Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.34

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca
karṇaṃ tathānyānapi yodhavīrān |
mayā hatāṃstvaṃ jahi vyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān ||34||

The Subodhinī commentary by Śrīdhara

na caite vidmaḥ kataranno garīyo yadvā jayema yadi no jayeyuḥ ityāśaṅkā sāpi na kāryetyāha droṇamiti | yebhyastvaṃ śaṅkase tān droṇādīnmayaiva hatāṃstvaṃ jahi ghātaya | vyathiṣṭhā bhayaṃ kārṣīḥ | sapatnān śatrūn raṇe yuddhe niścitaṃ jetāsi jeṣyasi ||34||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu droṇo brāhmaṇottamo dhanurvedācāryo mama guru viśeṣeṇa ca divyāstrasampannastathā bhīṣmaḥ svacchandamṛtyurdivyāstrasampannaśca parāśurāmeṇa dvandvayuddhamupagamyāpi na parājitastathā yasya pitā vṛddhakṣatrastapaścarati mama putrasya śiro yo bhūmau pātayiṣyati tasyāpi śirastatkālaṃ bhūmau patiṣyatīti sa jayadratho'pi jetumaśakyaḥ svayamapi mahādevārādhanaparo divyāstrasampannaśca tathā karṇo'pi svayaṃ sūryasamastadārādhanena divyāstrasampannaśca vāsavadattayā caikapuruṣaghātinyā moghīkartumaśakyayā śaktyā śaktyā viśiṣṭastathā kṛpāśvatthāmabhūriśravaḥprabhṛtayo mahānubhāvāḥ sarvathā durjayā evaiteṣu satsu kathaṃ
jitvā śatrūn rājyaṃ bhokṣye kathaṃ yaśo lapsya ityāśaṅkāmarjunasyāpanetumāha tadāśaṅkāviṣayānnāmabhiḥ kathayan droṇamiti |

droṇādīṃstvadāśaṅkāviṣayībhūtān sarvāneva yodhavīrān kālātmanā mayā hatāneva tvaṃ jahi | hatānāṃ hanane ko pariśramaḥ | ato vyathiṣṭhāḥ kathamevaṃ śakṣyāmīti vyathāṃ bhayanimittāṃ pīḍāṃ bhayaṃ tyaktvā yudhyasva | jetāsi jeṣyasyacireṇaiva raṇe saṅgrāme sapatnān sarvānapi śatrūn |

atra droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ceti cakāratrayeṇa pūrvoktājeyatvaśaṅkānūdyate | tathāśabdena karṇe'pi | anyānapi yodhavīrānityatrāpiśabdena | tasmātkuto'pi svasya parājayaṃ vadhanimittaṃ pāpaṃ ca śaṅkiṣṭhā ityabhiprāyaḥ |

kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana | iṣubhiḥ pratiyotsyāmi pūjārhau ityatrevātrāpi samudāyānvayānantaraṃ pratyekānvayo draṣṭavyaḥ ||34||

The Gītābhūṣaṇa commentary by Baladeva

yadvā jayema yadi no jayeyuḥ iti svavijaye saṃśayamākārṣīrityāśayenāha droṇaṃ ceti | mayā hatān hatāyuṣo droṇādīṃstvaṃ jahi māraya | vyatiṣṭhāḥ | kathametān divyāstrasampannānekaḥ śaknomyahaṃ vijetumiti bhayaṃ gāḥ | mṛtānāṃ māraṇe kaḥ śrama ityarthaḥ | bhayaṃ hitvā yudhyasva raṇa sapatnān ripūn jetāsi jeṣyasi ||34||

__________________________________________________________

Like what you read? Consider supporting this website: