Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

adhaścordhvaṃ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ |
adhaśca mūlānyanusaṃtatāni
karmānubandhīni manuṣyaloke ||2||

The Subodhinī commentary by Śrīdhara

kiṃ ca adhaśceti | hiraṇyagarbhādayaḥ kāryopādhayo jīvāḥ śākhāsthānīyatvenoktāḥ | teṣu ca ye duṣkṛtinaste'dhaḥ paśvādiyoniṣu prasṛtāstasya saṃsāravṛkṣasya śākhāḥ | kiṃ ca, guṇaiḥ sattvādivṛttibhirjalasecanairiva yathāyathaṃ pravṛddhā vṛddhiṃ prāptāḥ | kiṃ ca, viṣayā rūpādayaḥ pravālāḥ pallavasthānīyā yāsāṃ tāḥ | śākhāgrasthānīyābhirindriyavṛttibhiḥ saṃyuktatvāt | kiṃ ca, adhaśca caśabdādūrdhvaṃ ca | mūlānyanusantatāni virūḍhāni | mukhyaṃ mūlamīśvara eva | imāni tvantarālāni
mūlāni tattadbhogavāsanālakṣaṇāni | teṣāṃ kāryamāha manuṣyaloke karmānubandhīnīti | karmaivānubandhyuttarakālabhāvi yeṣāṃ tāni | ūrdhvādholokeṣūpabhuktatattadbhogavāsanādibhirhi karmakṣaye manuṣyalokaṃ prāptānāṃ tattadanurūpeṣu karmasu pravṛttirbhavati | tasminneva hi karmādhikāro nānyeṣu lokeṣu | ato manuṣyaloka ityuktam ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

tasyaiva saṃsāravṛkṣasyāvayavasambandhinyaparā kalpanocyate adhaśceti | pūrvaṃ hiraṇyagarbhādayaḥ kāryopādhayo jīvāḥ śākhāsthānīyatvenoktāḥ | idānīṃ tu tadgato viśeṣa ucyate | teṣu ye kapūyacaraṇā duṣkṛtinaste'dhaḥ paśvādiyoniṣu prasṛtā vistāraṃ gatāḥ | ye tu ramaṇīyacaraṇāḥ sukṛtinasta ūrdhvaṃ devādiyoniṣu prasṛtā ato'dhaśca manuṣyatvādārabhya viriñciparyantamūrdhvaṃ ca tasmādevārabhya satyalokaparyantaṃ prasṛtāstasya saṃsāravṛkṣasya śākhāḥ | kīdṛśastāḥ ? guṇaiḥ sattvarajastamo bhir
dehendriyaviṣayākārapariṇatairjalasecanairiva pravṛddhāḥ sthūlībhūtāḥ | kiṃ ca, viṣayāḥ śabdādayaḥ pravālāḥ pallavā iva yāsāṃ saṃsāravṛkṣaśākhānāṃ tāstathā śākhāgrasthānīyābhirindriyavṛttibhiḥ sambandhādrāgādhiṣṭhānatvācca |saṃyuktatvāt | kiṃ ca, adhaśca caśabdādūrdhvaṃ ca mūlānyavāntarāṇi tattadbhogajanitarāgadveṣādivāsanālakṣaṇāni mūlānīva dharmādharmapravṛttikārakāṇi tasya saṃsāravṛkṣasyānusantatāni anusyūtāni | mukhyaṃ ca mūlaṃ brahmaiveti na doṣaḥ | kīdṛśānyavāntaramūlāni ? karma dharmādharmalakṣaṇam
anubandhuṃ paścājjanayituṃ śīlaṃ yeṣāṃ tāni karmānubandhīni | kutra ? manuṣyaloke manuṣyaścāsau lokaaścetyadhikṛto brāhmaṇyādiviśiṣṭo deho manuṣyalokastasmin bāhulyena karmānubandhīni | manuṣyāṇāṃ hi karmādhikāraḥ prasiddhaḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

adhaḥ paśvādiyoniṣu ūrdhve devādiyoniṣu prasṛtāstasya saṃsāravṛkṣasya guṇaiḥ sattvādivṛttibhirjalasekairiva pravṛddhāḥ | viṣayā śabdādayaḥ pravālāḥ pallavasthānīyā yāsāṃ tāḥ | kiṃ ca tasya mūle sarvalokairalakṣito mahānidhiḥ kaścidastītyanumīyate yameva mūlajaṭābhiravalambya sthitasya tasyāśvatthavṛkṣasyāpi baṭavṛkṣasyeva śākhāsvapi bāhyā jaṭāḥ santītyāha adhaśceti | brahmalokamūlasyāpi tasyādhaśca manuṣyaloke karmānubandhīni karmānulambīni mūlānyanusantatāni nirantaraṃ vistṛtāni bhavanti | karmaphalānāṃ yatastato bhogānte punarmanuṣyajanmany
eva karmasu pravṛttāni bhavantītyarthaḥ ||2||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ cādha iti | tasyoktalakṣaṇasya saṃsārāśvatthasya śākhā adha ūrdhvaṃ ca prasṛtāḥ | adho manuṣyapaśvādiyoniṣu duṣkṛtairūrdhvaṃ ca devagandharvādiyoniṣu sukṛtairvistṛtāḥ | guṇaiḥ sattvādivṛttibhirambuniṣekairiva pravṛddhāḥ sthaulyabhājaḥ | viṣayāḥ śabdasparśādayaḥ pravālāḥ pallavā yāsāṃ tāḥ | śākhāgrasthānīyābhiḥ śrotrādivṛttibhiryogādrāgādhiṣṭhānatvācca śabdādīnāṃ pallavasthānīyatvam |

tasyāśvatthasyādhaśca śabdādūrdhvaṃ cāvāntarāṇi mūlānyanusantatāni vistṛtāni santi | tāni ca tattadbhogajanitarāgadveṣādivāsanārūpāṇi dharmādharmapravṛttikāritvānmūlatulyānyucyante | mukhyaṃ mūlaṃ tādṛkcaturmukhastattadvāsanāstvavāntaramūlāni nyagrodhasyaiva jaṭopajaṭāvṛndānīti bhāvaḥ | tāni kīdṛśānītyāha manuṣyaloke karmānubandhīni yatastataḥ karmaphalabhogāvasāne sati punarmanuṣyaloke karmahetubhūtāni bhavantītyarthaḥ | sa lokaḥ khalu karmabhūmiriti prasiddham ||2||

__________________________________________________________

Like what you read? Consider supporting this website: