarghasaṃsthāpanaṃ nṛpaḥ || 402 ||
[Analyze grammar]

tulāmānaṃ pratīmānaṃ sarvaṃ ca syātsulakṣitam |
ṣaṭsu ṣaṭsu ca māseṣu punareva parīkṣayet || 403 ||
[Analyze grammar]

paṇaṃ yānaṃ tare dāpyaṃ pauruṣo'rdhapaṇaṃ tare |
pādaṃ paśuśca yoṣitca pādārdhaṃ riktakaḥ pumān || 404 ||
[Analyze grammar]

bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ |
riktabhāṇḍāni yatkiṃ citpumāṃsaścaparicchadāḥ || 405 ||
[Analyze grammar]

dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet |
nadītīreṣu tadvidyātsamudre nāsti lakṣaṇam || 406 ||
[Analyze grammar]

garbhiṇī tu dvimāsādistathā pravrajito muniḥ |
brāhmaṇā liṅginaścaiva na dāpyāstārikaṃ tare || 407 ||
[Analyze grammar]

yannāvi kiṃ ciddāśānāṃ viśīryetāparādhataḥ |
taddāśaireva dātavyaṃ samāgamya svato'ṃśataḥ || 408 ||
[Analyze grammar]

eṣa nauyāyināmukto vyavahārasya nirṇayaḥ |
dāśāparādhatastoye daivike nāsti nigrahaḥ || 409 ||
[Analyze grammar]

vāṇijyaṃ kārayedvaiśyaṃ kusīdaṃ kṛṣimeva ca |
paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām || 410 ||
[Analyze grammar]

kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau |
bibhṛyādānṛśaṃsyena svāni karmāṇi kārayet || 411 ||
[Analyze grammar]

dāsyaṃ tu kārayanlobhādbrāhmaṇaḥ saṃskṛtāndvijān |
anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ || 412 ||
[Analyze grammar]

śūdraṃ tu kārayeddāsyaṃ krītamakrītameva vā |
dāsyāyaiva hi sṛṣṭo'sau brāhmaṇasya svayambhuvā || 413 ||
[Analyze grammar]

na svāminā nisṛṣṭo'pi śūdro dāsyādvimucyate |
nisargajaṃ hi tattasya kastasmāttadapohati || 414 ||
[Analyze grammar]

dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau |
paitriko daṇḍadāsaśca saptaite dāsayonayaḥ || 415 ||
[Analyze grammar]

bhāryā putraśca dāsaśca traya evādhanāḥ smṛtāḥ |
yatte samadhigacchanti yasya te tasya taddhanam || 416 ||
[Analyze grammar]

visrabdhaṃ brāhmaṇaḥ śūdrāddravyopādānamācaret |
na hi tasyāsti kiṃ citsvaṃ bhartṛhāryadhano hi saḥ || 417 ||
[Analyze grammar]

vaiśyaśūdrau prayatnena svāni karmāṇi kārayet |
tau hi cyutau svakarmabhyaḥ kṣobhayetāmidaṃ jagat || 418 ||
[Analyze grammar]

ahanyahanyavekṣeta karmāntānvāhanāni ca |
āyavyayau ca niyatāvākarān kośameva ca || 419 ||
[Analyze grammar]

evaṃ sarvānimān rājā vyavahārān samāpayan |
vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim || 420 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: