Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

teṣāṃ ca prakopakāraṇamasminnirdiśyata ityāha athātaḥ sarvaroganidānaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

athāta ityādi| sarve ca te rogāśca sarvarogāḥ, teṣāṃ nidānaṃ sarvaroganidānam| śeṣamāyuṣkāmīyādhyāyavadvyākhyeyam| itītyādiśabdānāmapi pūrvavadvyākhyā|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śrīḥ| śubhamastu| oṃ namo gaṇeśāya| śrīvaidyanāthāya namaḥ|| atha hemādriṭīkāyāmāyurvedarasāyane| aṅgaṃ kāyaci[kitsā]khyaṃ sāmastyena nirūpyate|| 1||
tatrādau jvaraprakaraṇam| tatra jvarotpattiḥ| cetihāsarūpeṇa nirūpitā saṅgrahe (ni. a. 1) - "[purā] kṛtayuge vigatarāgadveṣādidvandvā jitalobhaśramaklamālasyabhayā niṣparigrahāḥ puruṣā babhūvuḥ| teṣāṃ puṇyabalena pṛthivyādīnāṃ sarvaguṇasamudāyādacintyarasavīryādisamuditāni sasyānyauṣadhayaścāsan| te tāni jitendriyatvāt kāle mātrayā copayuñjānā satyārjavānṛśaṃsyādiguṇayogācca surasadṛśatejorūpākṛtipramāṇaprasādopacayasaṃhananāḥ sattvasārasampannā dīrghāyuṣo nīrujaśca babhūvuḥ| bhraśyati tu kṛtayuge yugasvabhāvakrameṇa parihīyamānasarvaguṇeṣu pṛthivyādiṣu śarīreṣu ca dharmātikramāt puruṣeśvavaśyaṃbhāvino nirapekṣarūkṣābhirupekṣitā devatābhirjvarādayaḥ prādurabhūvannitisarvarogāṇāṃ sāmānyataḥ sambhavaḥ| nirapekṣāḥnirāśāḥ, rūkṣāḥ-niḥsnehāḥ| jvarastu sthāṇuśāpāt prācetasatāmupagatasya prajāpateḥ kratau bhāgamaparikalpayatastadvināśārthaṃ pūrvajanmāvamānitayā rudrāṇyā preritasya paśupaterdivyamabdasahasraṃ parirakṣitavataḥ kopamaticirakālasambhṛto vratānte roṣāgniḥ kiṅkararūpeṇa kila piṇḍitamurtirvīrabhadranāmā bhasmapraharaṇastriśirokṣibāhupādaḥ piṅgalalocano daṃṣṭrī śaṅkukarṇo kṛṣṇatanuruttamāṅganniścacāra| sa devīvinirmitayā saha bhadrakālyā pratiromakūpamabhiniḥsṛtairvividhavikṛtākṛtibhirantairbhayānakavākyakriyāvapurbhiranucaraiḥ parivṛtaścaturyugāntakarāmbhodasahasraninado'nunādayan rodasī jvālāgarbheṇa parivṛtaḥ kala kalāraveṇa mahābhūtasamplavakāriṇā vidhāya dānavavadhamaśvamedhādhvaravidhvaṃsaṃ ca prāñjalirvijñāpayāmāsa śivam| śivī bhūto'si devadeva devaiḥ pitāmahaprabhṛtibhiḥ jagataḥ pitrā ca dhātrā'bhiṣṭūyamānaḥ sampratyahaṃ kiṃ karavāṇīti| taṃ śūlī sakrodhamādideśa| yasmāttridaśairapyajayya matkrodha vratavighnaṃ cikīrṣu daityasainyaṃ dakṣo dakṣahavyaṃ ca tvayā jīrṇamato jagato'sya sasthāvarasya jvarayitā jvaro bhavān bhavatu| tvaṃ hi sarvarogāṇāṃ prathamaḥ pravaro janmamaraṇ Eṣu tamomayatayā mahāmohaḥ prāgjanmamaraṇamato vismārayitā'pacārāntateṣu coṣmāyamāṇatvāt santāpātmā dvayeṣvapi dhruvo jvaro bhaveti| so'yamevamumāpatinā'nugṛhīto nānānāmabhiḥ sarvato'nubhuvi vicarati| tadyathā,-pākalo gajeṣu, abhitāpo vājiṣu, alarkaḥ kukkureṣu, indramado jalajeṣu, jyotiroṣadhīṣu, cūrṇako dhānyeśu, apsu nīlikā, bhūmāvūṣaraḥ, mānuṣeṣu jvaraḥ iti| tatsahajāścārocakāṅgamardaśirovyathābhramaklamaglānitṛṣṇāsantāpādayaḥ| tatsantāpācca raktapittam| tatraiva ca yajñe krodhabhayābhibhūtānāṃ parito vidravatāṃ laṅghanaplavanādyairdehavikṣobhaṇairgulmavidradhivṛddhijaṭharādayo haviḥprāśānmehakuṣṭhārśaḥśophātisārādayo bhayatrāsaśokāśucisaṃsparśairunmādāpasmāragrahādayo rohiṇyatisaṅgāccheṣaduhitrasambhogakṛtācca prajāpatikrodhāt nakṣatrarājasya rājayakṣmā tatsahodbhavāśca kāsaśvāsādayaḥ| so'pi hi na vinā jvareṇānubadhnātīti sakalo'pi rogagrāmo jvarapūrvako jvaraśabdavācyaśca|" iti| rogalakṣaṇaṃ vyākhyātuṃ pratijānīte-athāta iti|

Like what you read? Consider supporting this website: