Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 209 - The monks inform the Buddha of the result of the motion (jñapti).

etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti: ājñāptā asmābhirbhadanta kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ jñapticaturthena karmaṇā; ājñāpyamānaste tadeva vastu sthāmaśaḥ parāmṛśyābhiniviśya anuvyavaharati: idameva satyaṃ mohamanyaditi; tatra bhagavān bhikṣūnāmantrayate sma: pratibalo me bhikṣavo devadattaḥ samagraṃ śrāvakasaṃghaṃ bhettuṃ cakrabhedaṃ ca kartuṃ; tathā cāsya catvāro bhikṣavaḥ sahāyakāḥ anuvartino vyagravāditāyāṃ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ.
devadattena śrutaṃ vyākṛto'haṃ śramaṇena gautamena pratibalo me bhikṣavo devadattaḥ samagraṃ śrāvakasaṃghaṃ bhettuṃ cakrabhedaṃ ca kartuṃ; tathā cāsya catvāro bhikṣavaḥ sahāyakāḥ anuvartino vyagravāditāyāṃ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ iti; śrutvā ca punaḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattānāmantrayate: (a 456 ) yatkhalu kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattāḥ jānīyāta, vyākṛto'haṃ śramaṇena gautamena pratibalo devadattaḥ samagraṃ śrāvakasaṃghaṃ bhettuṃ cakrabhedaṃ ca kartuṃ; tathā cāsya catvāro bhikṣavaḥ sahāyakāḥ kokālikakhaṇḍadravyakaṭamorakatiṣyasamudradattā iti; yannvahaṃ bhūyasyā matrayā saṃghabhedāya parākrameya iti; sa paṃcabhirbhikṣuśataiḥ sārdhamante ārāmasya gaṇabhojanaṃ bhuṅkte; etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti.
bhagavānāha: kiṃ manyadhve bhikṣavaḥ? kimarthaṃ tathāgatena trikabhojanamanujñātaṃ; gaṇabhojanaṃ pratikṣiptaṃ? nanu dvāvarthāu saṃpaśyatā, kulodayatāṃ ca pratītya, pāpecchānāṃ (i 86) ca pudgalānāṃ pakṣapralopanārthaṃ; haiva pāpecchaḥ pudgalaḥ saṃghamevāgamya, saṃghamevoddiśya, saṃghamevāvedayitvā pāṣaṇḍika iva kṛtvā saṃghenaiva sārdhaṃ vigṛhya vivādaṃ sthāpayetiti.

Like what you read? Consider supporting this website: