Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 3.12

[English text for this chapter is available]

upanidhirṛṇena vyākhyātaḥ || KAZ_03.12.01 ||

paracakrāṭavikābhyāṃ durgarāṣṭravilope pratirodhakairvā grāmasārthavrajavilope cakrayuktanāśe grāmamadhyāgnyudakābādhe jvālāvegoparuddhe nāvi nimagnāyāṃ muṣitāyāṃ svayamuparūḍho nopanidhimabhyāvahet || KAZ_03.12.02 ||

upanidhibhoktā deśakālānurūpaṃ bhogavetanaṃ dadyātdvādaśapaṇaṃ ca daṇḍam || KAZ_03.12.03 ||

upabhoganimittaṃ naṣṭaṃ vinaṣṭaṃ vābhyāvahet caturviṃśatipaṇaśca daṇḍaḥ anyathā niṣpatane || KAZ_03.12.04 ||

pretaṃ vyasanagataṃ nopanidhimabhyāvahet || KAZ_03.12.05 ||

ādhānavikrayāpavyayaneṣu cāsya caturguṇapañcabandho daṇḍaḥ || KAZ_03.12.06 ||

parivartane niṣpātane mūlyasamaḥ || KAZ_03.12.07 ||

tenādhipraṇāśopabhogavikrayādhānāpahārā vyākhyātāḥ || KAZ_03.12.08 ||

nādhiḥ sopakāraḥ sīdet na cāsya mūlyaṃ vardheta anyatra nisargāt || KAZ_03.12.09 ||

nirupakāraḥ sīdetmūlyaṃ cāsya vardheta || KAZ_03.12.10 ||

upasthitasyādhimaprayacchato dvādaśaṇpaṇo daṇḍaḥ || KAZ_03.12.11 ||

prayojakāsamnidhāne grāmavṛddheṣu sthāpayitvā niṣkrayamādhiṃ pratipadyeta || KAZ_03.12.12 ||

nivṛttavṛddhiko vādhistatkālakṛtamūlyastatraivāvatiṣṭheta anāśavināśakaraṇādhiṣṭhito || KAZ_03.12.13 ||

dhāraṇikāsamnidhāne vināśabhayādudgatārghaṃ dharmasthānujñāto vikrīṇīta ādhipālapratyayo || KAZ_03.12.14 ||

sthāvarastu prayāsabhogyaḥ phalabhogyo prakṣepavṛddhimūlyaśuddhamājīvamamūlyakṣayeṇopanayet || KAZ_03.12.15 ||

anisṛṣṭopabhoktā mūlyaśuddhamājīvaṃ bandhaṃ ca dadyāt || KAZ_03.12.16 ||

śeṣamupanidhinā vyākhyātam || KAZ_03.12.17 ||

etenādeśo'nvādhiśca vyākhyātau || KAZ_03.12.18 ||

sārthenānvādhihasto pradiṣṭāṃ bhūmimaprāptaścorairbhagnotsṛṣṭo nānvādhimabhyāvahet || KAZ_03.12.19 ||

antare mṛtasya dāyādo'pi nābhyāvahet || KAZ_03.12.20 ||

śeṣamupanidhinā vyakahyātam || KAZ_03.12.21 ||

yācitakamavakrītakaṃ yathāvidhaṃ gṛhṇīyustathāvidhamevārpayeyuḥ || KAZ_03.12.22 ||

bhreṣopanipātābhyāṃ deśakāloparodhi dattaṃ naṣṭaṃ vinaṣṭaṃ nābhyāvaheyuḥ || KAZ_03.12.23 ||

śeṣamupanidhinā vyākhyātam || KAZ_03.12.24 ||

vaiyāvṛtyavikrayastu vaiyāvṛtyakarā yathādeśakālaṃ vikrīṇānāḥ paṇyaṃ yathājātaṃ mūlyamudayaṃ ca dadyuḥ || KAZ_03.12.25 ||

deśakālātipātane parihīṇaṃ sampradānakālikenārgheṇa mūlyamudayaṃ ca dadyuḥ || KAZ_03.12.26 ||

yathāsambhāṣitaṃ vikrīṇānā nodayamadhigaccheyuḥ mūlyameva dadyuḥ || KAZ_03.12.27 ||

arghapatane parihīṇaṃ yathāparihīṇaṃ mūlyamūnaṃ dadyuḥ || KAZ_03.12.28 ||

sāṃvyavahārikeṣu prātyayikeṣvarājavācyeṣu bhreṣopanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ mūlyamapi na dadyuḥ || KAZ_03.12.29 ||

deśakālāntaritānāṃ tu paṇyānāṃ kṣayavyayaviśuddhaṃ mūlyamudayaṃ ca dadyuḥ paṇyasamavāyānāṃ ca pratyaṃśam || KAZ_03.12.30 ||

śeṣamupanidhinā vyākhyātam || KAZ_03.12.31 ||

etena vaiyāvṛtyavikrayo vyākhyātaḥ || KAZ_03.12.32 ||

nikṣepaścopanidhinā || KAZ_03.12.33 ||

tamanyena nikṣpitamanyasyārpayato hīyeta || KAZ_03.12.34 ||

nikṣepāpahāre pūrvāpadānaṃ nikṣeptāraśca pramāṇam || KAZ_03.12.35 ||

aśucayo hi kāravaḥ || KAZ_03.12.36 ||

naiṣāṃ karaṇapūrvo nikṣepadharmaḥ || KAZ_03.12.37 ||

karaṇahīnaṃ nikṣepamapavyayamānaṃ gūḍhabhittinyastān sākṣiṇo nikṣeptā rahasi praṇipātena prajñāpayet vanānte madyaprahavaṇaviśvāsena || KAZ_03.12.38 ||

rahasi vṛddho vyādhito vaidehakaḥ kaścitkṛtalakṣaṇaṃ dravyamasya haste nikṣipyāpagacchet || KAZ_03.12.39 ||

tasya pratideśena putro bhrātā vābhigamya nikṣepaṃ yāceta || KAZ_03.12.40 ||

dāne śuciḥ anyathā nikṣepaṃ steyadaṇḍaṃ ca dadyāt || KAZ_03.12.41 ||

pravrajyābhimukho śraddheyaḥ kaścitkṛtalakṣaṇaṃ dravyamasya haste nikṣipya pratiṣṭheta || KAZ_03.12.42 ||

tataḥ kālāntarāgato yāceta || KAZ_03.12.43 ||

dāne śuciḥ anyathā nikṣepaṃ steyadaṇḍaṃ ca dadyāt || KAZ_03.12.44 ||

kṛtalakṣaṇena dravyeṇa pratyānayedenam || KAZ_03.12.45 ||

bāliśajātīyo rātrau rājadāyikākṣaṇabhītaḥ sāramasya haste nikṣipyāpagacchet || KAZ_03.12.46 ||

sa enaṃ bandhanāgāragato yāceta || KAZ_03.12.47 ||

dāne śuciḥ anyathā nikṣepaṃ steyadaṇḍaṃ ca dadyāt || KAZ_03.12.48 ||

abhijñānena cāsya gṛhe janamubhayaṃ yāceta || KAZ_03.12.49 ||

anyatartādāne yathoktaṃ purastāt || KAZ_03.12.50 ||

dravyabhogānāmāgamaṃ cāsyānuyuñjīta tasya cārthasya vyavahāropaliṅganamabhiyoktuścārthasāmarthyam || KAZ_03.12.51 ||

etena mithaḥsamavāyo vyākhyātaḥ || KAZ_03.12.52 ||

tasmātsākṣimadacchannaṃ kuryātsamyagvibhāṣitam || KAZ_03.12.53ab ||

sve pare jane kāryaṃ deśakālāgravarṇataḥ || KAZ_03.12.53cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 3.12

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: