Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

saṃsargādrasarudhirādibhistathaiṣāṃ doṣāṃstu kṣayasamatāvivṛddhibhedaiḥ||78||
ānantyaṃ taratamayogataśca yātān jānīyādavahitamānaso yathāsvam||12||

78-1/2||12||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne doṣabhedīyo nāma dvādaśo'dhyāyaḥ||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

na kevalaṃ dviṣaṣṭibhedabhinnān doṣān jānīyāt| ānantyaṃ ca gatān vidyāt| kathamānantyam? ityāha-eṣāṃ doṣabhedānāṃ, yathāsvaṃ-rasaraktādibhirdhātubhiḥ saṃyogāt, tathaiṣāmeva kṣayādibhedaistaratamayogāccānantyaṃ gatān vidyāt| tatra diṅmātraṃ śiṣyavyutpattaye pradarśayate| tatra rase vātapittakaphānāṃ pṛthak trayo bhedā bhavanti, "pṛthak trīn viddhi" ityanusāreṇa| saṃsargastridhā| "tatra tu tān" rasamevādhikṛtya nava viddhi| katham? pūrvavat "trīneva samayā vṛddhyā ṣaḍekasyātiśāyene|" evaṃ pūrvoktanyāyena rasamadhikṛtya saṃsargaṃ yojayitvā sannipāto yojanīyaḥ| yathā,-trayodaśa samasteṣu| katham? "ṣaḍdvyekātiśayena tu| ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt||" iti samānaṃ pūrveṇa, rasākhyaṃ sthānaṃ kevalamadhikam| "pañcaviṃśatimityevaṃ vṛddhaiḥ kṣīṇaiśca tāvataḥ|" rasamadhikṛtya bhedān viddhi| ityevaṃ rudhiramāṃsādibhiryojyam| ekaikopakrameṇetyevaṃ dviṣaṣṭibhedabhinnānāṃ doṣāṇāṃ rasādibhiḥ saptabhiḥ saṃyogāt catvāri śatānyekacatvāriṃśadadhikāni syuḥ| śakṛdādisaṃsargāt kṣīṇatarakṣīṇatamādibhedairvṛddhataravṛddhatamādibhedaiśca cintyamānā doṣā ānantyaṃ yāntīti| rasabhede doṣabhede cāvagate vaidyasya hetulakṣaṇopakrameṣu moho na bhavati| tathā ca muniḥ (ca. sū. a. 26|25)- "yaḥ syādrasavikalpajñaḥ syācca doṣavikalpavit| na sa muhyedvikārāṇāṃ hetuliṅgopapattiṣu||" iti| mnaujraugastridaśabhavāpraharṣiṇī syāt| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne doṣabhedīyādhyāyo dvādaśaḥ samāptaḥ|| 12||

Commentary: Hemādri’s Āyurvedarasāyana

ete bhedā rasādibhirdūṣyaiḥ pratyekaṃ saṃsargādvahavo bhavanti| tathā, eṣāṃ-dūṣyāṇāṃ kṣayādibhedaiḥ saṃsargāttato'pi bahavaḥ| evamānantyaṃ yātān doṣānavahitamānaso jānīyāt| yathāsvaṃ-svena lakṣṇena| iti hemādriṭīkāyāmāyurvedarasāyane| doṣabhedaprakaraṇaṃ sāmastyena nirūpitam|| 12||

Like what you read? Consider supporting this website: