Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

adhaścordhvaṃ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ |
adhaśca mūlānyanusaṃtatāni
karmānubandhīni manuṣyaloke ||2||

The Subodhinī commentary by Śrīdhara

kiṃ ca adhaśceti | hiraṇyagarbhādayaḥ kāryopādhayo jīvāḥ śākhāsthānīyatvenoktāḥ | teṣu ca ye duṣkṛtinaste'dhaḥ paśvādiyoniṣu prasṛtāstasya saṃsāravṛkṣasya śākhāḥ | kiṃ ca, guṇaiḥ sattvādivṛttibhirjalasecanairiva yathāyathaṃ pravṛddhā vṛddhiṃ prāptāḥ | kiṃ ca, viṣayā rūpādayaḥ pravālāḥ pallavasthānīyā yāsāṃ tāḥ | śākhāgrasthānīyābhirindriyavṛttibhiḥ saṃyuktatvāt | kiṃ ca, adhaśca caśabdādūrdhvaṃ ca | mūlānyanusantatāni virūḍhāni | mukhyaṃ mūlamīśvara eva | imāni tvantarālāni
mūlāni tattadbhogavāsanālakṣaṇāni | teṣāṃ kāryamāha manuṣyaloke karmānubandhīnīti | karmaivānubandhyuttarakālabhāvi yeṣāṃ tāni | ūrdhvādholokeṣūpabhuktatattadbhogavāsanādibhirhi karmakṣaye manuṣyalokaṃ prāptānāṃ tattadanurūpeṣu karmasu pravṛttirbhavati | tasminneva hi karmādhikāro nānyeṣu lokeṣu | ato manuṣyaloka ityuktam ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

tasyaiva saṃsāravṛkṣasyāvayavasambandhinyaparā kalpanocyate adhaśceti | pūrvaṃ hiraṇyagarbhādayaḥ kāryopādhayo jīvāḥ śākhāsthānīyatvenoktāḥ | idānīṃ tu tadgato viśeṣa ucyate | teṣu ye kapūyacaraṇā duṣkṛtinaste'dhaḥ paśvādiyoniṣu prasṛtā vistāraṃ gatāḥ | ye tu ramaṇīyacaraṇāḥ sukṛtinasta ūrdhvaṃ devādiyoniṣu prasṛtā ato'dhaśca manuṣyatvādārabhya viriñciparyantamūrdhvaṃ ca tasmādevārabhya satyalokaparyantaṃ prasṛtāstasya saṃsāravṛkṣasya śākhāḥ | kīdṛśastāḥ ? guṇaiḥ sattvarajastamo bhir
dehendriyaviṣayākārapariṇatairjalasecanairiva pravṛddhāḥ sthūlībhūtāḥ | kiṃ ca, viṣayāḥ śabdādayaḥ pravālāḥ pallavā iva yāsāṃ saṃsāravṛkṣaśākhānāṃ tāstathā śākhāgrasthānīyābhirindriyavṛttibhiḥ sambandhādrāgādhiṣṭhānatvācca |saṃyuktatvāt | kiṃ ca, adhaśca caśabdādūrdhvaṃ ca mūlānyavāntarāṇi tattadbhogajanitarāgadveṣādivāsanālakṣaṇāni mūlānīva dharmādharmapravṛttikārakāṇi tasya saṃsāravṛkṣasyānusantatāni anusyūtāni | mukhyaṃ ca mūlaṃ brahmaiveti na doṣaḥ | kīdṛśānyavāntaramūlāni ? karma dharmādharmalakṣaṇam
anubandhuṃ paścājjanayituṃ śīlaṃ yeṣāṃ tāni karmānubandhīni | kutra ? manuṣyaloke manuṣyaścāsau lokaaścetyadhikṛto brāhmaṇyādiviśiṣṭo deho manuṣyalokastasmin bāhulyena karmānubandhīni | manuṣyāṇāṃ hi karmādhikāraḥ prasiddhaḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

adhaḥ paśvādiyoniṣu ūrdhve devādiyoniṣu prasṛtāstasya saṃsāravṛkṣasya guṇaiḥ sattvādivṛttibhirjalasekairiva pravṛddhāḥ | viṣayā śabdādayaḥ pravālāḥ pallavasthānīyā yāsāṃ tāḥ | kiṃ ca tasya mūle sarvalokairalakṣito mahānidhiḥ kaścidastītyanumīyate yameva mūlajaṭābhiravalambya sthitasya tasyāśvatthavṛkṣasyāpi baṭavṛkṣasyeva śākhāsvapi bāhyā jaṭāḥ santītyāha adhaśceti | brahmalokamūlasyāpi tasyādhaśca manuṣyaloke karmānubandhīni karmānulambīni mūlānyanusantatāni nirantaraṃ vistṛtāni bhavanti | karmaphalānāṃ yatastato bhogānte punarmanuṣyajanmany
eva karmasu pravṛttāni bhavantītyarthaḥ ||2||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ cādha iti | tasyoktalakṣaṇasya saṃsārāśvatthasya śākhā adha ūrdhvaṃ ca prasṛtāḥ | adho manuṣyapaśvādiyoniṣu duṣkṛtairūrdhvaṃ ca devagandharvādiyoniṣu sukṛtairvistṛtāḥ | guṇaiḥ sattvādivṛttibhirambuniṣekairiva pravṛddhāḥ sthaulyabhājaḥ | viṣayāḥ śabdasparśādayaḥ pravālāḥ pallavā yāsāṃ tāḥ | śākhāgrasthānīyābhiḥ śrotrādivṛttibhiryogādrāgādhiṣṭhānatvācca śabdādīnāṃ pallavasthānīyatvam |

tasyāśvatthasyādhaśca śabdādūrdhvaṃ cāvāntarāṇi mūlānyanusantatāni vistṛtāni santi | tāni ca tattadbhogajanitarāgadveṣādivāsanārūpāṇi dharmādharmapravṛttikāritvānmūlatulyānyucyante | mukhyaṃ mūlaṃ tādṛkcaturmukhastattadvāsanāstvavāntaramūlāni nyagrodhasyaiva jaṭopajaṭāvṛndānīti bhāvaḥ | tāni kīdṛśānītyāha manuṣyaloke karmānubandhīni yatastataḥ karmaphalabhogāvasāne sati punarmanuṣyaloke karmahetubhūtāni bhavantītyarthaḥ | sa lokaḥ khalu karmabhūmiriti prasiddham ||2||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: