Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

meghatoyaughanirghoṣavīṇāpaṇavaveṇujān||34||
śṛṇotyanyāṃśca yaḥ śabdānasato na sato'pi ||34||
niṣpīḍya karṇau śṛṇuyānna yo dhukadhukāsvanam||35||

tadvadgandharasasparśān manyate yo viparyayāt||35||
sarvaśo na yo, yaśca dīpagandhaṃ na jighrati||36||
vidhinā yasya doṣāya svāsthyāyāvidhinā rasāḥ||36||

yaḥ pāṃsuneva kīrṇāṅgo yo'ṅge ghātaṃ na vetti ||37||
antareṇa tapastīvraṃ yogaṃ vidhipūrvakam||37||
jānātyatīndriyaṃ yaśca teṣāṃ maraṇamādiśet||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

meghādijān veṇuparyantān śabdāṃstathā'nyāṃśca śabdāṃstathā rūpānmahato yaḥ puruṣo'sataḥ-parairanupalabhyamānān, śṛṇoti, tathā meghādijāṃstathā'nyāṃśca yaḥ śabdān sato-vidyamānān, na śṛṇoti, teṣāṃ maraṇamādiśediti vakṣyamāṇasya vacanavipariṇāmenātra sambandhaḥ kāryaḥ| yo dhukadhukāśabdaṃ karṇāvaṅgulībhirniṣpīḍya na śṛṇuyāt| tairmeghādijaiḥ śabdaistulyaṃ-tadvat| yathāmeghādijān śabdānyo'sataḥ śṛṇoti sataśca na śṛṇoti, tadvadyo gandharasasparśān viparyayāt-vaiparītyena manyate, na yathāvastu-bali| tatra gandhaviparyayo yathāsugandhi durgandhaṃ manyate| rasaviparyayo yathāmadhuramamlamamlaṃ madhuramityādi| sparśaviparyayo yathā mṛdusparśaṃ kharasparśaṃ manyate| sarvasarvikayā gandhādīn yo'pi na manyate, so'pi naśyati| tatkālanirvāṇasya dīpasya yo gandhaṃ na jighratighrāṇendriyeṇa nānubhavati| vidhinā-śāstraprayuktena, prayuktā rasā yasya doṣāya-rogāya, avidhinā-śāstraviśivyatikrameṇa, prayuktāḥ svāsthyāya syuḥ| tathā, yaḥ pāṃsunā-rajaseva, kīrṇāṅgo-dhūlidhūsaritaśarīraḥ| yaścāṅge ghātaṃ-hatiṃ, na vetti| tapastīvramantareṇa-ugraṃ tapo vinā, yaḥ puruṣo'tīndriyaṃ-indriyebhyo'tikrāntaṃ vetti, indriyāṇāmagocaraṃ svargādi vetti, tathā yogaṃ vidhipūrvakamantareṇa yo'tīndriyaṃ jānāti| teṣāṃ-pūrvoktānāṃ sarveṣāṃ, maraṇamādiśet| yogaḥ-cittavṛttinirodhaḥ, vidhipūrvako yathāśāstraṃ samyagupadeśaḥ| tathā, anyo'pi yogo-rasāyanādiḥ| yujyata iti yogo-vidhiviśeṣaḥ| śāstroddiṣṭarasāyanāñjanādinā'pi hyatīndriyaṃ dṛṣyate dūravyavahitādi| §8305 10

Like what you read? Consider supporting this website: