Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.33

tasmāttvamuttiṣṭha yaśo labhasva
jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham |
mayaivaite nihatāḥ pūrvameva
nimittamātraṃ bhava savyasācin ||33||

The Subodhinī commentary by Śrīdhara

tasmāditi | yasmādevaṃ tasmāttvaṃ yuddhāyottiṣṭha | devairapi durjayā bhīṣmādayo'rjunena nirjitā ityevaṃ bhūtaṃ yaśo labhasva prāpnuhi | ayatnataśca śatrūn jitvā samṛddhaṃ rājyaṃ bhuṅkṣva | ete ca tava śatravastvadīyayuddhātpūrvameva mayaiva kālātmanā nihataprāyāḥ | tathāpi tvaṃ nimittamātraṃ bhava | he savyasācin ! savyena hastena sācituṃ śarān saṃdhātuṃ śīlaṃ yasyeti vyutpattyā vāmenāpi vāṇakṣepātsavyasācītyucyate ||33||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevaṃ tasmāditi | tasmāttvadvyāpāramantareṇāpi yasmādete vinaṅkṣantyeva tasmāttvamuttiṣṭhodyukto bhava yuddhāya devairapi durjayā bhīṣmadroṇādayo'tirathā jhaṭityevārjunena nirjitā ityevambhūtaṃ yaśo labhasva | mahadbhiḥ puṇyaireva hi yaśo labhyate | ayatnataśca jitvā śatrūn duryodhanādīn bhuṅkṣva rājyaṃ svopasarjanatvena bhogyatāṃ prāpaya samṛddhaṃ rājyamakaṇṭakam | ete ca tava śatravo mayaiva kālātmanā nihatāḥ saṃhṛtāyuṣastvadīyayuddhātpūrvameva kevalaṃ tava yaśolābhāya rathānna pātitāḥ | atastvaṃ nimittamātramarjunenaite nirjitā iti sārvalaukikakavyapadeśāspadaṃ bhava he savyasācin
savyena vāmena hastenāpi śarān sacituṃ saṃdhātuṃ śīlaṃ yasya tādṛśasya tava bhīṣmadroṇādijayo nāsambhāvitastasmāttvadvyāpārānantaraṃ mayā rathātpātyamāneṣveteṣu tavaiva kartṛtvaṃ lokāḥ kalpayiṣyantītyabhiprāyaḥ ||33||

The Gītābhūṣaṇa commentary by Baladeva

yasmādevaṃ tasmāttvamuttiṣṭha svadharmāya yuddhāya yaśo labhasva suradurjayā bhīṣmādayo'rjunena helayaiva nirjitā iti durlabhāṃ kīrtiṃ prāpnuhi | pūrvaṃ draupadyāmaparādhasamaya eva mayaite nihatāstvadyaśase yantrapratimāvatpravartante | tasmāttvaṃ nimittamātraṃ bhava | he savyasācin ! savyenāpi hastena bāṇān sacituṃ saṃdhātuṃ śīlaṃ asyeti yuddhanirbhare prāpte hastābhyāmiṣuvarṣinnityarthaḥ ||33||

__________________________________________________________

Like what you read? Consider supporting this website: