Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 42 - Precautions of Śuddhodana

tato rājā śuddhodanaḥ bhrātṛbhiḥ, droṇodanena, śuklodanena, amṛtodanena ca, sārdhamekadhye sannipatya saṃjalpaṃ kartumārabdhaḥ: brāhmaṇairnaimittikairvipañcanakaiśca (79) vyākṛtaḥ śākyamunirbodhisatvo yadi saptame divase na pravrajati, rājā bhavati cakravartīti; tadasmābhirbodhisatvaḥ sapta rātrindivasān yatnato rakṣaṇīyaḥ; nagaraṃ suguptaṃ kārayāmaḥ; tatastaiḥ kapilavastunagaraṃ saptabhiḥ prākāraiḥ parikṣiptaṃ saptabhiḥ parikhābhiśca; āyasāśca kavāṭāḥ puradvāre dattāḥ; ghaṇṭāśca susvanāḥ kavāṭeṣu nibaddhāḥ; yāsāmudghāṭyamāneṣu dvāreṣu samantādyojanaṃ śabdaḥ sphurati; bodhisatvaśca harmyatale nṛttagītavāditrai strībhiścābhirūpamanoharābhirupacaryamāṇo'vasthāpitaḥ; amātyāśca turaṅgabalakāyasametā bahiḥ prākārasya samantādgulmakeṣu sthāpitāḥ; sañcārisaṃśodhanaṃ kāritam; yatpañcabhiḥ puruṣaśataiḥ sthāpyate antaḥpuradvāraṃ tādṛśaṃ kāritam; yasyodghāṭyamānasya rājñaḥ śuddhodanasya gṛhaṃ śabdena sphurati; tacchravaṇādantaḥpurajano nagaradvāraniyuktaśca apramatto'vatiṣṭhate bahirnagaraniyuktā amātyāḥ paurājanapadāśca; tanmahatyā vibhūtyā bodhisatva upariprāsādatalagato niṣpuruṣeṇa tūryeṇa vīṇāveṇupaṇavasughoṣakādinā upagīyamanastiṣṭhati; rātrau bahiḥ śuddhodanaścaturaṅgena balakāyena pūrvadvāre'vahito'vatiṣṭhate; dakṣiṇe droṇodanaḥ paścime śuklodanaḥ, uttare amṛtodanaḥ; madhye nagarasya mahānāmā śākyaḥ prāhārikaḥ; sa pūrvadvāraṃ gatvā kathayati, ko jāgarti, ko jāgartīti; rājā kathayati: ahaṃ jāgarmi; jāgṛhi deva, jāgrataste śreyāniti; vidivā gāthāṃ bhāṣate
supto mṛtasamo lokaḥ supto māravaśaṃ gataḥ |
jāgratīha sadā santastasmājjāgṛta jāgṛta || iti;
dakṣiṇadvāraṃ gatvā kathayati: ko jāgarti, ko jāgartīti; droṇodanaḥ kathayati: ahaṃ jāgarmi; jāgṛhi devaḥ jāgrataste śreyāniti; viditvā gāthāṃ bhāṣate (79)
supto mṛtasamo lokaḥ supto māravaśaṃ gataḥ |
supto mṛtyuvaśaṃ prāptastasmājjāgṛta jāgṛta || iti;
paścimadvāraṃ gatvā kathayati: ko jāgarti ko jāgartīti; śuklodanaḥ kathayati: ahaṃ jāgarmi; jāgṛhi deva, jāgrataste śreyāniti; viditvā gāthāṃ bhāṣate
suptaḥ khalu sadā mattaḥ supto madyāḍhakaṃ pītvā |
aṭavīṣu vaneṣu suptastasmājjāgṛta jāgṛta || iti
uttaraṃ dvāraṃ gatvā kathayati: ko jāgarti ko jāgartīti; amṛtodanaḥ kathayati: ahaṃ jāgarmi; jāgṛhi deva; jāgrataste śreyāniti; viditvā gāthāṃ bhāṣate
śayitaṃ giriṣu śayitaṃ darīṣu
śayitaṃ ca sāgarajaleṣvapi |
vṛkṣāgreṣvapi śayitaṃ
tasmājjāgṛta jāgṛta || iti;
madhye catvaraśṛṅgāṭakasya gatvā kathayati: ko jāgarti ko jāgartīti; niyuktāḥ kathayanti: vayaṃ jāgṛmaḥ; jāgṛta jāgratāṃ vaḥ śreyāniti; viditvā gāthāṃ bhāṣate
dharmaṃ carata mā'dharmaṃ satyaṃ vadata mānṛtam |
mahattamo praveṣṭavyaṃ tasmājjāgṛta jāgṛta || iti;
tataḥ prabhātāyāṃ rajanyāṃ mahānāmā śākyo rājñe śuddhodanāya ārocayati: deva prabhātā rajanī; nirgataṃ saptānāṃ rātriṃdivasānāmekaṃ rātriṃdivasam; ṣaḍrātriṃdivasānyavaśiṣṭāni iti; rājā śuddhodanaḥ kathayati: śobhanam; ṣaṇṇāṃ rātriṃdivasānāmatyayātkumāraścakravartī bhaviṣyati; vayaṃ gaganatalavicāriṇaścaturo dvīpānanusaṃyāsyāmaḥ; ityevaṃ yāvadekaṃ rātriṃdivasamavaśiṣṭaṃ; śakrasya devānāmindrasyādhastājjñānadarśanaṃ pravartate; sa gāghāṃ bhāṣate; (81)
asau muniśśākyanarendragarbhaḥ
prapūrṇaṣaḍpāramito mahātmā |
prayātukāmo vanamāryakāntaṃ
tapovanaṃ prītikaraṃ munīnām || iti |

Like what you read? Consider supporting this website: