Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

puruṣasya striyāścaiva dharme vartmani tiṣṭhatoḥ |
saṃyoge viprayoge ca dharmānvakṣyāmi śāśvatān || 1 ||
[Analyze grammar]

asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svairdivāniśam |
viṣayeṣu ca sajjantyaḥ saṃsthāpyā ātmano vaśe || 2 ||
[Analyze grammar]

pitā rakṣati kaumāre bhartā rakṣati yauvane |
rakṣanti sthavire putrā na strī svātantryamarhati || 3 ||
[Analyze grammar]

kāle'dātā pitā vācyo vācyaścānupayanpatiḥ |
mṛte bhartari putrastu vācyo māturarakṣitā || 4 ||
[Analyze grammar]

sūkṣmebhyo'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ |
dvayorhi kulayoḥ śokamāvaheyurarakṣitāḥ || 5 ||
[Analyze grammar]

imaṃ hi sarvavarṇānāṃ paśyanto dharmamuttamam |
yatante rakṣituṃ bhāryāṃ bhartāro durbalā api || 6 ||
[Analyze grammar]

svāṃ prasūtiṃ caritraṃ ca kulamātmānameva ca |
svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati || 7 ||
[Analyze grammar]

patirbhāryāṃ sampraviśya garbho bhūtvaiha jāyate |
jāyāyāstad hi jāyātvaṃ yadasyāṃ jāyate punaḥ || 8 ||
[Analyze grammar]

yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham |
tasmātprajāviśuddhyarthaṃ striyaṃ rakṣetprayatnataḥ || 9 ||
[Analyze grammar]

na kaścidyoṣitaḥ śaktaḥ prasahya parirakṣitum |
etairupāyayogaistu śakyāstāḥ parirakṣitum || 10 ||
[Analyze grammar]

arthasya saṅgrahe caināṃ vyaye caiva niyojayet |
śauce dharme'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe || 11 ||
[Analyze grammar]

arakṣitā gṛhe ruddhāḥ puruṣairāptakāribhiḥ |
ātmānamātmanā yāstu rakṣeyustāḥ surakṣitāḥ || 12 ||
[Analyze grammar]

pānaṃ durjanasaṃsargaḥ patyā ca viraho'ṭanam |
svapno'nyagehavāsaśca nārīsandūṣaṇāni ṣaṭ || 13 ||
[Analyze grammar]

naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ |
surūpaṃ vā virūpaṃ vā pumānityeva bhuñjate || 14 ||
[Analyze grammar]

pauṃścalyāccalacittācca naisnehyācca svabhāvataḥ |
rakṣitā yatnato'pīha bhartṛṣvetā vikurvate || 15 ||
[Analyze grammar]

evaṃ svabhāvaṃ jñātvā'sāṃ prajāpatinisargajam |
paramaṃ yatnamātiṣṭhetpuruṣo rakṣaṇaṃ prati || 16 ||
[Analyze grammar]

śayyā''sanamalaṅkāraṃ kāmaṃ krodhamanārjavam |
drohabhāvaṃ kucaryāṃ ca strībhyo manurakalpayat || 17 ||
[Analyze grammar]

nāsti strīṇāṃ kriyā mantrairiti dharme vyavasthitiḥ |
nirindriyā hyamantrāśca strībhyo anṛtamiti sthitiḥ || 18 ||
[Analyze grammar]

tathā ca śrutayo bahvyo nigītā nigameṣvapi |
svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ || 19 ||
[Analyze grammar]

yanme mātā pralulubhe vicarantyapativratā |
tanme retaḥ pitā vṛṅktāmityasyaitannidarśanam || 20 ||
[Analyze grammar]

dhyāyatyaniṣṭaṃ yatkiṃ citpāṇigrāhasya cetasā |
tasyaiṣa vyabhicārasya nihnavaḥ samyagucyate || 21 ||
[Analyze grammar]

yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi |
tādṛgguṇā sā bhavati samudreṇaiva nimnagā || 22 ||
[Analyze grammar]

akṣamālā vasiṣṭhena saṃyuktā'dhamayonijā |
śāraṅgī mandapālena jagāmābhyarhaṇīyatām || 23 ||
[Analyze grammar]

etāścānyāśca loke'sminnapakṛṣṭaprasūtayaḥ |
utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svairbhartṛguṇaiḥ śubhaiḥ || 24 ||
[Analyze grammar]

eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā |
pretyaiha ca sukhodarkānprajādharmānnibodhata || 25 ||
[Analyze grammar]

prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ |
striyaḥ śriyaśca geheṣu na viśeṣo'sti kaścana || 26 ||
[Analyze grammar]

utpādanamapatyasya jātasya paripālanam |
pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam || 27 ||
[Analyze grammar]

apatyaṃ dharmakāryāṇi śuśrūṣā ratiruttamā |
dārā'dhīnastathā svargaḥ pitṝṇāmātmanaśca ha || 28 ||
[Analyze grammar]

patiṃ yā nābhicarati manovāgdehasaṃyatā |
sā bhartṛlokānāpnoti sadbhiḥ sādhvīiti cocyate || 29 ||
[Analyze grammar]

vyabhicārāttu bhartuḥ strī loke prāpnoti nindyatām |
sṛgālayoniṃ cāpnoti pāparogaiśca pīḍyate || 30 ||
[Analyze grammar]

putraṃ pratyuditaṃ sadbhiḥ pūrvajaiśca maharṣibhiḥ |
viśvajanyamimaṃ puṇyamupanyāsaṃ nibodhata || 31 ||
[Analyze grammar]

bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari |
āhurutpādakaṃ ke cidapare kṣetriṇaṃ viduḥ || 32 ||
[Analyze grammar]

kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān |
kṣetrabījasamāyogātsambhavaḥ sarvadehinām || 33 ||
[Analyze grammar]

viśiṣṭaṃ kutra cidbījaṃ strīyonistveva kutra cit |
ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate || 34 ||
[Analyze grammar]

bījasya caiva yonyāśca bījamutkṛṣṭamucyate |
sarvabhūtaprasūtirhi bījalakṣaṇalakṣitā || 35 ||
[Analyze grammar]

yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite |
tādṛg rohati tattasminbījaṃ svairvyañjitaṃ guṇaiḥ || 36 ||
[Analyze grammar]

iyaṃ bhūmirhi bhūtānāṃ śāśvatī yonirucyate |
na ca yoniguṇān kāṃścidbījaṃ puṣyati puṣṭiṣu || 37 ||
[Analyze grammar]

bhūmāvapyekakedāre kāloptāni kṛṣīvalaiḥ |
nānārūpāṇi jāyante bījānīha svabhāvataḥ || 38 ||
[Analyze grammar]

vrīhayaḥ śālayo mudgāstilā māṣāstathā yavāḥ |
yathābījaṃ prarohanti laśunānīkṣavastathā || 39 ||
[Analyze grammar]

anyaduptaṃ jātamanyadityetannopapadyate |
upyate yad hi yadbījaṃ tattadeva prarohati || 40 ||
[Analyze grammar]

tatprājñena vinītena jñānavijñānavedinā |
āyuṣkāmena vaptavyaṃ na jātu parayoṣiti || 41 ||
[Analyze grammar]

atra gāthā vāyugītāḥ kīrtayanti purāvidaḥ |
yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe || 42 ||
[Analyze grammar]

naśyatīṣuryathā viddhaḥ khe viddhamanuvidhyataḥ |
tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe || 43 ||
[Analyze grammar]

pṛthorapīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ |
sthāṇucchedasya kedāramāhuḥ śālyavato mṛgam || 44 ||
[Analyze grammar]

etāvāneva puruṣo yatjāyā'tmā prajaiti ha |
viprāḥ prāhustathā caitadyo bhartā sā smṛtāṅganā || 45 ||
[Analyze grammar]

na niṣkrayavisargābhyāṃ bharturbhāryā vimucyate |
evaṃ dharmaṃ vijānīmaḥ prākprajāpatinirmitam || 46 ||
[Analyze grammar]

sakṛdaṃśo nipatati sakṛtkanyā pradīyate |
sakṛdāha dadānīti trīṇyetāni satāṃ sakṛt || 47 ||
[Analyze grammar]

yathā go'śvoṣṭradāsīṣu mahiṣyajāvikāsu ca |
notpādakaḥ prajābhāgī tathaivānyāṅganāsvapi || 48 ||
[Analyze grammar]

ye'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ |
te vai sasyasya jātasya na labhante phalaṃ kva cit || 49 ||
[Analyze grammar]

yadanyagoṣu vṛṣabho vatsānāṃ janayetśatam |
gomināmeva te vatsā moghaṃ skanditamārṣabham || 50 ||
[Analyze grammar]

tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ |
kurvanti kṣetriṇāmarthaṃ na bījī labhate phalam || 51 ||
[Analyze grammar]

phalaṃ tvanabhisandhāya kṣetriṇāṃ bījināṃ tathā |
pratyakṣaṃ kṣetriṇāmartho bījādyonirgalīyasī || 52 ||
[Analyze grammar]

kriyābhyupagamāttvetadbījārthaṃ yatpradīyate |
tasyaiha bhāginau dṛṣṭau bījī kṣetrika eva ca || 53 ||
[Analyze grammar]

oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati |
kṣetrikasyaiva tadbījaṃ na vaptā labhate phalam || 54 ||
[Analyze grammar]

eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca |
vihaṅgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati || 55 ||
[Analyze grammar]

etadvaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam |
ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmamāpadi || 56 ||
[Analyze grammar]

bhrāturjyeṣṭhasya bhāryā yā gurupatnyanujasya sā |
yavīyasastu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā || 57 ||
[Analyze grammar]

jyeṣṭho yavīyaso bhāryāṃ yavīyānvā'grajastriyam |
patitau bhavato gatvā niyuktāvapyanāpadi || 58 ||
[Analyze grammar]

devarādvā sapiṇḍādvā striyā samyakniyuktayā |
prajepsitā''dhigantavyā santānasya parikṣaye || 59 ||
[Analyze grammar]

vidhavāyāṃ niyuktastu ghṛtākto vāgyato niśi |
ekamutpādayetputraṃ na dvitīyaṃ kathaṃ cana || 60 ||
[Analyze grammar]

dvitīyameke prajanaṃ manyante strīṣu tadvidaḥ |
anirvṛtaṃ niyogārthaṃ paśyanto dharmatastayoḥ || 61 ||
[Analyze grammar]

vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi |
guruvatca snuṣāvatca varteyātāṃ parasparam || 62 ||
[Analyze grammar]

niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ |
tāvubhau patitau syātāṃ snuṣāgagurutalpagau || 63 ||
[Analyze grammar]

nānyasminvidhavā nārī niyoktavyā dvijātibhiḥ |
anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam || 64 ||
[Analyze grammar]

nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kva cit |
na vivāhavidhāvuktaṃ vidhavāvedanaṃ punaḥ || 65 ||
[Analyze grammar]

ayaṃ dvijairhi vidvadbhiḥ paśudharmo vigarhitaḥ |
manuṣyāṇāmapi prokto vene rājyaṃ praśāsati || 66 ||
[Analyze grammar]

sa mahīmakhilāṃ bhuñjan rājarṣipravaraḥ purā |
varṇānāṃ saṅkaraṃ cakre kāmopahatacetanaḥ || 67 ||
[Analyze grammar]

tataḥ prabhṛti yo mohātpramītapatikāṃ striyam |
niyojayatyapatyārthaṃ taṃ vigarhanti sādhavaḥ || 68 ||
[Analyze grammar]

yasyā mriyeta kanyāyā vācā satye kṛte patiḥ |
tāmanena vidhānena nijo vindeta devaraḥ || 69 ||
[Analyze grammar]

yathāvidhyadhigamyaināṃ śuklavastrāṃ śucivratām |
mitho bhajetā prasavātsakṛtsakṛdṛtāvṛtau || 70 ||
[Analyze grammar]

na dattvā kasya citkanyāṃ punardadyādvicakṣaṇaḥ |
dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam || 71 ||
[Analyze grammar]

vidhivatpratigṛhyāpi tyajetkanyāṃ vigarhitām |
vyādhitāṃ vipraduṣṭāṃ vā chadmanā copapāditām || 72 ||
[Analyze grammar]

yastu doṣavatīṃ kanyāmanākhyāyaupapādayet |
tasya tadvitathaṃ kuryātkanyādāturdurātmanaḥ || 73 ||
[Analyze grammar]

vidhāya vṛttiṃ bhāryāyāḥ pravasetkāryavānnaraḥ |
avṛttikarśitā hi strī praduṣyetsthitimatyapi || 74 ||
[Analyze grammar]

vidhāya proṣite vṛttiṃ jīvenniyamamāsthitā |
proṣite tvavidhāyaiva jīvetśilpairagarhitaiḥ || 75 ||
[Analyze grammar]

proṣito dharmakāryārthaṃ pratīkṣyo'ṣṭau naraḥ samāḥ |
vidyārthaṃ ṣaḍyaśo'rthaṃ vā kāmārthaṃ trīṃstu vatsarān || 76 ||
[Analyze grammar]

saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ |
ūrdhvaṃ saṃvatsarāttvenāṃ dāyaṃ hṛtvā na saṃvaset || 77 ||
[Analyze grammar]

atikrāmetpramattaṃ yā mattaṃ rogārtameva vā |
sā trīnmāsānparityājyā vibhūṣaṇaparicchadā || 78 ||
[Analyze grammar]

unmattaṃ patitaṃ klībamabījaṃ pāparogiṇam |
na tyāgo'sti dviṣantyāśca na ca dāyāpavartanam || 79 ||
[Analyze grammar]

madyapā'sādhuvṛttā ca pratikūlā ca yā bhavet |
vyādhitā vā'dhivettavyā hiṃsrā'rthaghnī ca sarvadā || 80 ||
[Analyze grammar]

vandhyāṣṭame'dhivedyābde daśame tu mṛtaprajā |
ekādaśe strījananī sadyastvapriyavādinī || 81 ||
[Analyze grammar]

yā rogiṇī syāttu hitā sampannā caiva śīlataḥ |
sā'nujñāpyādhivettavyā nāvamānyā ca karhi cit || 82 ||
[Analyze grammar]

adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt |
sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau || 83 ||
[Analyze grammar]

pratiṣiddhā'pi cedyā tu madyamabhyudayeṣvapi |
prekṣāsamājaṃ gacchedvā sā daṇḍyā kṛṣṇalāni ṣaṭ || 84 ||
[Analyze grammar]

yadi svāścāparāścaiva vinderanyoṣito dvijāḥ |
tāsāṃ varṇakrameṇa syājjyeṣṭhyaṃ pūjā ca veśma ca || 85 ||
[Analyze grammar]

bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam |
svā caiva kuryātsarveṣāṃ nāsvajātiḥ kathaṃ cana || 86 ||
[Analyze grammar]

yastu tatkārayenmohātsajātyā sthitayā'nyayā |
yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭastathaiva saḥ || 87 ||
[Analyze grammar]

utkṛṣṭāyābhirūpāya varāya sadṛśāya ca |
aprāptāmapi tāṃ tasmai kanyāṃ dadyādyathāvidhi || 88 ||
[Analyze grammar]

kāmamāmaraṇāttiṣṭhedgṛhe kanyārtumatyapi |
na caivaināṃ prayacchettu guṇahīnāya karhi cit || 89 ||
[Analyze grammar]

trīṇi varṣāṇyudīkṣeta kumāryartumatī satī |
ūrdhvaṃ tu kālādetasmādvindeta sadṛśaṃ patim || 90 ||
[Analyze grammar]

adīyamānā bhartāramadhigacchedyadi svayam |
nainaḥ kiṃ cidavāpnoti na ca yaṃ sā'dhigacchati || 91 ||
[Analyze grammar]

alaṅkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā |
mātṛkaṃ bhrātṛdattaṃ vā stenā syādyadi taṃ haret || 92 ||
[Analyze grammar]

pitre na dadyātśulkaṃ tu kanyāṃ ṛtumatīṃ haran |
sa ca svāmyādatikrāmedṛtūnāṃ pratirodhanāt || 93 ||
[Analyze grammar]

triṃśadvarṣo vahetkanyāṃ hṛdyāṃ dvādaśavārṣikīm |
tryaṣṭavarṣo'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ || 94 ||
[Analyze grammar]

devadattāṃ patirbhāryāṃ vindate necchayā'tmanaḥ |
tāṃ sādhvīṃ bibhṛyānnityaṃ devānāṃ priyamācaran || 95 ||
[Analyze grammar]

prajanārthaṃ striyaḥ sṛṣṭāḥ santānārthaṃ ca mānavaḥ |
tasmātsādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ || 96 ||
[Analyze grammar]

kanyāyāṃ dattaśulkāyāṃ mriyeta yadi śulkadaḥ |
devarāya pradātavyā yadi kanyā'numanyate || 97 ||
[Analyze grammar]

ādadīta na śūdro'pi śulkaṃ duhitaraṃ dadan |
śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam || 98 ||
[Analyze grammar]

etattu na pare cakrurnāpare jātu sādhavaḥ |
yadanyasya pratijñāya punaranyasya dīyate || 99 ||
[Analyze grammar]

nānuśuśruma jātvetatpūrveṣvapi hi janmasu |
śulkasañjñena mūlyena channaṃ duhitṛvikrayam || 100 ||
[Analyze grammar]

anyonyasyāvyabhicāro bhavedāmaraṇāntikaḥ |
eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ || 101 ||
[Analyze grammar]

tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau |
yathā nābhicaretāṃ tau viyuktāvitaretaram || 102 ||
[Analyze grammar]

eṣa strīpuṃsayorukto dharmo vo ratisaṃhitaḥ |
āpadyapatyaprāptiśca dāyadharmaṃ nibodhata || 103 ||
[Analyze grammar]

ūrdhvaṃ pituśca mātuśca sametya bhrātaraḥ samam |
bhajeranpaitṛkaṃ rikthamanīśāste hi jīvatoḥ || 104 ||
[Analyze grammar]

jyeṣṭha eva tu gṛhṇīyātpitryaṃ dhanamaśeṣataḥ |
śeṣāstamupajīveyuryathaiva pitaraṃ tathā || 105 ||
[Analyze grammar]

jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ |
pitṝṇāmanṛṇaścaiva sa tasmātsarvamarhati || 106 ||
[Analyze grammar]

yasminṛṇaṃ saṃnayati yena cānantyamaśnute |
sa eva dharmajaḥ putraḥ kāmajānitarānviduḥ || 107 ||
[Analyze grammar]

piteva pālayetpūtrān jyeṣṭho bhrātṝnyavīyasaḥ |
putravatcāpi varteran jyeṣṭhe bhrātari dharmataḥ || 108 ||
[Analyze grammar]

jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ |
jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhiragarhitaḥ || 109 ||
[Analyze grammar]

yo jyeṣṭho jyeṣṭhavṛttiḥ syānmātaiva sa pitaiva saḥ |
ajyeṣṭhavṛttiryastu syātsa sampūjyastu bandhuvat || 110 ||
[Analyze grammar]

evaṃ saha vaseyurvā pṛthagvā dharmakāmyayā |
pṛthagvivardhate dharmastasmāddharmyā pṛthakkriyā || 111 ||
[Analyze grammar]

jyeṣṭhasya viṃśa uddhāraḥ sarvadravyācca yadvaram |
tato'rdhaṃ madhyamasya syātturīyaṃ tu yavīyasaḥ || 112 ||
[Analyze grammar]

jyeṣṭhaścaiva kaniṣṭhaśca saṃharetāṃ yathoditam |
ye'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syānmadhyamaṃ dhanam || 113 ||
[Analyze grammar]

sarveṣāṃ dhanajātānāmādadītāgryamagrajaḥ |
yacca sātiśayaṃ kiṃ ciddaśataścāpnuyādvaram || 114 ||
[Analyze grammar]

uddhāro na daśasvasti sampannānāṃ svakarmasu |
yatkiṃ cideva deyaṃ tu jyāyase mānavardhanam || 115 ||
[Analyze grammar]

evaṃ samuddhṛtoddhāre samānaṃśānprakalpayet |
uddhāre'nuddhṛte tveṣāmiyaṃ syādaṃśakalpanā || 116 ||
[Analyze grammar]

ekādhikaṃ harejjyeṣṭhaḥ putro'dhyardhaṃ tato'nujaḥ |
aṃśamaṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ || 117 ||
[Analyze grammar]

svebhyoṃśebhyastu kanyābhyaḥ pradadyurbhrātaraḥ pṛthak |
svātsvādaṃśāccaturbhāgaṃ patitāḥ syuraditsavaḥ || 118 ||
[Analyze grammar]

ajāvikaṃ sekaśaphaṃ na jātu viṣamaṃ bhajet |
ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate || 119 ||
[Analyze grammar]

yavīyānjyeṣṭhabhāryāyāṃ putramutpādayedyadi |
samastatra vibhāgaḥ syāditi dharmo vyavasthitaḥ || 120 ||
[Analyze grammar]

upasarjanaṃ pradhānasya dharmato nopapadyate |
pitā pradhānaṃ prajane tasmāddharmeṇa taṃ bhajet || 121 ||
[Analyze grammar]

putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ |
kathaṃ tatra vibhāgaḥ syāditi cetsaṃśayo bhavet || 122 ||
[Analyze grammar]

ekaṃ vṛṣabhamuddhāraṃ saṃhareta sa pūrvajaḥ |
tato'pare jyeṣṭhavṛṣāstadūnānāṃ svamātṛtaḥ || 123 ||
[Analyze grammar]

jyeṣṭhastu jāto jyeṣṭhāyāṃ haredvṛṣabhaṣoḍaśāḥ |
tataḥ svamātṛtaḥ śeṣā bhajeranniti dhāraṇā || 124 ||
[Analyze grammar]

sadṛśastrīṣu jātānāṃ putrāṇāmaviśeṣataḥ |
na mātṛto jyaiṣṭhyamasti janmato jyaiṣṭhyamucyate || 125 ||
[Analyze grammar]

janmajyeṣṭhena cāhvānaṃ subrahmaṇyāsvapi smṛtam |
yamayoścaiva garbheṣu janmato jyeṣṭhatā smṛtā || 126 ||
[Analyze grammar]

aputro'nena vidhinā sutāṃ kurvīta putrikām |
yadapatyaṃ bhavedasyāṃ tanmama syātsvadhākaram || 127 ||
[Analyze grammar]

anena tu vidhānena purā cakre'tha putrikāḥ |
vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ || 128 ||
[Analyze grammar]

dadau sa daśa dharmāya kaśyapāya trayodaśa |
somāya rājñe satkṛtya prītātmā saptaviṃśatim || 129 ||
[Analyze grammar]

yathaivātmā tathā putraḥ putreṇa duhitā samā |
tasyāmātmani tiṣṭhantyāṃ kathamanyo dhanaṃ haret || 130 ||
[Analyze grammar]

mātustu yautakaṃ yatsyātkumārībhāga eva saḥ |
dauhitra eva ca haredaputrasyākhilaṃ dhanam || 131 ||
[Analyze grammar]

dauhitro hyakhilaṃ rikthamaputrasya piturharet |
sa eva dadyāddvau piṇḍau pitre mātāmahāya ca || 132 ||
[Analyze grammar]

pautradauhitrayorloke na viśeṣo'sti dharmataḥ |
tayorhi mātāpitarau sambhūtau tasya dehataḥ || 133 ||
[Analyze grammar]

putrikāyāṃ kṛtāyāṃ tu yadi putro'nujāyate |
samastatra vibhāgaḥ syātjyeṣṭhatā nāsti hi striyāḥ || 134 ||
[Analyze grammar]

aputrāyāṃ mṛtāyāṃ tu putrikāyāṃ kathaṃ cana |
dhanaṃ tatputrikābhartā haretaivāvicārayan || 135 ||
[Analyze grammar]

akṛtā vā kṛtā vā'pi yaṃ vindetsadṛśātsutam |
pautrī mātāmahastena dadyātpiṇḍaṃ hareddhanam || 136 ||
[Analyze grammar]

putreṇa lokānjayati pautreṇānantyamaśnute |
atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam || 137 ||
[Analyze grammar]

punnāmno narakādyasmāttrāyate pitaraṃ sutaḥ |
tasmātputra iti proktaḥ svayameva svayambhuvā || 138 ||
[Analyze grammar]

pautradauhitrayorloke viśeṣo nopapadyate |
dauhitro'pi hyamutrainaṃ santārayati pautravat || 139 ||
[Analyze grammar]

mātuḥ prathamataḥ piṇḍaṃ nirvapetputrikāsutaḥ |
dvitīyaṃ tu pitustasyāstṛtīyaṃ tatpituḥ pituḥ || 140 ||
[Analyze grammar]

upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ |
sa haretaiva tadrikthaṃ samprāpto'pyanyagotrataḥ || 141 ||
[Analyze grammar]

gotrarikthe janayiturna hareddattrimaḥ kva cit |
gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā || 142 ||
[Analyze grammar]

aniyuktāsutaścaiva putriṇyā'ptaśca devarāt |
ubhau tau nārhato bhāgaṃ jārajātakakāmajau || 143 ||
[Analyze grammar]

niyuktāyāmapi pumānnāryāṃ jāto'vidhānataḥ |
naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ || 144 ||
[Analyze grammar]

harettatra niyuktāyāṃ jātaḥ putro yathaurasaḥ |
kṣetrikasya tu tadbījaṃ dharmataḥ prasavaśca saḥ || 145 ||
[Analyze grammar]

dhanaṃ yo bibhṛyādbhrāturmṛtasya striyameva ca |
so'patyaṃ bhrāturutpādya dadyāttasyaiva taddhanam || 146 ||
[Analyze grammar]

yā niyuktā'nyataḥ putraṃ devarādvā'pyavāpnuyāt |
taṃ kāmajamarikthīyaṃ vṛthotpannaṃ pracakṣate || 147 ||
[Analyze grammar]

etadvidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu |
bahvīṣu caikajātānāṃ nānāstrīṣu nibodhata || 148 ||
[Analyze grammar]

brāhmaṇasyānupūrvyeṇa catasrastu yadi striyaḥ |
tāsāṃ putreṣu jāteṣu vibhāge'yaṃ vidhiḥ smṛtaḥ || 149 ||
[Analyze grammar]

kīnāśo govṛṣo yānamalaṅkāraśca veśma ca |
viprasyauddhārikaṃ deyamekāṃśaśca pradhānataḥ || 150 ||
[Analyze grammar]

tryaṃśaṃ dāyād haredvipro dvāvaṃśau kṣatriyāsutaḥ |
vaiśyājaḥ sārdhamevāṃśamaṃśaṃ śūdrāsuto haret || 151 ||
[Analyze grammar]

sarvaṃ vā rikthajātaṃ taddaśadhā parikalpya ca |
dharmyaṃ vibhāgaṃ kurvīta vidhinā'nena dharmavit || 152 ||
[Analyze grammar]

caturānaṃśān haredviprastrīnaṃśān kṣatriyāsutaḥ |
vaiśyāputro hareddvyaṃśamaṃśaṃ śūdrāsuto haret || 153 ||
[Analyze grammar]

yadyapi syāttu satputro'pyasatputro'pi vā bhavet |
nādhikaṃ daśamāddadyātśūdrāputrāya dharmataḥ || 154 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk |
yadevāsya pitā dadyāttadevāsya dhanaṃ bhavet || 155 ||
[Analyze grammar]

samavarṇāsu vā jātāḥ sarve putrā dvijanmanām |
uddhāraṃ jyāyase dattvā bhajerannitare samam || 156 ||
[Analyze grammar]

śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate |
tasyāṃ jātāḥ samāṃśāḥ syuryadi putraśataṃ bhavet || 157 ||
[Analyze grammar]

putrāndvādaśa yānāha nṝṇāṃ svāyambhuvo manuḥ |
teṣāṃ ṣaḍbandhudāyādāḥ ṣaḍadāyādabāndhavāḥ || 158 ||
[Analyze grammar]

aurasaḥ kṣetrajaścaiva dattaḥ kṛtrima eva ca |
gūḍhotpanno'paviddhaśca dāyādā bāndhavāśca ṣaṭ || 159 ||
[Analyze grammar]

kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā |
svayandattaśca śaudraśca ṣaḍadāyādabāndhavāḥ || 160 ||
[Analyze grammar]

yādṛśaṃ phalamāpnoti kuplavaiḥ santaranjalam |
tādṛśaṃ phalamāpnoti kuputraiḥ santaraṃstamaḥ || 161 ||
[Analyze grammar]

yadyekarikthinau syātāmaurasakṣetrajau sutau |
yasya yatpaitṛkaṃ rikthaṃ sa tadgṛhṇīta naitaraḥ || 162 ||
[Analyze grammar]

eka evaurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ |
śeṣāṇāmānṛśaṃsyārthaṃ pradadyāttu prajīvanam || 163 ||
[Analyze grammar]

ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyātpaitṛkāddhanāt |
auraso vibhajandāyaṃ pitryaṃ pañcamameva vā || 164 ||
[Analyze grammar]

aurasakṣetrajau putrau pitṛrikthasya bhāginau |
daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ || 165 ||
[Analyze grammar]

svakṣetre saṃskṛtāyāṃ tu svayamutpādayed hi yam |
tamaurasaṃ vijānīyātputraṃ prāthamakalpikam || 166 ||
[Analyze grammar]

yastalpajaḥ pramītasya klībasya vyādhitasya vā |
svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ || 167 ||
[Analyze grammar]

mātā pitā vā dadyātāṃ yamadbhiḥ putramāpadi |
sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ || 168 ||
[Analyze grammar]

sadṛśaṃ tu prakuryādyaṃ guṇadoṣavicakṣaṇam |
putraṃ putraguṇairyuktaṃ sa vijñeyaśca kṛtrimaḥ || 169 ||
[Analyze grammar]

utpadyate gṛhe yastu na ca jñāyeta kasya saḥ |
sa gṛhe gūḍha utpannastasya syādyasya talpajaḥ || 170 ||
[Analyze grammar]

mātāpitṛbhyāmutsṛṣṭaṃ tayoranyatareṇa vā |
yaṃ putraṃ parigṛhṇīyādapaviddhaḥ sa ucyate || 171 ||
[Analyze grammar]

pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ |
taṃ kānīnaṃ vadennāmnā voḍhuḥ kanyāsamudbhavam || 172 ||
[Analyze grammar]

yā garbhiṇī saṃskriyate jñātā'jñātā'pi vā satī |
voḍhuḥ sa garbho bhavati sahoḍha iti cocyate || 173 ||
[Analyze grammar]

krīṇīyādyastvapatyārthaṃ mātāpitroryamantikāt |
sa krītakaḥ sutastasya sadṛśo'sadṛśo'pi vā || 174 ||
[Analyze grammar]

yā patyā vā parityaktā vidhavā vā svayecchayā |
utpādayetpunarbhūtvā sa paunarbhava ucyate || 175 ||
[Analyze grammar]

sā cedakṣatayoniḥ syādgatapratyāgatā'pi vā |
paunarbhavena bhartrā sā punaḥ saṃskāramarhati || 176 ||
[Analyze grammar]

mātāpitṛvihīno yastyakto vā syādakāraṇāt |
ātmānamarpayedyasmai svayandattastu sa smṛtaḥ || 177 ||
[Analyze grammar]

yaṃ brāhmaṇastu śūdrāyāṃ kāmādutpādayetsutam |
sa pārayanneva śavastasmātpāraśavaḥ smṛtaḥ || 178 ||
[Analyze grammar]

dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet |
so'nujñāto haredaṃśamiti dharmo vyavasthitaḥ || 179 ||
[Analyze grammar]

kṣetrajādīn sutānetānekādaśa yathoditān |
putrapratinidhīnāhuḥ kriyālopānmanīṣiṇaḥ || 180 ||
[Analyze grammar]

ya ete'bhihitāḥ putrāḥ prasaṅgādanyabījajāḥ |
yasya te bījato jātāstasya te naitarasya tu || 181 ||
[Analyze grammar]

bhrātṝṇāmekajātānāmekaścetputravānbhavet |
sarvāṃstāṃstena putreṇa putriṇo manurabravīt || 182 ||
[Analyze grammar]

sarvāsāmekapatnīnāmekā cetputriṇī bhavet |
sarvāstāstena putreṇa prāha putravatīrmanuḥ || 183 ||
[Analyze grammar]

śreyasaḥ śreyaso'lābhe pāpīyān rikthamarhati |
bahavaścettu sadṛśāḥ sarve rikthasya bhāginaḥ || 184 ||
[Analyze grammar]

na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ |
pitā haredaputrasya rikthaṃ bhrātara eva ca || 185 ||
[Analyze grammar]

trayāṇāmudakaṃ kāryaṃ triṣu piṇḍaḥ pravartate |
caturthaḥ sampradātaiṣāṃ pañcamo nopapadyate || 186 ||
[Analyze grammar]

anantaraḥ sapiṇḍādyastasya tasya dhanaṃ bhavet |
ata ūrdhvaṃ sakulyaḥ syādācāryaḥ śiṣya eva vā || 187 ||
[Analyze grammar]

sarveṣāmapyabhāve tu brāhmaṇā rikthabhāginaḥ |
traividyāḥ śucayo dāntāstathā dharmo na hīyate || 188 ||
[Analyze grammar]

ahāryaṃ brāhmaṇadravyaṃ rājñā nityamiti sthitiḥ |
itareṣāṃ tu varṇānāṃ sarvābhāve harennṛpaḥ || 189 ||
[Analyze grammar]

saṃsthitasyānapatyasya sagotrātputramāharet |
tatra yad rikthajātaṃ syāttattasminpratipādayet || 190 ||
[Analyze grammar]

dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane |
tayoryadyasya pitryaṃ syāttatsa gṛhṇīta naitaraḥ || 191 ||
[Analyze grammar]

jananyāṃ saṃsthitāyāṃ tu samaṃ sarve sahodarāḥ |
bhajeranmātṛkaṃ rikthaṃ bhaginyaśca sanābhayaḥ || 192 ||
[Analyze grammar]

yāstāsāṃ syurduhitarastāsāmapi yathārhataḥ |
mātāmahyā dhanātkiṃ citpradeyaṃ prītipūrvakam || 193 ||
[Analyze grammar]

adhyagnyadhyāvāhanikaṃ dattaṃ ca prītikarmaṇi |
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam || 194 ||
[Analyze grammar]

anvādheyaṃ ca yaddattaṃ patyā prītena caiva yat |
patyau jīvati vṛttāyāḥ prajāyāstaddhanaṃ bhavet || 195 ||
[Analyze grammar]

brāhmadaivārṣagāndharvaprājāpatyeṣu yadvasu |
aprajāyāmatītāyāṃ bhartureva tadiṣyate || 196 ||
[Analyze grammar]

yattvasyāḥ syāddhanaṃ dattaṃ vivāheṣvāsurādiṣu |
aprajāyāmatītāyāṃ mātāpitrostadiṣyate || 197 ||
[Analyze grammar]

striyāṃ tu yadbhavedvittaṃ pitrā dattaṃ kathaṃ cana |
brāhmaṇī tad haretkanyā tadapatyasya vā bhavet || 198 ||
[Analyze grammar]

na nirhāraṃ striyaḥ kuryuḥ kuṭumbādbahumadhyagāt |
svakādapi ca vittād hi svasya bharturanājñayā || 199 ||
[Analyze grammar]

patyau jīvati yaḥ strībhiralaṅkāro dhṛto bhavet |
na taṃ bhajerandāyādā bhajamānāḥ patanti te || 200 ||
[Analyze grammar]

anaṃśau klībapatitau jātyandhabadhirau tathā |
unmattajaḍamūkāśca ye ca ke cinnirindriyāḥ || 201 ||
[Analyze grammar]

sarveṣāmapi tu nyāyyaṃ dātuṃ śaktyā manīṣiṇā |
grāsācchādanamatyantaṃ patito hyadadadbhavet || 202 ||
[Analyze grammar]

yadyarthitā tu dāraiḥ syātklībādīnāṃ kathaṃ cana |
teṣāmutpannatantūnāmapatyaṃ dāyamarhati || 203 ||
[Analyze grammar]

yatkiṃ citpitari prete dhanaṃ jyeṣṭho'dhigacchati |
bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ || 204 ||
[Analyze grammar]

avidyānāṃ tu sarveṣāmīhātaśceddhanaṃ bhavet |
samastatra vibhāgaḥ syādapitrya iti dhāraṇā || 205 ||
[Analyze grammar]

vidyādhanaṃ tu yadyasya tattasyaiva dhanaṃ bhavet |
maitryamodvāhikaṃ caiva mādhuparkikameva ca || 206 ||
[Analyze grammar]

bhrātṝṇāṃ yastu naiheta dhanaṃ śaktaḥ svakarmaṇā |
sa nirbhājyaḥ svakādaṃśātkiṃ ciddattvopajīvanam || 207 ||
[Analyze grammar]

anupaghnanpitṛdravyaṃ śrameṇa yadupārjitam |
svayamīhitalabdhaṃ tannākāmo dātumarhati || 208 ||
[Analyze grammar]

paitṛkaṃ tu pitā dravyamanavāptaṃ yadāpnuyāt |
na tatputrairbhajetsārdhamakāmaḥ svayamarjitam || 209 ||
[Analyze grammar]

vibhaktāḥ saha jīvanto vibhajeranpunaryadi |
samastatra vibhāgaḥ syājjyaiṣṭhyaṃ tatra na vidyate || 210 ||
[Analyze grammar]

yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ |
mriyetānyataro vā'pi tasya bhāgo na lupyate || 211 ||
[Analyze grammar]

sodaryā vibhajeraṃstaṃ sametya sahitāḥ samam |
bhrātaro ye ca saṃsṛṣṭā bhaginyaśca sanābhayaḥ || 212 ||
[Analyze grammar]

yo jyeṣṭho vinikurvīta lobhādbhrātṝnyavīyasaḥ |
so'jyeṣṭhaḥ syādabhāgaśca niyantavyaśca rājabhiḥ || 213 ||
[Analyze grammar]

sarva eva vikarmasthā nārhanti bhrātaro dhanam |
na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yotakam || 214 ||
[Analyze grammar]

bhrātṝṇāmavibhaktānāṃ yadyutthānaṃ bhavetsaha |
na putrabhāgaṃ viṣamaṃ pitā dadyātkathaṃ cana || 215 ||
[Analyze grammar]

ūrdhvaṃ vibhāgātjātastu pitryameva hareddhanam |
saṃsṛṣṭāstena vā ye syurvibhajeta sa taiḥ saha || 216 ||
[Analyze grammar]

anapatyasya putrasya mātā dāyamavāpnuyāt |
mātaryapi ca vṛttāyāṃ piturmātā hareddhanam || 217 ||
[Analyze grammar]

ṛṇe dhane ca sarvasminpravibhakte yathāvidhi |
paścāddṛśyeta yatkiṃ cittatsarvaṃ samatāṃ nayet || 218 ||
[Analyze grammar]

vastraṃ patramalaṅkāraṃ kṛtānnamudakaṃ striyaḥ |
yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate || 219 ||
[Analyze grammar]

ayamukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ |
kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata || 220 ||
[Analyze grammar]

dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrātnivārayet |
rājāntakaraṇāvetau dvau doṣau pṛthivīkṣitām || 221 ||
[Analyze grammar]

prakāśametattāskaryaṃ yaddevanasamāhvayau |
tayornityaṃ pratīghāte nṛpatiryatnavānbhavet || 222 ||
[Analyze grammar]

aprāṇibhiryatkriyate tatloke dyūtamucyate |
prāṇibhiḥ kriyate yastu sa vijñeyaḥ samāhvayaḥ || 223 ||
[Analyze grammar]

dyūtaṃ samāhvayaṃ caiva yaḥ kuryātkārayeta vā |
tān sarvān ghātayed rājā śūdrāṃśca dvijaliṅginaḥ || 224 ||
[Analyze grammar]

kitavān kuśīlavān krūrānpāṣaṇḍasthāṃśca mānavān |
vikarmasthān śauṇḍikāṃśca kṣipraṃ nirvāsayetpurāt || 225 ||
[Analyze grammar]

ete rāṣṭre vartamānā rājñaḥ pracchannataskarāḥ |
vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ || 226 ||
[Analyze grammar]

dyūtametatpurā kalpe dṛṣṭaṃ vairakaraṃ mahat |
tasmāddyūtaṃ na seveta hāsyārthamapi buddhimān || 227 ||
[Analyze grammar]

pracchannaṃ vā prakāśaṃ vā tanniṣeveta yo naraḥ |
tasya daṇḍavikalpaḥ syādyatheṣṭaṃ nṛpatestathā || 228 ||
[Analyze grammar]

kṣatravid śūdrayonistu daṇḍaṃ dātumaśaknuvan |
ānṛṇyaṃ karmaṇā gacchedvipro dadyātśanaiḥ śanaiḥ || 229 ||
[Analyze grammar]

strībālonmattavṛddhānāṃ daridrāṇāṃ ca rogiṇām |
śiphāvidalarajjvādyairvidadhyātnṛpatirdamam || 230 ||
[Analyze grammar]

ye niyuktāstu kāryeṣu hanyuḥ kāryāṇi kāryiṇām |
dhanauṣmaṇā pacyamānāstānniḥsvān kārayennṛpaḥ || 231 ||
[Analyze grammar]

kūṭaśāsanakartṝṃśca prakṛtīnāṃ ca dūṣakān |
strībālabrāhmaṇaghnāṃśca hanyāddviṣ sevinastathā || 232 ||
[Analyze grammar]

tīritaṃ cānuśiṣṭaṃ ca yatra kva cana yadbhavet |
kṛtaṃ taddharmato vidyānna tadbhūyo nivartayet || 233 ||
[Analyze grammar]

amātyaḥ prāgvivāko vā yatkuryuḥ kāryamanyathā |
tatsvayaṃ nṛpatiḥ kuryāttān sahasraṃ ca daṇḍayet || 234 ||
[Analyze grammar]

brahmahā ca surāpaśca steyī ca gurutalpagaḥ |
ete sarve pṛthagjñeyā mahāpātakino narāḥ || 235 ||
[Analyze grammar]

caturṇāmapi caiteṣāṃ prāyaścittamakurvatām |
śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet || 236 ||
[Analyze grammar]

gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ |
steye ca śvapadaṃ kāryaṃ brahmahaṇyaśirāḥ pumān || 237 ||
[Analyze grammar]

asambhojyā hyasaṃyājyā asampāṭhyā'vivāhinaḥ |
careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ || 238 ||
[Analyze grammar]

jñātisambandhibhistvete tyaktavyāḥ kṛtalakṣaṇāḥ |
nirdayā nirnamaskārāstanmanoranuśāsanam || 239 ||
[Analyze grammar]

prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam |
nāṅkyā rājñā lalāṭe syurdāpyāstūttamasāhasam || 240 ||
[Analyze grammar]

āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ |
vivāsyo vā bhaved rāṣṭrātsadravyaḥ saparicchadaḥ || 241 ||
[Analyze grammar]

itare kṛtavantastu pāpānyetānyakāmataḥ |
sarvasvahāramarhanti kāmatastu pravāsanam || 242 ||
[Analyze grammar]

nādadīta nṛpaḥ sādhurmahāpātakino dhanam |
ādadānastu tatlobhāttena doṣeṇa lipyate || 243 ||
[Analyze grammar]

apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet |
śrutavṛttopapanne vā brāhmaṇe pratipādayet || 244 ||
[Analyze grammar]

īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ |
īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ || 245 ||
[Analyze grammar]

yatra varjayate rājā pāpakṛdbhyo dhanāgamam |
tatra kālena jāyante mānavā dīrghajīvinaḥ || 246 ||
[Analyze grammar]

niṣpadyante ca sasyāni yathoptāni viśāṃ pṛthak |
bālāśca na pramīyante vikṛtaṃ ca na jāyate || 247 ||
[Analyze grammar]

brāhmaṇānbādhamānaṃ tu kāmādavaravarṇajam |
hanyāccitrairvadhopāyairudvejanakarairnṛpaḥ || 248 ||
[Analyze grammar]

yāvānavadhyasya vadhe tāvānvadhyasya mokṣaṇe |
adharmo nṛpaterdṛṣṭo dharmastu viniyacchataḥ || 249 ||
[Analyze grammar]

udito'yaṃ vistaraśo mitho vivadamānayoḥ |
aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ || 250 ||
[Analyze grammar]

evaṃ dharmyāṇi kāryāṇi samyakkurvanmahīpatiḥ |
deśānalabdhānlipseta labdhāṃśca paripālayet || 251 ||
[Analyze grammar]

samyagniviṣṭadeśastu kṛtadurgaśca śāstrataḥ |
kaṇṭakoddharaṇe nityamātiṣṭhedyatnamuttamam || 252 ||
[Analyze grammar]

rakṣanādāryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt |
narendrāstridivaṃ yānti prajāpālanatatparāḥ || 253 ||
[Analyze grammar]

aśāsaṃstaskarānyastu baliṃ gṛhṇāti pārthivaḥ |
tasya prakṣubhyate rāṣṭraṃ svargācca parihīyate || 254 ||
[Analyze grammar]

nirbhayaṃ tu bhavedyasya rāṣṭraṃ bāhubalāśritam |
tasya tadvardhate nityaṃ sicyamāna iva drumaḥ || 255 ||
[Analyze grammar]

dvividhāṃstaskarānvidyātparadravyāpahārakān |
prakāśāṃścāprakāśāṃśca cāracakṣurmahīpatiḥ || 256 ||
[Analyze grammar]

prakāśavañcakāsteṣāṃ nānāpaṇyopajīvinaḥ |
pracchannavañcakāstvete ye stenāṭavikādayaḥ || 257 ||
[Analyze grammar]

utkocakāścopadhikā vañcakāḥ kitavāstathā |
maṅgalādeśavṛttāśca bhadrāścaikṣaṇikaiḥ saha || 258 ||
[Analyze grammar]

asamyakkāriṇaścaiva mahāmātrāścikitsakāḥ |
śilpopacārayuktāśca nipuṇāḥ paṇyayoṣitaḥ || 259 ||
[Analyze grammar]

evamādīnvijānīyātprakāśāṃllokakaṇṭakān |
nigūḍhacāriṇaścānyānanāryānāryaliṅginaḥ || 260 ||
[Analyze grammar]

tānviditvā sucaritairgūḍhaistatkarmakāribhiḥ |
cāraiścānekasaṃsthānaiḥ protsādya vaśamānayet || 261 ||
[Analyze grammar]

teṣāṃ doṣānabhikhyāpya sve sve karmaṇi tattvataḥ |
kurvīta śāsanaṃ rājā samyaksārāparādhataḥ || 262 ||
[Analyze grammar]

na hi daṇḍādṛte śakyaḥ kartuṃ pāpavinigrahaḥ |
stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau || 263 ||
[Analyze grammar]

sabhāprapā'pūpaśālāveśamadyānnavikrayāḥ |
catuṣpathāṃścaityavṛkṣāḥ samājāḥ prekṣaṇāni ca || 264 ||
[Analyze grammar]

jīrṇodyānānyaraṇyāni kārukāveśanāni ca |
śūnyāni cāpyagārāṇi vanānyupavanāni ca || 265 ||
[Analyze grammar]

evaṃvidhānnṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ |
taskarapratiṣedhārthaṃ cāraiścāpyanucārayet || 266 ||
[Analyze grammar]

tatsahāyairanugatairnānākarmapravedibhiḥ |
vidyādutsādayeccaiva nipuṇaiḥ pūrvataskaraiḥ || 267 ||
[Analyze grammar]

bhakṣyabhojyopadeśaiśca brāhmaṇānāṃ ca darśanaiḥ |
śauryakarmāpadeśaiśca kuryusteṣāṃ samāgamam || 268 ||
[Analyze grammar]

ye tatra nopasarpeyurmūlapraṇihitāśca ye |
tānprasahya nṛpo hanyātsamitrajñātibāndhavān || 269 ||
[Analyze grammar]

na hoḍhena vinā cauraṃ ghātayeddhārmiko nṛpaḥ |
sahoḍhaṃ sopakaraṇaṃ ghātayedavicārayan || 270 ||
[Analyze grammar]

grāmeṣvapi ca ye ke ciccaurāṇāṃ bhaktadāyakāḥ |
bhāṇḍāvakāśadāścaiva sarvāṃstānapi ghātayet || 271 ||
[Analyze grammar]

rāṣṭreṣu rakṣādhikṛtān sāmantāṃścaiva coditān |
abhyāghāteṣu madhyasthāñśiṣyāccaurāniva drutam || 272 ||
[Analyze grammar]

yaścāpi dharmasamayātpracyuto dharmajīvanaḥ |
daṇḍenaiva tamapyoṣetsvakāddharmād hi vicyutam || 273 ||
[Analyze grammar]

grāmaghāte hitābhaṅge pathi moṣābhidarśane |
śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ || 274 ||
[Analyze grammar]

rājñaḥ kośāpahartṝṃśca pratikūleṣu ca sthitān |
ghātayedvividhairdaṇḍairarīṇāṃ copajāpakān || 275 ||
[Analyze grammar]

sandhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ |
teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet || 276 ||
[Analyze grammar]

aṅgulīrgranthibhedasya chedayetprathame grahe |
dvitīye hastacaraṇau tṛtīye vadhamarhati || 277 ||
[Analyze grammar]

agnidānbhaktadāṃścaiva tathā śastrāvakāśadān |
saṃnidhātṝṃśca moṣasya hanyāccauramiveśvaraḥ || 278 ||
[Analyze grammar]

taḍāgabhedakaṃ hanyādapsu śuddhavadhena vā |
yadvā'pi pratisaṃskuryāddāpyastūttamasāhasam || 279 ||
[Analyze grammar]

koṣṭhāgārāyudhāgāradevatāgārabhedakān |
hastyaśvarathahartṝṃśca hanyādevāvicārayan || 280 ||
[Analyze grammar]

yastu pūrvaniviṣṭasya taḍāgasyodakaṃ haret |
āgamaṃ vā'pyapāṃ bhindyātsa dāpyaḥ pūrvasāhasam || 281 ||
[Analyze grammar]

samutsṛjed rājamārge yastvamedhyamanāpadi |
sa dvau kārṣāpaṇau dadyādamedhyaṃ cāśu śodhayet || 282 ||
[Analyze grammar]

āpadgato'tha vā vṛddhā garbhiṇī bāla eva vā |
paribhāṣaṇamarhanti tacca śodhyamiti sthitiḥ || 283 ||
[Analyze grammar]

cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ |
amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ || 284 ||
[Analyze grammar]

saṅkramadhvajayaṣṭīnāṃ pratimānāṃ ca bhedakaḥ |
pratikuryācca tatsarvaṃ pañca dadyātśatāni ca || 285 ||
[Analyze grammar]

adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā |
maṇīnāmapavedhe ca daṇḍaḥ prathamasāhasaḥ || 286 ||
[Analyze grammar]

samairhi viṣamaṃ yastu caredvai mūlyato'pi vā |
samāpnuyāddamaṃ pūrvaṃ naro madhyamameva vā || 287 ||
[Analyze grammar]

bandhanāni ca sarvāṇi rājā mārge niveśayet |
duḥkhitā yatra dṛśyeranvikṛtāḥ pāpakāriṇaḥ || 288 ||
[Analyze grammar]

prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam |
dvārāṇāṃ caiva bhaṅktāraṃ kṣiprameva pravāsayet || 289 ||
[Analyze grammar]

abhicāreṣu sarveṣu kartavyo dviśato damaḥ |
mūlakarmaṇi cānāpteḥ kṛtyāsu vividhāsu ca || 290 ||
[Analyze grammar]

abījavikrayī caiva bījotkṛṣṭā tathaiva ca |
maryādābhedakaścaiva vikṛtaṃ prāpnuyādvadham || 291 ||
[Analyze grammar]

sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ |
pravartamānamanyāye chedayetlavaśaḥ kṣuraiḥ || 292 ||
[Analyze grammar]

sītādravyāpaharaṇe śastrāṇāmauṣadhasya ca |
kālamāsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet || 293 ||
[Analyze grammar]

svāmy'mātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛttathā |
sapta prakṛtayo hyetāḥ saptāṅgaṃ rājyamucyate || 294 ||
[Analyze grammar]

saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam |
pūrvaṃ pūrvaṃ gurutaraṃ jānīyādvyasanaṃ mahat || 295 ||
[Analyze grammar]

saptāṅgasyaiha rājyasya viṣṭabdhasya tridaṇḍavat |
anyonyaguṇavaiśeṣyātna kiṃ cidatiricyate || 296 ||
[Analyze grammar]

teṣu teṣu tu kṛtyeṣu tattadaṅgaṃ viśiṣyate |
yena yatsādhyate kāryaṃ tattasmiṃśreṣṭhamucyate || 297 ||
[Analyze grammar]

cāreṇotsāhayogena kriyayaiva ca karmaṇām |
svaśaktiṃ paraśaktiṃ ca nityaṃ vidyānmahīpatiḥ || 298 ||
[Analyze grammar]

pīḍanāni ca sarvāṇi vyasanāni tathaiva ca |
ārabheta tataḥ kāryaṃ sañcintya gurulāghavam || 299 ||
[Analyze grammar]

ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ |
karmāṇyārabhamāṇaṃ hi puruṣaṃ śrīrniṣevate || 300 ||
[Analyze grammar]

kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalireva ca |
rājño vṛttāni sarvāṇi rājā hi yugamucyate || 301 ||
[Analyze grammar]

kaliḥ prasupto bhavati sa jāgraddvāparaṃ yugam |
karmasvabhyudyatastretā vicaraṃstu kṛtaṃ yugam || 302 ||
[Analyze grammar]

indrasyārkasya vāyośca yamasya varuṇasya ca |
candrasyāgneḥ pṛthivyāśca tejovṛttaṃ nṛpaścaret || 303 ||
[Analyze grammar]

vārṣikāṃścaturo māsānyathendro'bhipravarṣati |
tathā'bhivarṣetsvaṃ rāṣṭraṃ kāmairindravrataṃ caran || 304 ||
[Analyze grammar]

aṣṭau māsānyathā'dityastoyaṃ harati raśmibhiḥ |
tathā haretkaraṃ rāṣṭrātnityamarkavrataṃ hi tat || 305 ||
[Analyze grammar]

praviśya sarvabhūtāni yathā carati mārutaḥ |
tathā cāraiḥ praveṣṭavyaṃ vratametad hi mārutam || 306 ||
[Analyze grammar]

yathā yamaḥ priyadveṣyau prāpte kāle niyacchati |
tathā rājñā niyantavyāḥ prajāstad hi yamavratam || 307 ||
[Analyze grammar]

varuṇena yathā pāśairbaddha evābhidṛśyate |
tathā pāpānnigṛhṇīyādvratametad hi vāruṇam || 308 ||
[Analyze grammar]

paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ |
tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ || 309 ||
[Analyze grammar]

pratāpayuktastejasvī nityaṃ syātpāpakarmasu |
duṣṭasāmantahiṃsraśca tadāgneyaṃ vrataṃ smṛtam || 310 ||
[Analyze grammar]

yathā sarvāṇi bhūtāni dharā dhārayate samam |
tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam || 311 ||
[Analyze grammar]

etairupāyairanyaiśca yukto nityamatandritaḥ |
stenān rājā nigṛhṇīyātsvarāṣṭre para eva ca || 312 ||
[Analyze grammar]

parāmapyāpadaṃ prāpto brāhmaṇānna prakopayet |
te hyenaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam || 313 ||
[Analyze grammar]

yaiḥ kṛtaḥ sarvabhakṣyo'gnirapeyaśca mahodadhiḥ |
kṣayī cāpyāyitaḥ somaḥ ko na naśyetprakopya tān || 314 ||
[Analyze grammar]

lokānanyān sṛjeyurye lokapālāṃśca kopitāḥ |
devān kuryuradevāṃśca kaḥ kṣiṇvaṃstān samṛdhnuyāt || 315 ||
[Analyze grammar]

yānupāśritya tiṣṭhanti lokā devāśca sarvadā |
brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāttāñjijīviṣuḥ || 316 ||
[Analyze grammar]

avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat |
praṇītaścāpraṇītaśca yathā'gnirdaivataṃ mahat || 317 ||
[Analyze grammar]

śmaśāneṣvapi tejasvī pāvako naiva duṣyati |
hūyamānaśca yajñeṣu bhūya evābhivardhate || 318 ||
[Analyze grammar]

evaṃ yadyapyaniṣṭeṣu vartante sarvakarmasu |
sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivataṃ hi tat || 319 ||
[Analyze grammar]

kṣatrasyātipravṛddhasya brāhmaṇānprati sarvaśaḥ |
brahmaiva saṃniyantṛ syātkṣatraṃ hi brahmasambhavam || 320 ||
[Analyze grammar]

adbhyo'gnirbrahmataḥ kṣatramaśmano lohamutthitam |
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati || 321 ||
[Analyze grammar]

nābrahma kṣatraṃ ṛdhnoti nākṣatraṃ brahma vardhate |
brahma kṣatraṃ ca sampṛktamiha cāmutra vardhate || 322 ||
[Analyze grammar]

dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam |
putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe || 323 ||
[Analyze grammar]

evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ |
hiteṣu caiva lokasya sarvānbhṛtyānniyojayet || 324 ||
[Analyze grammar]

eṣo'khilaḥ karmavidhirukto rājñaḥ sanātanaḥ |
imaṃ karmavidhiṃ vidyātkramaśo vaiśyaśūdrayoḥ || 325 ||
[Analyze grammar]

vaiśyastu kṛtasaṃskāraḥ kṛtvā dāraparigraham |
vārtāyāṃ nityayuktaḥ syātpaśūnāṃ caiva rakṣaṇe || 326 ||
[Analyze grammar]

prajāpatirhi vaiśyāya sṛṣṭvā paridade paśūn |
brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ || 327 ||
[Analyze grammar]

na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūniti |
vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana || 328 ||
[Analyze grammar]

maṇimuktāpravālānāṃ lohānāṃ tāntavasya ca |
gandhānāṃ ca rasānāṃ ca vidyādarghabalābalam || 329 ||
[Analyze grammar]

bījānāmuptivid ca syātkṣetradoṣaguṇasya ca |
mānayogaṃ ca jānīyāttulāyogāṃśca sarvaśaḥ || 330 ||
[Analyze grammar]

sārāsāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇāguṇān |
lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam || 331 ||
[Analyze grammar]

bhṛtyānāṃ ca bhṛtiṃ vidyādbhāṣāśca vividhā nṛṇām |
dravyāṇāṃ sthānayogāṃśca krayavikrayameva ca || 332 ||
[Analyze grammar]

dharmeṇa ca dravyavṛddhāvātiṣṭhedyatnamuttamam |
dadyācca sarvabhūtānāmannameva prayatnataḥ || 333 ||
[Analyze grammar]

viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām |
śuśrūṣaiva tu śūdrasya dharmo naiśreyasaḥ paraḥ || 334 ||
[Analyze grammar]

śucirutkṛṣṭaśuśrūṣurmṛduvāganahaṅkṛtaḥ |
brāhmaṇādyāśrayo nityamutkṛṣṭāṃ jātimaśnute || 335 ||
[Analyze grammar]

eṣo'nāpadi varṇānāmuktaḥ karmavidhiḥ śubhaḥ |
āpadyapi hi yasteṣāṃ kramaśastannibodhata || 336 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: