Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

rājadharmānpravakṣyāmi yathāvṛtto bhavennṛpaḥ |
sambhavaśca yathā tasya siddhiśca paramā yathā || 1 ||
[Analyze grammar]

brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi |
sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam || 2 ||
[Analyze grammar]

arājake hi loke'smin sarvato vidruto bhayāt |
rakṣārthamasya sarvasya rājānamasṛjatprabhuḥ || 3 ||
[Analyze grammar]

indrānilayamārkāṇāmagneśca varuṇasya ca |
candravitteśayoścaiva mātrā nirhṛtya śāśvatīḥ || 4 ||
[Analyze grammar]

yasmādeṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ |
tasmādabhibhavatyeṣa sarvabhūtāni tejasā || 5 ||
[Analyze grammar]

tapatyādityavaccaiṣa cakṣūṃṣi ca manāṃsi ca |
na cainaṃ bhuvi śaknoti kaścidapyabhivīkṣitum || 6 ||
[Analyze grammar]

so'gnirbhavati vāyuśca so'rkaḥ somaḥ sa dharmarāṭ |
sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ || 7 ||
[Analyze grammar]

bālo'pi nāvamāntavyo manuṣya iti bhūmipaḥ |
mahatī devatā hyeṣā nararūpeṇa tiṣṭhati || 8 ||
[Analyze grammar]

ekameva dahatyagnirnaraṃ durupasarpiṇam |
kulaṃ dahati rājā'gniḥ sapaśudravyasañcayam || 9 ||
[Analyze grammar]

kāryaṃ so'vekṣya śaktiṃ ca deśakālau ca tattvataḥ |
kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ || 10 ||
[Analyze grammar]

yasya prasāde padmā śrīrvijayaśca parākrame |
mṛtyuśca vasati krodhe sarvatejomayo hi saḥ || 11 ||
[Analyze grammar]

taṃ yastu dveṣṭi saṃmohātsa vinaśyatyasaṃśayam |
tasya hyāśu vināśāya rājā prakurute manaḥ || 12 ||
[Analyze grammar]

tasmāddharmaṃ yamiṣṭeṣu sa vyavasyennarādhipaḥ |
aniṣṭaṃ cāpyaniṣṭeṣu taṃ dharmaṃ na vicālayet || 13 ||
[Analyze grammar]

tasyārthe sarvabhūtānāṃ goptāraṃ dharmamātmajam |
brahmatejomayaṃ daṇḍamasṛjatpūrvamīśvaraḥ || 14 ||
[Analyze grammar]

tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca |
bhayādbhogāya kalpante svadharmātna calanti ca || 15 ||
[Analyze grammar]

taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ |
yathārhataḥ sampraṇayennareṣvanyāyavartiṣu || 16 ||
[Analyze grammar]

sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ |
caturṇāmāśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ || 17 ||
[Analyze grammar]

daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati |
daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidurbudhāḥ || 18 ||
[Analyze grammar]

samīkṣya sa dhṛtaḥ samyaksarvā rañjayati prajāḥ |
asamīkṣya praṇītastu vināśayati sarvataḥ || 19 ||
[Analyze grammar]

yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣvatandritaḥ |
śūle matsyānivāpakṣyandurbalānbalavattarāḥ || 20 ||
[Analyze grammar]

adyātkākaḥ puroḍāśaṃ śvā ca lihyādd havistathā |
svāmyaṃ ca na syātkasmiṃścitpravartetādharottaram || 21 ||
[Analyze grammar]

sarvo daṇḍajito loko durlabho hi śucirnaraḥ |
daṇḍasya hi bhayātsarvaṃ jagadbhogāya kalpate || 22 ||
[Analyze grammar]

devadānavagandharvā rakṣāṃsi patagoragāḥ |
te'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ || 23 ||
[Analyze grammar]

duṣyeyuḥ sarvavarṇāśca bhidyeran sarvasetavaḥ |
sarvalokaprakopaśca bhaveddaṇḍasya vibhramāt || 24 ||
[Analyze grammar]

yatra śyāmo lohitākṣo daṇḍaścarati pāpahā |
prajāstatra na muhyanti netā cetsādhu paśyati || 25 ||
[Analyze grammar]

tasyāhuḥ sampraṇetāraṃ rājānaṃ satyavādinam |
samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam || 26 ||
[Analyze grammar]

taṃ rājā praṇayan samyaktrivargeṇābhivardhate |
kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate || 27 ||
[Analyze grammar]

daṇḍo hi sumahattejo durdharaścākṛtātmabhiḥ |
dharmādvicalitaṃ hanti nṛpameva sabāndhavam || 28 ||
[Analyze grammar]

tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram |
antarikṣagatāṃścaiva munīndevāṃśca pīḍayet || 29 ||
[Analyze grammar]

so'sahāyena mūḍhena lubdhenākṛtabuddhinā |
na śakyo nyāyato netuṃ saktena viṣayeṣu ca || 30 ||
[Analyze grammar]

śucinā satyasandhena yathāśāstrānusāriṇā |
praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā || 31 ||
[Analyze grammar]

svarāṣṭre nyāyavṛttaḥ syādbhṛśadaṇḍaśca śatruṣu |
suhṛtsvajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ || 32 ||
[Analyze grammar]

evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ |
vistīryate yaśo loke tailabindurivāmbhasi || 33 ||
[Analyze grammar]

atastu viparītasya nṛpaterajitātmanaḥ |
saṅkṣipyate yaśo loke ghṛtabindurivāmbhasi || 34 ||
[Analyze grammar]

sve sve dharme niviṣṭānāṃ sarveṣāmanupūrvaśaḥ |
varṇānāmāśramāṇāṃ ca rājā sṛṣṭo'bhirakṣitā || 35 ||
[Analyze grammar]

tena yadyatsabhṛtyena kartavyaṃ rakṣatā prajāḥ |
tattadvo'haṃ pravakṣyāmi yathāvadanupūrvaśaḥ || 36 ||
[Analyze grammar]

brāhmaṇānparyupāsīta prātarutthāya pārthivaḥ |
traividyavṛddhānviduṣastiṣṭhetteṣāṃ ca śāsane || 37 ||
[Analyze grammar]

vṛddhāṃśca nityaṃ seveta viprānvedavidaḥ śucīn |
vṛddhasevī hi satataṃ rakṣobhirapi pūjyate || 38 ||
[Analyze grammar]

tebhyo'dhigacchedvinayaṃ vinītātmā'pi nityaśaḥ |
vinītātmā hi nṛpatirna vinaśyati karhi cit || 39 ||
[Analyze grammar]

bahavo'vinayātnaṣṭā rājānaḥ saparicchadāḥ |
vanasthā api rājyāni vinayātpratipedire || 40 ||
[Analyze grammar]

veno vinaṣṭo'vinayātnahuṣaścaiva pārthivaḥ |
sudāḥ paijavanaścaiva sumukho nimireva ca || 41 ||
[Analyze grammar]

pṛthustu vinayād rājyaṃ prāptavānmanureva ca |
kuberaśca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ || 42 ||
[Analyze grammar]

traividyebhyastrayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm |
ānvīkṣikīṃ cātmavidyāṃ vārtārambhāṃśca lokataḥ || 43 ||
[Analyze grammar]

indriyāṇāṃ jaye yogaṃ samātiṣṭheddivāniśam |
jitaindriyo hi śaknoti vaśe sthāpayituṃ prajāḥ || 44 ||
[Analyze grammar]

daśa kāmasamutthāni tathā'ṣṭau krodhajāni ca |
vyasanāni dur'ntāni prayatnena vivarjayet || 45 ||
[Analyze grammar]

kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ |
viyujyate'rthadharmābhyāṃ krodhajeṣvātmanaiva tu || 46 ||
[Analyze grammar]

mṛgayā'kṣo divāsvapnaḥ parivādaḥ striyo madaḥ |
tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ || 47 ||
[Analyze grammar]

paiśunyaṃ sāhasaṃ droha īrṣyā'sūyā'rthadūṣaṇam |
vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo'pi gaṇo'ṣṭakaḥ || 48 ||
[Analyze grammar]

dvayorapyetayormūlaṃ yaṃ sarve kavayo viduḥ |
taṃ yatnena jayetlobhaṃ tajjāvetāvubhau gaṇau || 49 ||
[Analyze grammar]

pānamakṣāḥ striyaścaiva mṛgayā ca yathākramam |
etatkaṣṭatamaṃ vidyātcatuṣkaṃ kāmaje gaṇe || 50 ||
[Analyze grammar]

daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe |
krodhaje'pi gaṇe vidyātkaṣṭametattrikaṃ sadā || 51 ||
[Analyze grammar]

saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ |
pūrvaṃ pūrvaṃ gurutaraṃ vidyādvyasanamātmavān || 52 ||
[Analyze grammar]

vyasanasya ca mṛtyośca vyasanaṃ kaṣṭamucyate |
vyasanyadho'dho vrajati svaryātyavyasanī mṛtaḥ || 53 ||
[Analyze grammar]

maulān śāstravidaḥ śūrān labdhalakṣān kulodbhavān |
sacivān sapta cāṣṭau vā prakurvīta parīkṣitān || 54 ||
[Analyze grammar]

api yatsukaraṃ karma tadapyekena duṣkaram |
viśeṣato'sahāyena kiṃ tu rājyaṃ mahodayam || 55 ||
[Analyze grammar]

taiḥ sārdhaṃ cintayennityaṃ sāmānyaṃ sandhivigraham |
sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca || 56 ||
[Analyze grammar]

teṣāṃ svaṃ svamabhiprāyamupalabhya pṛthakpṛthak |
samastānāṃ ca kāryeṣu vidadhyādd hitamātmanaḥ || 57 ||
[Analyze grammar]

sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā |
mantrayetparamaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam || 58 ||
[Analyze grammar]

nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet |
tena sārdhaṃ viniścitya tataḥ karma samārabhet || 59 ||
[Analyze grammar]

anyānapi prakurvīta śucīnprājñānavasthitān |
samyagarthasamāhartṝnamātyān suparīkṣitān || 60 ||
[Analyze grammar]

nirvartetāsya yāvadbhiritikartavyatā nṛbhiḥ |
tāvato'tandritāndakṣānprakurvīta vicakṣaṇān || 61 ||
[Analyze grammar]

teṣāmarthe niyuñjīta śūrāndakṣān kulodgatān |
śucīnākarakarmānte bhīrūnantarniveśane || 62 ||
[Analyze grammar]

dūtaṃ caiva prakurvīta sarvaśāstraviśāradam |
iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam || 63 ||
[Analyze grammar]

anuraktaḥ śucirdakṣaḥ smṛtimāndeśakālavit |
vapuṣmānvītabhīrvāgmī dūto rājñaḥ praśasyate || 64 ||
[Analyze grammar]

amātye daṇḍa āyatto daṇḍe vainayikī kriyā |
nṛpatau kośarāṣṭre ca dūte sandhiviparyayau || 65 ||
[Analyze grammar]

dūta eva hi sandhatte bhinattyeva ca saṃhatān |
dūtastatkurute karma bhidyante yena mānavaḥ || 66 ||
[Analyze grammar]

sa vidyādasya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ |
ākāramiṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam || 67 ||
[Analyze grammar]

buddhvā ca sarvaṃ tattvena pararājacikīrṣitam |
tathā prayatnamātiṣṭhedyathā'tmānaṃ na pīḍayet || 68 ||
[Analyze grammar]

jāṅgalaṃ sasyasampannamāryaprāyamanāvilam |
ramyamānatasāmantaṃ svājīvyaṃ deśamāvaset || 69 ||
[Analyze grammar]

dhanvadurgaṃ mahīdurgamabdurgaṃ vārkṣameva vā |
nṛdurgaṃ giridurgaṃ vā samāśritya vasetpuram || 70 ||
[Analyze grammar]

sarveṇa tu prayatnena giridurgaṃ samāśrayet |
eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate || 71 ||
[Analyze grammar]

trīṇyādyānyāśritāstveṣāṃ mṛgagartāśrayāpcarāḥ |
trīṇyuttarāṇi kramaśaḥ plavaṅgamanarāmarāḥ || 72 ||
[Analyze grammar]

yathā durgāśritānetānnopahiṃsanti śatravaḥ |
tathā'rayo na hiṃsanti nṛpaṃ durgasamāśritam || 73 ||
[Analyze grammar]

ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ |
śataṃ daśasahasrāṇi tasmāddurgaṃ vidhīyate || 74 ||
[Analyze grammar]

tatsyādāyudhasampannaṃ dhanadhānyena vāhanaiḥ |
brāhmaṇaiḥ śilpibhiryantrairyavasenodakena ca || 75 ||
[Analyze grammar]

tasya madhye suparyāptaṃ kārayedgṛhamātmanaḥ |
guptaṃ sarvaṛtukaṃ śubhraṃ jalavṛkṣasamanvitam || 76 ||
[Analyze grammar]

tadadhyāsyodvahedbhāryāṃ savarṇāṃ lakṣaṇānvitām |
kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām || 77 ||
[Analyze grammar]

purohitaṃ ca kurvīta vṛṇuyādeva cartvijaḥ |
te'sya gṛhyāṇi karmāṇi kuryurvaitānikāni ca || 78 ||
[Analyze grammar]

yajeta rājā kratubhirvividhairāptadakṣiṇaiḥ |
dharmārthaṃ caiva viprebhyo dadyādbhogāndhanāni ca || 79 ||
[Analyze grammar]

sāṃvatsarikamāptaiśca rāṣṭrādāhārayedbalim |
syāccāmnāyaparo loke varteta pitṛvatnṛṣu || 80 ||
[Analyze grammar]

adhyakṣānvividhān kuryāttatra tatra vipaścitaḥ |
te'sya sarvāṇyavekṣerannṛṇāṃ kāryāṇi kurvatām || 81 ||
[Analyze grammar]

āvṛttānāṃ gurukulādviprāṇāṃ pūjako bhavet |
nṛpāṇāmakṣayo hyeṣa nidhirbrāhmo'bhidhīyate || 82 ||
[Analyze grammar]

na taṃ stenā na cāmitrā haranti na ca naśyati |
tasmād rājñā nidhātavyo brāhmaṇeṣvakṣayo nidhiḥ || 83 ||
[Analyze grammar]

na skandate na vyathate na vinaśyati karhi cit |
variṣṭhamagnihotrebhyo brāhmaṇasya mukhe hutam || 84 ||
[Analyze grammar]

samamabrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve |
prādhīte śatasāhasramanantaṃ vedapārage || 85 ||
[Analyze grammar]

pātrasya hi viśeṣeṇa śraddadhānatayaiva ca |
alpaṃ vā bahu vā pretya dānasya phalamaśnute || 86 ||
[Analyze grammar]

deśakālavidhānena dravyaṃ śraddhāsamanvitam |
pātre pradīyate yattu taddharmasya prasādhanam || 86b ||
[Analyze grammar]

samottamādhamai rājā tvāhūtaḥ pālayanprajāḥ |
na nivarteta saṅgrāmātkṣātraṃ dharmamanusmaran || 87 ||
[Analyze grammar]

saṅgrāmeṣvanivartitvaṃ prajānāṃ caiva pālanam |
śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param || 88 ||
[Analyze grammar]

āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ |
yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ || 89 ||
[Analyze grammar]

na kūṭairāyudhairhanyādyudhyamāno raṇe ripūn |
na karṇibhirnāpi digdhairnāgnijvalitatejanaiḥ || 90 ||
[Analyze grammar]

na ca hanyātsthalārūḍhaṃ na klībaṃ na kṛtāñjalim |
na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam || 91 ||
[Analyze grammar]

na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham |
nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam || 92 ||
[Analyze grammar]

nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam |
na bhītaṃ na parāvṛttaṃ satāṃ dharmamanusmaran || 93 ||
[Analyze grammar]

yastu bhītaḥ parāvṛttaḥ saṅgrāme hanyate paraiḥ |
bharturyadduṣkṛtaṃ kiṃ cittatsarvaṃ pratipadyate || 94 ||
[Analyze grammar]

yatcāsya sukṛtaṃ kiṃ cidamutrārthamupārjitam |
bhartā tatsarvamādatte parāvṛttahatasya tu || 95 ||
[Analyze grammar]

rathāśvaṃ hastinaṃ chatraṃ dhanaṃ dhānyaṃ paśūn striyaḥ |
sarvadravyāṇi kupyaṃ ca yo yajjayati tasya tat || 96 ||
[Analyze grammar]

rājñaśca dadyuruddhāramityeṣā vaidikī śrutiḥ |
rājñā ca sarvayodhebhyo dātavyamapṛthagjitam || 97 ||
[Analyze grammar]

eṣo'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ |
asmāddharmānna cyaveta kṣatriyo ghnan raṇe ripūn || 98 ||
[Analyze grammar]

alabdhaṃ caiva lipseta labdhaṃ rakṣetprayatnataḥ |
rakṣitaṃ vardhayeccaiva vṛddhaṃ pātreṣu nikṣipet || 99 ||
[Analyze grammar]

etaccaturvidhaṃ vidyātpuruṣārthaprayojanam |
asya nityamanuṣṭhānaṃ samyakkuryādatandritaḥ || 100 ||
[Analyze grammar]

alabdhamiccheddaṇḍena labdhaṃ rakṣedavekṣayā |
rakṣitaṃ vardhayedvṛddhyā vṛddhaṃ pātreṣu nikṣipet || 101 ||
[Analyze grammar]

nityamudyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ |
nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāryareḥ || 102 ||
[Analyze grammar]

nityamudyatadaṇḍasya kṛtsnamudvijate jagat |
tasmātsarvāṇi bhūtāni daṇḍenaiva prasādhayet || 103 ||
[Analyze grammar]

amāyayaiva varteta na kathaṃ cana māyayā |
budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ || 104 ||
[Analyze grammar]

nāsya chidraṃ paro vidyādvidyātchidraṃ parasya ca |
gūhetkūrma ivāṅgāni rakṣedvivaramātmanaḥ || 105 ||
[Analyze grammar]

bakavatcintayedarthān siṃhavatca parākrame |
vṛkavatcāvalumpeta śaśavatca viniṣpatet || 106 ||
[Analyze grammar]

evaṃ vijayamānasya ye'sya syuḥ paripanthinaḥ |
tānānayedvaśaṃ sarvān sāmādibhirupakramaiḥ || 107 ||
[Analyze grammar]

yadi te tu na tiṣṭheyurupāyaiḥ prathamaistribhiḥ |
daṇḍenaiva prasahyaitāṃśanakairvaśamānayet || 108 ||
[Analyze grammar]

sāmādīnāmupāyānāṃ caturṇāmapi paṇḍitāḥ |
sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye || 109 ||
[Analyze grammar]

yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati |
tathā rakṣennṛpo rāṣṭraṃ hanyācca paripanthinaḥ || 110 ||
[Analyze grammar]

mohād rājā svarāṣṭraṃ yaḥ karṣayatyanavekṣayā |
so'cirādbhraśyate rājyātjīvitātca sabāndhavaḥ || 111 ||
[Analyze grammar]

śarīrakarṣaṇātprāṇāḥ kṣīyante prāṇināṃ yathā |
tathā rājñāmapi prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt || 112 ||
[Analyze grammar]

rāṣṭrasya saṅgrahe nityaṃ vidhānamidamācaret |
susaṅgṛhītarāṣṭre hi pārthivaḥ sukhamedhate || 113 ||
[Analyze grammar]

dvayostrayāṇāṃ pañcānāṃ madhye gulmamadhiṣṭhitam |
tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṅgraham || 114 ||
[Analyze grammar]

grāmasyādhipatiṃ kuryāddaśagrāmapatiṃ tathā |
viṃśatīśaṃ śateśaṃ ca sahasrapatimeva ca || 115 ||
[Analyze grammar]

grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam |
śaṃsedgrāmadaśeśāya daśeśo viṃśatīśine || 116 ||
[Analyze grammar]

viṃśatīśastu tatsarvaṃ śateśāya nivedayet |
śaṃsedgrāmaśateśastu sahasrapataye svayam || 117 ||
[Analyze grammar]

yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ |
annapānendhanādīni grāmikastānyavāpnuyāt || 118 ||
[Analyze grammar]

daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca |
grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram || 119 ||
[Analyze grammar]

teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi |
rājño'nyaḥ sacivaḥ snigdhastāni paśyedatandritaḥ || 120 ||
[Analyze grammar]

nagare nagare caikaṃ kuryātsarvārthacintakam |
uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇāmiva graham || 121 ||
[Analyze grammar]

sa tānanuparikrāmetsarvāneva sadā svayam |
teṣāṃ vṛttaṃ pariṇayetsamyag rāṣṭreṣu tatcaraiḥ || 122 ||
[Analyze grammar]

rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ |
bhṛtyā bhavanti prāyeṇa tebhyo rakṣedimāḥ prajāḥ || 123 ||
[Analyze grammar]

ye kāryikebhyo'rthameva gṛhṇīyuḥ pāpacetasaḥ |
teṣāṃ sarvasvamādāya rājā kuryātpravāsanam || 124 ||
[Analyze grammar]

rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca |
pratyahaṃ kalpayedvṛttiṃ sthānaṃ karmānurūpataḥ || 125 ||
[Analyze grammar]

paṇo deyo'vakṛṣṭasya ṣaḍutkṛṣṭasya vetanam |
ṣāṇmāsikastathā'cchādo dhānyadroṇastu māsikaḥ || 126 ||
[Analyze grammar]

krayavikrayamadhvānaṃ bhaktaṃ ca saparivyayam |
yogakṣemaṃ ca samprekṣya vaṇijo dāpayetkarān || 127 ||
[Analyze grammar]

yathā'lpālpamadantyādyaṃ vāryokovatsaṣaṭpadāḥ |
tathā'lpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ || 128 ||
[Analyze grammar]

yathā phalena yujyeta rājā kartā ca karmaṇām |
tathā'vekṣya nṛpo rāṣṭre kalpayetsatataṃ karān || 129 ||
[Analyze grammar]

pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ |
dhānyānāmaṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā || 130 ||
[Analyze grammar]

ādadītātha ṣaḍbhāgaṃ drumān samadhusarpiṣām |
gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca || 131 ||
[Analyze grammar]

patraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca |
mṛnmayānāṃ ca bhāṇḍānāṃ sarvasyāśmamayasya ca || 132 ||
[Analyze grammar]

mriyamāṇo'pyādadīta na rājā śrotriyātkaram |
na ca kṣudhā'sya saṃsīdetśrotriyo viṣaye vasan || 133 ||
[Analyze grammar]

yasya rājñastu viṣaye śrotriyaḥ sīdati kṣudhā |
tasyāpi tatkṣudhā rāṣṭramacireṇaiva sīdati || 134 ||
[Analyze grammar]

śrutavṛtte viditvā'sya vṛttiṃ dharmyāṃ prakalpayet |
saṃrakṣetsarvataścainaṃ pitā putramivaurasam || 135 ||
[Analyze grammar]

saṃrakṣyamāṇo rājñā yaṃ kurute dharmamanvaham |
tenāyurvardhate rājño draviṇaṃ rāṣṭrameva ca || 136 ||
[Analyze grammar]

yatkiṃ cidapi varṣasya dāpayetkarasañjñitam |
vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam || 137 ||
[Analyze grammar]

kārukān śilpinaścaiva śūdrāṃścātmopajīvinaḥ |
ekaikaṃ kārayetkarma māsi māsi mahīpatiḥ || 138 ||
[Analyze grammar]

nocchindyādātmano mūlaṃ pareṣāṃ cātitṛṣṇayā |
ucchindan hyātmano mūlamātmānaṃ tāṃśca pīḍayet || 139 ||
[Analyze grammar]

tīkṣṇaścaiva mṛduśca syātkāryaṃ vīkṣya mahīpatiḥ |
tīkṣṇaścaiva mṛduścaiva rāja bhavati sammataḥ || 140 ||
[Analyze grammar]

amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam |
sthāpayedāsane tasmin khinnaḥ kāryaikṣaṇe nṛṇām || 141 ||
[Analyze grammar]

evaṃ sarvaṃ vidhāyaidamitikartavyamātmanaḥ |
yuktaścaivāpramattaśca parirakṣedimāḥ prajāḥ || 142 ||
[Analyze grammar]

vikrośantyo yasya rāṣṭrād hriyante dasyubhiḥ prajāḥ |
sampaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati || 143 ||
[Analyze grammar]

kṣatriyasya paro dharmaḥ prajānāmeva pālanam |
nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate || 144 ||
[Analyze grammar]

utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ |
hutāgnirbrāhmaṇāṃścārcya praviśetsa śubhāṃ sabhām || 145 ||
[Analyze grammar]

tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet |
visṛjya ca prajāḥ sarvā mantrayetsaha mantribhiḥ || 146 ||
[Analyze grammar]

giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ |
araṇye niḥśalāke vā mantrayedavibhāvitaḥ || 147 ||
[Analyze grammar]

yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ |
sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno'pi pārthivaḥ || 148 ||
[Analyze grammar]

jaḍamūkāndhabadhirāṃstairyagyonānvayo'tigān |
strīmleccavyādhitavyaṅgānmantrakāle'pasārayet || 149 ||
[Analyze grammar]

bhindantyavamatā mantraṃ tairyagyonāstathaiva ca |
striyaścaiva viśeṣeṇa tasmāttatrādṛto bhavet || 150 ||
[Analyze grammar]

madhyandine'rdharātre vā viśrānto vigataklamaḥ |
cintayeddharmakāmārthān sārdhaṃ taireka eva vā || 151 ||
[Analyze grammar]

parasparaviruddhānāṃ teṣāṃ ca samupārjanam |
kanyānāṃ sampradānaṃ ca kumārāṇāṃ ca rakṣaṇam || 152 ||
[Analyze grammar]

dūtasampreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca |
antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam || 153 ||
[Analyze grammar]

kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargaṃ ca tattvataḥ |
anurāgāparāgau ca pracāraṃ maṇḍalasya ca || 154 ||
[Analyze grammar]

madhyamasya pracāraṃ ca vijigīṣośca ceṣṭitam |
udāsīnapracāraṃ ca śatroścaiva prayatnataḥ || 155 ||
[Analyze grammar]

etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ |
aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ || 156 ||
[Analyze grammar]

amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ |
pratyekaṃ kathitā hyetāḥ saṅkṣepeṇa dvisaptatiḥ || 157 ||
[Analyze grammar]

anantaramariṃ vidyādarisevinameva ca |
areranantaraṃ mitramudāsīnaṃ tayoḥ param || 158 ||
[Analyze grammar]

tān sarvānabhisandadhyātsāmādibhirupakramaiḥ |
vyastaiścaiva samastaiśca pauruṣeṇa nayena ca || 159 ||
[Analyze grammar]

sandhiṃ ca vigrahaṃ caiva yānamāsanameva ca |
dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃścintayetsadā || 160 ||
[Analyze grammar]

āsanaṃ caiva yānaṃ ca sandhiṃ vigrahameva ca |
kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayameva ca || 161 ||
[Analyze grammar]

sandhiṃ tu dvividhaṃ vidyād rājā vigrahameva ca |
ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ || 162 ||
[Analyze grammar]

samānayānakarmā ca viparītastathaiva ca |
tadā tvāyatisaṃyuktaḥ sandhirjñeyo dvilakṣaṇaḥ || 163 ||
[Analyze grammar]

svayaṅkṛtaśca kāryārthamakāle kāla eva vā |
mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ || 164 ||
[Analyze grammar]

ekākinaścātyayike kārye prāpte yadṛcchayā |
saṃhatasya ca mitreṇa dvividhaṃ yānamucyate || 165 ||
[Analyze grammar]

kṣīṇasya caiva kramaśo daivātpūrvakṛtena vā |
mitrasya cānurodhena dvividhaṃ smṛtamāsanam || 166 ||
[Analyze grammar]

balasya svāminaścaiva sthitiḥ kāryārthasiddhaye |
dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ || 167 ||
[Analyze grammar]

arthasampādanārthaṃ ca pīḍyamānasya śatrubhiḥ |
sādhuṣu vyapadeśaśca dvividhaḥ saṃśrayaḥ smṛtaḥ || 168 ||
[Analyze grammar]

yadā'vagacchedāyatyāmādhikyaṃ dhruvamātmanaḥ |
tadātve cālpikāṃ pīḍāṃ tadā sandhiṃ samāśrayet || 169 ||
[Analyze grammar]

yadā prahṛṣṭā manyeta sarvāstu prakṛtīrbhṛśam |
atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham || 170 ||
[Analyze grammar]

yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam |
parasya viparītaṃ ca tadā yāyād ripuṃ prati || 171 ||
[Analyze grammar]

yadā tu syātparikṣīṇo vāhanena balena ca |
tadāsīta prayatnena śanakaiḥ sāntvayannarīn || 172 ||
[Analyze grammar]

manyetāriṃ yadā rājā sarvathā balavattaram |
tadā dvidhā balaṃ kṛtvā sādhayetkāryamātmanaḥ || 173 ||
[Analyze grammar]

yadā parabalānāṃ tu gamanīyatamo bhavet |
tadā tu saṃśrayetkṣipraṃ dhārmikaṃ balinaṃ nṛpam || 174 ||
[Analyze grammar]

nigrahaṃ prakṛtīnāṃ ca kuryādyo'ribalasya ca |
upaseveta taṃ nityaṃ sarvayatnairguruṃ yathā || 175 ||
[Analyze grammar]

yadi tatrāpi sampaśyeddoṣaṃ saṃśrayakāritam |
suyuddhameva tatrāpi nirviśaṅkaḥ samācaret || 176 ||
[Analyze grammar]

sarvopāyaistathā kuryānnītijñaḥ pṛthivīpatiḥ |
yathā'syābhyadhikā na syurmitrodāsīnaśatravaḥ || 177 ||
[Analyze grammar]

āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet |
atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ || 178 ||
[Analyze grammar]

āyatyāṃ guṇadoṣajñastadātve kṣipraniścayaḥ |
atīte kāryaśeṣajñaḥ śatrubhirnābhibhūyate || 179 ||
[Analyze grammar]

yathainaṃ nābhisandadhyurmitrodāsīnaśatravaḥ |
tathā sarvaṃ saṃvidadhyādeṣa sāmāsiko nayaḥ || 180 ||
[Analyze grammar]

tadā tu yānamātiṣṭhedarirāṣṭraṃ prati prabhuḥ |
tadānena vidhānena yāyādaripuraṃ śanaiḥ || 181 ||
[Analyze grammar]

mārgaśīrṣe śubhe māsi yāyādyātrāṃ mahīpatiḥ |
phālgunaṃ vātha caitraṃ vā māsau prati yathābalam || 182 ||
[Analyze grammar]

anyeṣvapi tu kāleṣu yadā paśyeddhruvaṃ jayam |
tadā yāyādvigṛhyaiva vyasane cotthite ripoḥ || 183 ||
[Analyze grammar]

kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi |
upagṛhyāspadaṃ caiva cārān samyagvidhāya ca || 184 ||
[Analyze grammar]

saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam |
sāmparāyikakalpena yāyādaripuraṃ prati || 185 ||
[Analyze grammar]

śatrusevini mitre ca gūḍhe yuktataro bhavet |
gatapratyāgate caiva sa hi kaṣṭataro ripuḥ || 186 ||
[Analyze grammar]

daṇḍavyūhena tanmārgaṃ yāyāttu śakaṭena vā |
varāhamakarābhyāṃ vā sūcyā vā garuḍena vā || 187 ||
[Analyze grammar]

yataśca bhayamāśaṅkettato vistārayedbalam |
padmena caiva vyūhena niviśeta sadā svayam || 188 ||
[Analyze grammar]

senāpatibalādhyakṣau sarvadikṣu niveśayet |
yataśca bhayamāśaṅketprācīṃ tāṃ kalpayeddiśam || 189 ||
[Analyze grammar]

gulmāṃśca sthāpayedāptān kṛtasañjñān samantataḥ |
sthāne yuddhe ca kuśalānabhīrūnavikāriṇaḥ || 190 ||
[Analyze grammar]

saṃhatānyodhayedalpān kāmaṃ vistārayedbahūn |
sūcyā vajreṇa caivaitānvyūhena vyūhya yodhayet || 191 ||
[Analyze grammar]

syandanāśvaiḥ same yudhyedanūpenodvipaistathā |
vṛkṣagulmāvṛte cāpairasicarmāyudhaiḥ sthale || 192 ||
[Analyze grammar]

kurukṣetrāṃśca matsyāṃśca pañcālāṃśūrasenajān |
dīrghāṃllaghūṃścaiva narānagrānīkeṣu yojayet || 193 ||
[Analyze grammar]

praharṣayedbalaṃ vyūhya tāṃśca samyakparīkṣayet |
ceṣṭāścaiva vijānīyādarīnyodhayatāmapi || 194 ||
[Analyze grammar]

uparudhyārimāsīta rāṣṭraṃ cāsyopapīḍayet |
dūṣayeccāsya satataṃ yavasānnodakaindhanam || 195 ||
[Analyze grammar]

bhindyāccaiva taḍāgāni prākāraparikhāstathā |
samavaskandayeccainaṃ rātrau vitrāsayettathā || 196 ||
[Analyze grammar]

upajapyānupajapedbudhyetaiva ca tatkṛtam |
yukte ca daive yudhyeta jayaprepsurapetabhīḥ || 197 ||
[Analyze grammar]

sāmnā dānena bhedena samastairatha vā pṛthak |
vijetuṃ prayatetārīnna yuddhena kadā cana || 198 ||
[Analyze grammar]

anityo vijayo yasmāddṛśyate yudhyamānayoḥ |
parājayaśca saṅgrāme tasmādyuddhaṃ vivarjayet || 199 ||
[Analyze grammar]

trayāṇāmapyupāyānāṃ pūrvoktānāmasambhave |
tathā yudhyeta sampanno vijayeta ripūnyathā || 200 ||
[Analyze grammar]

jitvā sampūjayeddevānbrāhmaṇāṃścaiva dhārmikān |
pradadyātparihārārthaṃ khyāpayedabhayāni ca || 201 ||
[Analyze grammar]

sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam |
sthāpayettatra tadvaṃśyaṃ kuryācca samayakriyām || 202 ||
[Analyze grammar]

pramāṇāni ca kurvīta teṣāṃ dharmānyathoditān |
ratnaiśca pūjayedenaṃ pradhānapuruṣaiḥ saha || 203 ||
[Analyze grammar]

ādānamapriyakaraṃ dānaṃ ca priyakārakam |
abhīpsitānāmarthānāṃ kāle yuktam || 204 ||
[Analyze grammar]

sarvaṃ karmaidamāyattaṃ vidhāne daivamānuṣe |
tayordaivamacintyaṃ tu mānuṣe vidyate kriyā || 205 ||
[Analyze grammar]

saha vā'pi vrajedyuktaḥ sandhiṃ kṛtvā prayatnataḥ |
mitraṃ hiraṇyaṃ bhūmiṃ vā sampaśyaṃstrividhaṃ phalam || 206 ||
[Analyze grammar]

pārṣṇigrāhaṃ ca samprekṣya tathākrandaṃ ca maṇḍale |
mitrādathāpyamitrādvā yātrāphalamavāpnuyāt || 207 ||
[Analyze grammar]

hiraṇyabhūmisamprāptyā pārthivo na tathaidhate |
yathā mitraṃ dhruvaṃ labdhvā kṛśamapyāyatikṣamam || 208 ||
[Analyze grammar]

dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtimeva ca |
anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate || 209 ||
[Analyze grammar]

prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātārameva ca |
kṛtajñaṃ dhṛtimantaṃ ca kaṣṭamāhurariṃ budhāḥ || 210 ||
[Analyze grammar]

āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā |
sthaulalakṣyaṃ ca satatamudāsīnaguṇaudayaḥ || 211 ||
[Analyze grammar]

kṣemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīmapi |
parityajennṛpo bhūmimātmārthamavicārayan || 212 ||
[Analyze grammar]

āpadarthaṃ dhanaṃ rakṣeddārān rakṣeddhanairapi |
ātmānaṃ satataṃ rakṣeddārairapi dhanairapi || 213 ||
[Analyze grammar]

saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam |
saṃyuktāṃśca viyuktāṃśca sarvopāyān sṛjedbudhaḥ || 214 ||
[Analyze grammar]

upetāramupeyaṃ ca sarvopāyāṃśca kṛtsnaśaḥ |
etattrayaṃ samāśritya prayatetārthasiddhaye || 215 ||
[Analyze grammar]

evaṃ sarvamidaṃ rājā saha sammantrya mantribhiḥ |
vyāyamyāplutya madhyāhne bhoktumantaḥpuraṃ viśet || 216 ||
[Analyze grammar]

tatrātmabhūtaiḥ kālajñairahāryaiḥ paricārakaiḥ |
suparīkṣitamannādyamadyānmantrairviṣāpahaiḥ || 217 ||
[Analyze grammar]

viṣaghnairagadaiścāsya sarvadravyāṇi yojayet |
viṣaghnāni ca ratnāni niyato dhārayetsadā || 218 ||
[Analyze grammar]

parīkṣitāḥ striyaścainaṃ vyajanodakadhūpanaiḥ |
veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ || 219 ||
[Analyze grammar]

evaṃ prayatnaṃ kurvīta yānaśayyā''sanāśane |
snāne prasādhane caiva sarvālaṅkārakeṣu ca || 220 ||
[Analyze grammar]

bhuktavānvihareccaiva strībhirantaḥpure saha |
vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet || 221 ||
[Analyze grammar]

alaṅkṛtaśca sampaśyedāyudhīyaṃ punarjanam |
vāhanāni ca sarvāṇi śastrāṇyābharaṇāni ca || 222 ||
[Analyze grammar]

sandhyāṃ copāsya śṛṇuyādantarveśmani śastrabhṛt |
rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam || 223 ||
[Analyze grammar]

gatvā kakṣāntaraṃ tvanyatsamanujñāpya taṃ janam |
praviśedbhojanārthaṃ ca strīvṛto'ntaḥpuraṃ punaḥ || 224 ||
[Analyze grammar]

tatra bhuktvā punaḥ kiṃ cittūryaghoṣaiḥ praharṣitaḥ |
saṃviśettaṃ yathākālamuttiṣṭhecca gataklamaḥ || 225 ||
[Analyze grammar]

etadvidhānamātiṣṭhedarogaḥ pṛthivīpatiḥ |
asvasthaḥ sarvametattu bhṛtyeṣu viniyojayet || 226 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: