Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ |
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā ||1||

The Subodhinī commentary by Śrīdhara


uktāḥ saṅkṣepataḥ pūrvaṃ saptamādau vibhūtayaḥ |
daśame vitanyante sarvatreśvaradṛṣṭaye ||

evaṃ tāvatsaptamādibhiradhyāyairbhajanīyaṃ parameśvaratattvaṃ nirūpitam | tadvibhūtayaśca saptame raso'hamapsu kaunteya [Gītā 7.8] ityādinā saṅkṣepato darśitāḥ | aṣṭame ca adhiyajño'hamevātra [Gītā 8.4] ityādinā | navame ca ahaṃ kraturahaṃ yajña [Gītā 9.16] ityādinā | idānīṃ eva vibhūtīḥ prapañcayiṣyan svabhakteścāvaśyakaraṇīyatvaṃ varṇayiṣyan bhagavānuvāca bhūya eveti | mahāntau yuddhādisvadharmānuṣṭhāne mahatparicaryāyāṃ kuśalau bāhū yasya tathā he mahābāho ! bhūya eva punarapi me vacaḥ śṛṇu | kathambhūtam ? paramaṃ paramātmaniṣṭham | madvacanāmṛtenaiva prītiṃ prāpunvate te tubhyaṃ
hitakāmyayā hitecchayā yadahaṃ vakṣyāmi ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ saptamāṣṭamanavamaistatpadārthasya bhagavatastattvaṃ sopādhikaṃ nirupādhikaṃ ca darśitam | tasya ca vibhūtayaḥ sopādhikasya dhyāne nirupādhikasya jñāne copāyabhūtā raso'hamapsu kaunteya [Gītā 7.8] ityādinā saptame, ahaṃ kraturahaṃ yajña [Gītā 9.16] ityādinā navame ca saṅkṣepeṇoktāḥ | athedānīṃ tāsāṃ vistaro vaktavyo bhagavato dhyānāya tattvamapi durvijṇiyatvātpunastasya vaktavyaṃ jñānāyeti daśamo'dhyāya ārabhyate | tatra prathamamarjunaṃ protsāhayituṃ bhūya eveti | bhūya eva punarapi he mahābāho śṛṇu me mama paramaṃ prakṛṣṭaṃ vacaḥ | yatte tubhyaṃ prīyamāṇāya madvacanād
amṛtapānādiva prītamanubhavate vakṣyāmyahaṃ paramāptastava hitakāmyayeṣṭaprāptīcchayā ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha


aiśvaraṃ jñāpayitvoce bhaktiṃ yatsaptamādiṣu |
sarahasyaṃ tadevoktaṃ daśame savibhūtikam ||

ārādhyatvajñānakāraṇamaiśvaryaṃ yadeva pūrvatra saptamādiṣūktam | tadeva saviśeṣaṃ bhaktimatāmānandārthaṃ prapañcayiṣyan parokṣavādā ṛṣayaḥ parokṣaṃ ca mama priyam [BhP 11.21.35] iti nyāyena kiñciddurbodhatayaivāha bhūya iti | punarapi rājavidyārājaguhyamidamucyate ityarthaḥ | he mahābāho ! iti yathā bāhubalaḥ sarvādhikyena tvayā prakāśitaṃ, tathaivaitadbuddhyā buddhibalamapi savārdhikyena prakāśayitavyamiti bhāvaḥ | śṛṇviti śṛṇvantamapi taṃ vakṣyamāṇe'rthe samyagavadhāraṇārtham | paramaṃ pūrvoktādapyutkṛṣṭam | te tvāmativismitīkartuṃ kriyārthopapadasya ca [Pāṇ 2.3.14] iti caturthī
| yataḥ prīyamāṇāya premavate ||1||

The Gītābhūṣaṇa commentary by Baladeva


saptamādau nijaiśvaryaṃ bhaktihetuṃ yadīritam |
vibhūtikathanenātra daśame tatprapuṣyate ||

pūrvapūrvatra svaiśvaryanirūpaṇasaṃbhinnā saparikarā svabhaktirupadiṣṭā | idānīṃ tasyā utpattaye vivṛddhaye ca svāsādharaṇīḥ prāksaṃkṣipyoktāḥ svavibhūtivistareṇa varṇayiṣyan bhagavānuvāca bhūya iti | he mahābāho ! bhūya eva punarapi me paramaṃ vacaḥ śṛṇu | śṛṇvantaṃ prati śṛṇvityuktirupadeśye'rthe samavadhānāya | paramaṃ śrīmatmaddivyavibhūtiviṣayakaṃ yadvacaste tubhyamahaṃ hitakāmyayā vakṣyāmi | kriyārthopapada ityādi sūtrāccaturthī | vijñamapi tvāṃ vismitaṃ kartumityarthaḥ | hitakāmyayā madbhaktyutpattitadvṛddhirūpatvatkalyāṇavāñchā | te kīdṛśāyetyāha prīyamāṇāyeti pīyūṣapānād
iva madvākyātprītiṃ vindate ||1||

__________________________________________________________

Like what you read? Consider supporting this website: