Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yo'syāpacitastasmā ṛṣabhaṃ dadāti // ĀpGs_7.16 //


Haradatta’s Anākulā-vṛtti (sūtra 7.16)

asya varasya yo'pacitaḥ pūjyaḥ ācāryaḥ, tasmai ṛṣabhaṃ sthālīpākasya dakṣiṇāṃ dadati vadhūḥ /
svakulādānīyartvije varāya dātavyā satī dakṣiṇā jāyāpatyoḥ anyonyadānapratigrahābhāvāt tadācāryāya codyate /
tenāsau pariktīto bhavati /
dṛśyate cāyaṃ nyāyo dharmaśāstre-"na pitā yājayet putraṃ na putraḥ pitṛyājanam"ityādyuktvā''cāryāya dakṣiṇāṃ dadyurutu //19//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.16)

nanvidaṃ sūtramayuktamiva pratibhāti /
'yo'syāpacitastamitarayā'(āpa.gṛ.3-9) iti vadvarādanyasya dānakartṛtvapratīteḥ, iha cānyasyābhāvāt /
yadyapi patnī vidyate, tathāpi tasyā bharturapi pravāse sahādhikāreṣu karmasu madhyaga dhanatyāge'numatidvāreṇāva kartṛtvābhyupagamāt /
atha atra'enāṃ yājayati'iti vacanādvadhūryajamānā /
strīdhanādvarasyāpacitāya dadāti /
tena ca ṛtvigbhūto vara ānato bhavati /
na ca varāyaiva dānam, jāyāpakatyoranyonyadānādyabhāvādityucyate, naiva tat;vadhvekādhikāre hyasyobhayato vivāhāṅgasandaṣṭatvena pratipannavivāhāṅgatvabādhaḥ /
adhikārasādhyabhedena śāstratadarthayorbhedāt /
atha ubhayādhikāravivāhasidhyarthameva vadhūranena pradhānakarmaṇāpi yāgena saṃskriyate, tarhi vadhvekādhikāramityuktimātramiti vṛthā strīdhanavyayaḥ /
tasmāt śūtraṃ yathopapannaṃ syāt tathā vyākhyeyam /
________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.16)

atrocyate-evaṃ tarhyadhyāhāreṇa vipariṇāmena vyākhyāyate /
yo'syātmane'pacitaḥ pūjyaḥ tasmā ṛṣabhaṃ dadāti /
yadvā ye'sya śthālīpākayāgasya karturapacitastasmā etadyāgakartā ṛṣabhaṃ dadāti, na tu sthālīpākayāgāntarāṇāṃ kartā;teṣāmapūrvatvāt /
athavā-asyeti ṣaṣṭhyā ayamiti vipariṇāmaḥ /
yo'yaṃ loke vidyābhijanādisampattyā apacitaḥ tasmā ayametatsthālīpākakartā ṛṣabhaṃ dadāti /
sarvathā tvetadvikṛtiṣvapi sthālīpākāntareṣu ṛṣabhadānaṃ nāstyeva //16//

37 pārvaṇasthālīpākaḥ /

Like what you read? Consider supporting this website: