Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ṅanībhūtamivākāśamākāśamiva yo ṅanam||30||
amūrtamiva mūrtaṃ ca mūrtaṃ cāmūrtavatsthitam||30||
tejasvyatejastadvacca śuklaṃ kṛṣṇamasacca sat||31||

anetrarogaścandraṃ ca bahurūpamalāñśanam||31||
jāgradrakṣāṃsi gandharvān pretananyāṃśca tadvidhān||32||
rūpaṃ vyākṛti tattacca yaḥ paśyati sa naśyati||32||

saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarūndhatīm||33||
dhruvamākāśagaṅgāṃ sa na paśyati tāṃ samām||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

maraṇābhimukhaḥ puruṣo viparyāsakāribhirdoṣairaghanādi ghanādirūpaṃ manyate, ghanādi vā'ghanādi manyate, tadviparyayeṇa| ata evopamārthamivaśabdaṃ prāyuṅkta| aghano ghanaḥ sampanno ghanībhūtaḥ| cvipratyayāntasyāsya "cvau"itītvam| ghanībhūtamivāntarikṣamantarikṣamiva ghanaṃ medinīdharmamantarikṣamūrdhvasthaṃ yattadadhaḥsthaṃ pātālasthamiva paśyati, sa naśyatīti vakṣyamāṇena sambandhaḥ| caśabdo bhinnakrama ivaśabdaśca| amūrtaṃ ca vātādikaṃ mūrtamiva-rūpavantamiva, paśyati| mūrtaṃ ca vahnyādikamamūrtamiva sthitaṃ yaḥ paśyati sa naśyati| bheḍo'pyadhīte (iṃ.a.7)- "yasya darśanamāyāti vāyurambaragocaraḥ| vahnirnāyāti dīpto'pi tasyā yuḥkṣayamādiśet||" iti| tathā, tejasvi-yadvastvagnyādikaṃ bhāsvaraṃ, tadatejo-nistejo, yaḥ paśyati| tejasvīti "asmāyāmedhā" ityādināviniḥ| tadvacceti tejasvyatejodarśanena tulyaṃ-tadvat, śuklaṃ kṛṣṇaṃ yaḥ paśyati, asacca yadvastu tatsat yaḥ paśyati sa naśyati| netreṣu rogo netrarogaḥ sa vidyate yasya naiva so'netrarogī, timirādikamantareṇa bahurūpaṃ candraṃ paśyati-bahūn śaśāṅkānālokayata ityarthaḥ| yo alāñchanaṃ-akalaṅkaṃ, candraṃ paśyati sa naśyati| eṣu ca ghanībhūtamityādiṣu viśiṣṭeṣu vastuviparyāsadarśanamātralakṣaṇasyaikasminnevodāharaṇatvena riṣṭe darśayituṃ yukte yadanekariṣṭapradarśanaṃ tatprapañcārthaṃ vedyam| āsannamaraṇo naro jāgradeva yathāsvarūpāṇi rakṣaḥpiśācādīni yaḥ paśyati, na viparyayavasturūpāṇi| yatastadānīṃ taireva sa upāsyate| tathā ca vakṣyati (ślo.130)"yamadūtapiśācādyairyatparāsurupāsyate|" iti| rakṣāṃsīti bahuvacananirdeśo bahurākṣasadarśane sutarāmasya riṣṭasya paripūrṇatvamiti dyotayitum| ekasminnapi hi rākṣase dṛṣṭe riṣṭaṃ bhavatyeva| jātau bahuvacanam| anyāṃśca tadvidhān-rākṣasādiprakārān, yaḥ paśyati| tathā, vikṛtā-draṣṭuṃ duḥśakyā, ākṛtiryasya-rūpasya, tadrūpaṃ vyākṛti, rakṣaḥpiśācādivyatiriktaṃ tattat-anekaṃ, yaḥ paśyati sa naśyati| yo naro'rundhatīṃ saptarṣīṇāṃ samīpasthāṃ na paśyati, sa tāṃ samāṃ na paśyatisa tasya saṃvatsarasyāntare mriyata ityarthaḥ| saptarṣīṇāṃ samīpasthāmityarundhatyā viśeṣaṇaṃ saptarṣisamīpe'rundhatyāḥ sthitirbhavatīti vedayati| tathā cānyaiḥ sāmānyenaivoktam| yathā "arundhatīṃ dhruvaṃ caiva somacchāyāṃ mahāpatham| yo na paśyenna paśyetsa naraḥ saṃvatsarātparam||" iti| tathā, yo dhruvaṃ na paśyati, tathā ākāśagaṅgāṃ yo na paśyati, sa tāṃ samāṃ na paśyati|

Like what you read? Consider supporting this website: