Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

saṃsargādrasarudhirādibhistathaiṣāṃ doṣāṃstu kṣayasamatāvivṛddhibhedaiḥ||78||
ānantyaṃ taratamayogataśca yātān jānīyādavahitamānaso yathāsvam||12||

78-1/2||12||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne doṣabhedīyo nāma dvādaśo'dhyāyaḥ||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

na kevalaṃ dviṣaṣṭibhedabhinnān doṣān jānīyāt| ānantyaṃ ca gatān vidyāt| kathamānantyam? ityāha-eṣāṃ doṣabhedānāṃ, yathāsvaṃ-rasaraktādibhirdhātubhiḥ saṃyogāt, tathaiṣāmeva kṣayādibhedaistaratamayogāccānantyaṃ gatān vidyāt| tatra diṅmātraṃ śiṣyavyutpattaye pradarśayate| tatra rase vātapittakaphānāṃ pṛthak trayo bhedā bhavanti, "pṛthak trīn viddhi" ityanusāreṇa| saṃsargastridhā| "tatra tu tān" rasamevādhikṛtya nava viddhi| katham? pūrvavat "trīneva samayā vṛddhyā ṣaḍekasyātiśāyene|" evaṃ pūrvoktanyāyena rasamadhikṛtya saṃsargaṃ yojayitvā sannipāto yojanīyaḥ| yathā,-trayodaśa samasteṣu| katham? "ṣaḍdvyekātiśayena tu| ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt||" iti samānaṃ pūrveṇa, rasākhyaṃ sthānaṃ kevalamadhikam| "pañcaviṃśatimityevaṃ vṛddhaiḥ kṣīṇaiśca tāvataḥ|" rasamadhikṛtya bhedān viddhi| ityevaṃ rudhiramāṃsādibhiryojyam| ekaikopakrameṇetyevaṃ dviṣaṣṭibhedabhinnānāṃ doṣāṇāṃ rasādibhiḥ saptabhiḥ saṃyogāt catvāri śatānyekacatvāriṃśadadhikāni syuḥ| śakṛdādisaṃsargāt kṣīṇatarakṣīṇatamādibhedairvṛddhataravṛddhatamādibhedaiśca cintyamānā doṣā ānantyaṃ yāntīti| rasabhede doṣabhede cāvagate vaidyasya hetulakṣaṇopakrameṣu moho na bhavati| tathā ca muniḥ (ca. sū. a. 26|25)- "yaḥ syādrasavikalpajñaḥ syācca doṣavikalpavit| na sa muhyedvikārāṇāṃ hetuliṅgopapattiṣu||" iti| mnaujraugastridaśabhavāpraharṣiṇī syāt| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne doṣabhedīyādhyāyo dvādaśaḥ samāptaḥ|| 12||

Commentary: Hemādri’s Āyurvedarasāyana

ete bhedā rasādibhirdūṣyaiḥ pratyekaṃ saṃsargādvahavo bhavanti| tathā, eṣāṃ-dūṣyāṇāṃ kṣayādibhedaiḥ saṃsargāttato'pi bahavaḥ| evamānantyaṃ yātān doṣānavahitamānaso jānīyāt| yathāsvaṃ-svena lakṣṇena| iti hemādriṭīkāyāmāyurvedarasāyane| doṣabhedaprakaraṇaṃ sāmastyena nirūpitam|| 12||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: