Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

doṣabhedāḥ| evaṃ sannipātabhedā dvirūpayā vṛddhyā ṣaḍete jñeyāḥ| sa0-evaṃ bhedagaṇanayā doṣāṇāṃ bhedā dviṣaṣṭirnirdiṣṭāḥ-uktāḥ| sa0-triṣaṣṭīnāṃ pūraṇo yo doṣabhedaḥ, sa svāsthyakāraṇaṃ-ārogyahetuḥ, dhātusāmyāt| atra hi svapramāṇasthā vātapittakaphāḥ| ye ca doṣabhedā dviṣaṣṭiḥ, te ca rogakāraṇamityarthāduktaṃ bhavati| atra ca rogahetutve doṣavaiṣamyaṃ kāraṇam| triṣaṣṭa iti " tasya pūraṇe ḍaṭ" iti ḍaṭ|§3219

Commentary: Hemādri’s Āyurvedarasāyana

atha saṃyogaḥ| tasya triṣaṣṭibhedāḥ| tānāhavakṣyante'taḥparamiti| doṣāḥ-doṣabhedāḥ| vimedaḥ-tāratamyam, tatsāmye nāsti vṛddhau kṣaye cāsti, vṛddhikṣayavattāratamyaṃ cabhede kāraṇam| ā ra0-tatra vṛddhisā myābhyāṃ dvādaśa| tatra pṛthak trīn viddhi| pṛthakpratyekaṃ vṛddhayā, "pañcaviṃśatirityevaṃ vṛddhaiḥ" ityupasaṃhārāt| pāriśeṣyāt dviśaḥ sāmyena| yathā,-vāyurvṛddhaḥ pittakaphau samau|1| pittaṃ vṛddhaṃ vāyukaphau samau|2| kapho vṛddho vāyupitte same|3|

ā ra0-saṃsargaṃ tridhā viddhi, vāyupitte vāyukaphau pittakaphau iti| tatra tān-saṃyogān, nava viddhi| ā ra0-tatra trīn samayā vṛddhyā| yathā,-vāyupitte vṛddhe kaphaḥ samaḥ|1| vāyukaphau vṛddhau pittaṃ samam|2|pittakaphau vṛddhau vāyuḥ samaḥ |3| ekasyātiśayane ṣaṭ| yathā,-vāyoḥ pittaṃ vṛddhaṃ kaphaḥ samaḥ|1| pittādvāyurvṛddhaḥ kaphaḥ samaḥ|2| kaphādvāyurvṛddhaḥ pittaṃ samam|3| vāyoḥ kapho vṛddhaḥ pittaṃ samam|4| pittātkapho vṛddho vāyuḥ samaḥ|5| kaphātpittaṃ vṛddhaṃ vāyuḥ samaḥ|6| evaṃ dvādaśa| ā ra0-vṛddheṣveva samasteṣu trayodaśa saṃyoyogān viddhi| ā ra0-tatraikasmāt dvayorvṛddhayostrīn| yathā,-vāyoḥ pittakaphau vṛddhau|1| pittātkaphavāyū|2| kaphādvāyupitte|3| dvābhyāmekasmin vṛddhe trīn| yathā,-vāyupittābhyāṃ kapho vṛddhaḥ|1| vāyukaphābhyāṃ pittaṃ vṛddham|2| pittakaphābhyāṃ vāyurvṛddhaḥ|3| ā ra0-tulyādhikairekam|yathā,-vāyupittakaphā vṛddhāḥ|1| ā ra0-tāratamyavikalpanāt ṣaṭ| yathā,-vāyupittakaphā vṛddhā vṛddhatarā vṛddhtamāḥ||1||
evaṃ vāyukaphapittāni|2| pittakaphavāyavaḥ|3| pittavāyukaphāḥ|4|

kaphavāyupittāni|5| kaphapittavāyavaḥ|6| evaṃ trayodaśa| ā ra0-evaṃ vṛddhau pañcaviṃśatiṃ viddhi| ā ra0-kṣīṇaiśca tāvato viddhi| vṛddhaśabdasthāne kṣīṇaśabdapayogātte jñeyāḥ| ā ra0-vṛddhikṣayasāmyaiḥ (vṛddhisāmyakṣayaiḥ) ṣaṭ| vṛddhavṛddhataravṛddhatamasthāne vṛddhakṣīṇasama(vṛddhasamakṣīṇa) prayogātte jñeyāḥ| teṣāṃ lakṣaṇmuktaṃ saṅgrahe (sū. a. 20)-"rogāvasthāsu yugadvṛddhisāmyakṣayanugam| ṣaṭkaṃ hi durbodhataraṃ vikārairiti ddaśyate|| prakṛtisthaṃ yadā pittaṃ vṛddho vāyuḥ kaphakṣaye| sthānādādāya gātreṣu yatra visarpati|| tadābhedasca dāhaśca tatra tatrānavasthitau| gātradeśe tathā syātāṃ balahāni pariśramau|| prakṛtisthaṃ kaphaṃ kṣīṇe pitte vāyuryadā balī| karṣet kuryāttada śūlaṃ saśaityastambhagauravam|| prakṛtisthaṃ yadā vātaṃ pittaṃ vṛddhaṃ kaphakṣaye| saruṇaddhi tadā dāhaḥ śūlaṃ cāṣopajātyate|| prakṛtisthaṃ kaphaṃ vṛdhaṃ pittaṃ vāyukṣaye yadā| sannirudhyāttadā kuryātsatandrāgauravaṃ jvaram|| prakṛtisthaṃ yadā vāyuṃ kṣīṇe pitte kapho'dhikaḥ| sannirudhyāttadā kuryācchītakaṃ gauravaṃ rujam|| śītakaṃ-śītapūrvajvaram| prakṛtisthaṃ yadāpittavṛddhaḥ śleṣmā'nilakṣaye| sannirudhyāttadā kuryānmandāgnitvaṃ śirograham|| nidrātandropalepāṃśca hṛdrogaṃ gātragauravaṃ| ṣṭhīvanaṃ pittakaphayornakhādīnāṃ ca pītatām|| ye doṣavṛddhikṣayayorvikāraḥ kīrtitāḥ pṛthak| śeṣeṣvapi tu tāneva kalpayettadyathāyatham||" iti| ā ra0-ekakṣayadvandvavṛddhibhyāṃ trayaḥ|yathā,-vāyuḥ kṣīṇaḥ pittakaphau vṛddhau|1| pittaṃ kṣīṇaṃ kaphavāyū vṛddhau|2| kaphaḥ kṣīṇo vāyupitte vṛddhe|3| dvikṣayaikavṛddhibhyāṃ trayaḥ| yathā,vāyupitte kṣīṇe kapho vṛddhaḥ|1| pittakaphau kṣīṇau vāyurvuddhaḥ|2| kaphavāyū kṣīṇau pittaṃ vṛddham|3| ā ra0-evaṃ dviṣaṣṭirbhedāḥ| ā ra0-vāyupittakaphāḥ samā ititriṣaṣṭo bhedaḥsvāsthyakāraṇam|

Like what you read? Consider supporting this website: