Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rogaḥ pāpmā jvaro vyādhirvikāro duḥkhamāmayaḥ||1||
yakṣmātaṅkagadābādhāḥ śabdāḥ paryāyavācinaḥ||1||

Commentary: Hemādri’s Āyurvedarasāyana

paryāyakathanadvāreṇa rogalakṣaṇamāha-roga iti| rujatīti roga ityādivyutpattyā rogādiśabdairyo'rtho'bhidhīyate sa rogaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rogādayaḥ śabdāḥ paryāyavācinaḥ-ekārthā ityarthaḥ| nanu ca, eṣāṃ rogādiśabdānāṃ pravṛttinimittaṃ pratyarthabhedo'pi dṛśyate| yathā,-rujatīti rogaḥ, duḥkhasya kartṛtvādduḥkhasyābhidhāyakaḥ| pāpmeti kila sarve rogāḥ pāpasya karmaṇaḥ phalamiti kṛtvā pāpmetyucyate| "jvaraḥ pradhāno rogāṇāmuktaḥ" (ca. ci. a. 3|4)| prādhānyaṃ cāsya durupakramatvādatiduḥsahatvācca| ata eva sarvakāyamanaḥsantāpakatvaṃ jvarasyāhuḥ| tathā, "jyāvayohānau" ityasya dhātorauṇādike varapratyaye sati jvaraśabdasyārthāntaratvamapyāpatati| vividhamādhiṃ-duḥkhaṃ, ādadhāti śarīre manasi ceti-vyādhiḥ| vikāro buddhīndriyamanaḥśarīrāṇāṃ vikṛtiṃ-anyathātvaṃ, janayatītyarthaḥ| duḥkhamityanenopatāpakatvamanubhavaṃ gamayati| āmaya ityasyārthaḥ-kilā''amasamutthāḥ sarve vyādhayaḥ| prāyeṇa hi loko'khila eva laulyādadeśakālāpathyātimātrāśī bhavati| tasya cāvaśyamāmasambhavādbāhulyenāmasamutthā vyādhayaḥ| bāhulyaṃ cāṅgīkṛtya śabdapravṛttiḥ| yakṣmeva yakṣmā, yathā-"yakṣmā rogasamūhānām" (ca. sū. a. 25|39, saṃ. sū. a. 13) ityuktaḥ| evaṃ sarvo'pi rogo rogasamūha ityanena dyotayati| tathā ca, sarvo vikāra utpadyamāno'nekairvyādhilakṣaṇabhūtaiśca yukta utpadyate| yathā,-jvarasyālasyārocakādayaḥ| ātaṅka iti "taki kṛcchrajīvane" ityasya dhātorāṅpūrvasya rūpam| rogopataptatvāddhi strīpānabhojanādibhyo nivṛttāḥ kṛcchreṇa jīvanti| gada iva gado'nekakāraṇajanyatvāt| yathā hi gado'nekakāraṇajastathā gado'pīti gadaśabdasyārthaḥ| ābādha iti āsamantāt kāyamanasorbādhanaṃpīḍetyarthaḥ| evaṃ pravṛttinimittaṃ pratyarthabhedadarśanāt kathamuktaṃ paryāyavācinaḥ iti| atrācakṣmahe| evamevaitat| kintu pīḍākāritvasāmānyaṃ pravṛttinimittamurarīkṛtya paryāyavācinaḥ ityuktam|

Like what you read? Consider supporting this website: