Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||34||

The Subodhinī commentary by Śrīdhara

bhajanaprakāraṃ daśrayannupasaṃharati manmanā iti | mayyeva mano yasya sa manmanāḥ tādṛśastvaṃ bhava | tathā mamaiva bhaktaḥ sevako bhava | madyājī matpūjanaśīlo bhava | māmeva ca namaskuru | evamebhiḥ prakārairmatparāyaṇaḥ sannātmānaṃ mano mayi yuktvā samādhāya māmeva paramānandarūpameṣyasi prāpsyasi ||34||

nijamaiśvaryamāścaryaṃ bhakteścādbhutavaibhavam |
navame rājaguhyākhye kṛpayāvocadacyutaḥ ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
rājavidyārājaguhyayogo nāma navamo'dhyāyaḥ
||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhajanaprakāraṃ darśayannupasaṃharati manmanā bhaveti | rājabhaktasyāpi rājabhṛtyasya putrādau manastathā sa tanmanā api na tadbhakta ityata uktaṃ manmanā bhava madbhakta iti | tathā madyājī matpūjanaśīlo māṃ namaskuru manovākkāyaiḥ | evamebhiḥ prakārairmatparāyaṇo madekaśaraṇaḥ sannātmānamantaḥkaraṇaṃ yuktvā mayi samādhāya māmeva paramānandaghanaṃ svaprakāśaṃ sarvopadravaśūnyamabhayameṣyasi prāpsyasi ||34||

śrīgovindapadāravindamakarandāsvādaśuddhāśayāḥ
saṃsārāmbudhimuttaranti sahasā paśyanti pūrṇaṃ mahaḥ |
vedāntairavadhārayanti paramaṃ śreyastyajanti bhramaṃ
dvaitaṃ svapnasamaṃ vidanti vimalāṃ vindanti cānandatām ||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāmadhikāribhedena rājavidyārājaguhyayogo nāma navamo'dhyāyaḥ
||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

bhajanaprakāraṃ darśayannupasaṃharati manmanā iti | evamātmānaṃ mano dehaṃ ca yuktvā mayi niyojya ||34||

pātrāpātravicāritvaṃ svasparśātsarvaśodhanam |
bhakterevātraitadasyāḥ rājaguhyatvamīkṣyate ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsu navamo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||
||9||

The Gītābhūṣaṇa commentary by Baladeva

atha pariniṣṭhitasyārjunasyābhīṣṭāṃ śuddhāṃ bhaktimupadiśannupasaṃharati manmanā iti | rājabhakto'pi rājabhṛtyaḥ patnyādimanāstathā sa tanmanā api na tadbhakto bhavati | tvaṃ tu tadvilakṣaṇabhāvena manmanā madbhakto bhava | mayi nīlotpalaśyāmalatvādiguṇavati vasudevasūnau svasvāmitvasvapumarthatvabuddhyānavacchinnamadhudhārāvatsatataṃ mano yasya saḥ | tathā madyājī tādṛśasyātimātrapriyasya mamārcane nirato bhava | tādṛśaṃ māmatipremṇā namaskuru daṇḍavatpraṇama | evamātmānaṃ mano dehaṃ ca yuktā mayi nivedya matparāyaṇo madekāśrayaḥ sanmāmupaiṣyasi | eṣā bhaktirarpitaiva kriyeteti bodhyam
||34||

pātrāpātradhiyā śūnyā sparśātsarvāghanāśinī |
gaṅgeva bhaktireveti rājaguhyamiha smṛtā ||

iti śrīmadbhagavadgītopaniṣadbhāṣye navamo'dhyāyaḥ
||9||

[*ENDNOTE] tamekaṃ govindaṃ saccidānandavigrahaṃ pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo'haṃ paramayā stutyā toṣayāmi |

**********************************************************

Bhagavadgita 10

Like what you read? Consider supporting this website: